"रामायणम्/अयोध्याकाण्डम्/सर्गः ६८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६७|सर्गः ६७]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६९|सर्गः ६९]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥'''<BR><BR>
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।<BR>
मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥<BR><BR>
 
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।<BR>
यद् असौ मातुल कुले पुरे राज गृहे सुखी ।<BR>
मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥<BR><BR>
भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥<BR>
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।<BR>
आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥<BR><BR>
 
यद् असौ मातुल कुले पुरे राज गृहे सुखी ।<BR>
गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।<BR>
भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥<BR>
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥<BR><BR>
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।<BR>
आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥<BR><BR>
 
गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।<BR>
एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।<BR>
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥<BR><BR>
श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥<BR><BR>
 
एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।<BR>
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।<BR>
श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥<BR><BR>
त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥<BR><BR>
 
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।<BR>
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।<BR>
त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥<BR><BR>
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥<BR><BR>
 
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।<BR>
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।<BR>
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥<BR><BR>
भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥<BR><BR>
 
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।<BR>
कौशेयानि च वस्त्राणि भूषणानि वराणि च ।<BR>
भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥<BR><BR>
क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥<BR><BR>
 
कौशेयानि च वस्त्राणि भूषणानि वराणि च ।<BR>
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।<BR>
क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥<BR><BR>
केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥<BR><BR>
 
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।<BR>
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।<BR>
केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥<BR><BR>
वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥<BR><BR>
 
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।<BR>
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।<BR>
वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥<BR><BR>
निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥<BR><BR>
 
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।<BR>
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।<BR>
पाञलदेशमासाद्यनिषेवमाणास्ते जग्मुर्नदीम् मध्येन कुरुजाङ्गलम्मालिनीम् ॥२-६८-१३॥<BR>१२॥
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।<BR>
निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥<BR><BR>
 
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।<BR>
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।<BR>
पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥
उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥<BR><BR>
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।<BR>
निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥<BR><BR>
 
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।<BR>
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।<BR>
उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥<BR><BR>
अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥<BR><BR>
 
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।<BR>
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।<BR>
अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥<BR><BR>
पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥<BR><BR>
 
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।<BR>
अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।<BR>
पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥<BR><BR>
ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥<BR><BR>
 
अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।<BR>
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।<BR>
ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥<BR><BR>
नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥<BR>
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।<BR>
ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥<BR><BR>
 
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।<BR>
ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।<BR>
नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥<BR>
गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥<BR><BR>
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।<BR>
ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥<BR><BR>
 
ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।<BR>
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।<BR>
गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥<BR><BR>
भर्तुः च वम्शस्य परिग्रह अर्थम् ।<BR>
अहेडमानाः त्वरया स्म दूता ।<BR>
रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥<BR><BR>
 
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।<BR>
भर्तुः च वम्शस्य परिग्रह अर्थम् ।<BR>
अहेडमानाः त्वरया स्म दूता ।<BR>
रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥'''<BR><BR>