"रामायणम्/अयोध्याकाण्डम्/सर्गः ६७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६६|सर्गः ६६]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६८|सर्गः ६८]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥'''<BR><BR>
 
आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।<BR>
आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥<BR><BR>
 
व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।<BR>
समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥<BR><BR>
 
मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।<BR>
कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥<BR>
एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।<BR>
वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥<BR><BR>
 
अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।<BR>
अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥<BR><BR>
 
स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।<BR>
लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥<BR><BR>
 
उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।<BR>
पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥<BR><BR>
 
इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।<BR>
अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥<BR><BR>
 
न अराजले जन पदे विद्युन् माली महा स्वनः ।<BR>
अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥<BR><BR>
 
न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।<BR>
न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥<BR><BR>
 
अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।<BR>
इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥<BR><BR>
 
न अराजके जन पदे कारयन्ति सभाम् नराः ।<BR>
उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥<BR><BR>
 
न अराजके जन पदे यज्ञ शीला द्विजातयः ।<BR>
सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥<BR><BR>
 
न अराजके जनपदे महायज्ञेषु यज्वनः ।<BR>
ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥<BR><BR>
 
न अराजके जन पदे प्रभूत नट नर्तकाः ।<BR>
उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥<BR><BR>
 
न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।<BR>
कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥<BR><BR>
 
न अराजके जनपदे उद्यानानि समागताः ।<BR>
सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥<BR><BR>
 
न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।<BR>
नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥<BR><BR>
 
न अराकजे जन पदे धनवन्तः सुरक्षिताः ।<BR>
शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥<BR><BR>
 
न अराजके जनपदे बद्दघण्टा विषाणीनः ।<BR>
आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-२०॥<BR><BR>
 
न अराजके जनपदे शरान् सम्ततमस्यताम् ।<BR>
श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥<BR><BR>
 
न अराजके जन पदे वणिजो दूर गामिनः ।<BR>
गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥<BR><BR>
 
न अराजके जन पदे चरति एक चरः वशी ।<BR>
भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥<BR><BR>
 
न अराजके जन पदे योग क्षेमम् प्रवर्तते ।<BR>
न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥<BR><BR>
 
न अराजके जनपदे हृष्टैः परमवाजिभिः ।<BR>
नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥<BR><BR>
 
न अराजके जनपदे नराः शास्त्रविशारदाः ।<BR>
सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥<BR><BR>
 
न अराजके जनपदे माल्यमोदकदक्षिणाः ।<BR>
देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥<BR><BR>
 
न अराजके जनपदे चन्दनागुरुरूषिताः ।<BR>
राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥<BR><BR>
 
यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।<BR>
अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥<BR><BR>
 
ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।<BR>
तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥<BR><BR>
 
न अराजके जन पदे स्वकम् भवति कस्यचित् ।<BR>
मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥<BR><BR>
 
येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।<BR>
ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥<BR><BR>
 
यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।<BR>
तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥<BR><BR>
 
राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।<BR>
राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥<BR><BR>
 
यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।<BR>
विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥<BR><BR>
 
अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।<BR>
राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥<BR><BR>
 
जीवति अपि महा राजे तव एव वचनम् वयम् ।<BR>
न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥<BR><BR>
 
स नः समीक्ष्य द्विज वर्य वृत्तम् ।<BR>
नृपम् विना राज्यम् अरण्य भूतम् ।<BR>
कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।<BR>
त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥'''<BR><BR>