"रामायणम्/अयोध्याकाण्डम्/सर्गः ७२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७१|सर्गः ७१]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७३|सर्गः ७३]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥'''
अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।<BR>
जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥<BR><BR>
 
अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।
अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।<BR>
जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥<BR><BR>
 
अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।
स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।<BR>
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥
भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥<BR><BR>
 
स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।
सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।<BR>
भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥
अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥<BR><BR>
 
सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।
अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।<BR>
अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥
अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥<BR><BR>
 
अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।
आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।<BR>
अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥
प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥<BR><BR>
 
आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।
एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।<BR>
आचष्टप्रवासाच् भरतःच सुखम् पुत्र सर्वम् मात्रेमे राजीववक्तुम् लोचनःअर्हसि ॥२-७२-७॥<BR><BR>६॥
 
एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।
अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।<BR>
आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥
अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥<BR><BR>
 
अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।
यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।<BR>
अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥
परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥<BR><BR>
 
यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।
राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः ।<BR>
परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥
यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥<BR><BR>
 
राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः ।
शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।<BR>
यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥
न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥<BR><BR>
 
शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।
राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।<BR>
न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥
तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥<BR><BR>
 
राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।
पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।<BR>
तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥
आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥<BR><BR>
 
पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।
तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।<BR>
आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥
अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥<BR><BR>
 
तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।
या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।<BR>
अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥
राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥<BR><BR>
 
या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।
तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।<BR>
राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥
पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥<BR><BR>
 
तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।
हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।<BR>
पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥
निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥<BR><BR>
 
हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।
ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः ।<BR>
निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥
विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥<BR><BR>
 
एतत्ततः सुरुचिरम्शोकेन भातिसम्वीतः पितुर् मेमरण शयनम् पुरादुह्खितः<BR>
विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥
शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥<BR><BR>
 
एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा ।
तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।<BR>
शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥
व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥<BR><BR>
 
तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।
बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।<BR>
व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥
आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥<BR><BR>
 
बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।
तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।<BR>
आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥
निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥<BR>
मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।<BR>
उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥<BR><BR>
 
तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।
उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।<BR>
निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥
त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥<BR><BR>
मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।
उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥
 
उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।
दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।<BR>
त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥
बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥<BR><BR>
 
दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।
स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।<BR>
बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥
जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥<BR><BR>
 
स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।
अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।<BR>
जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥
इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥<BR><BR>
 
अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।
तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।<BR>
इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥
पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥<BR><BR>
 
तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।
अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।<BR>
पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥
धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥<BR><BR>
 
अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।
न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।<BR>
धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥
उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥<BR><BR>
 
न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।
क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।<BR>
उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥
येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥<BR><BR>
 
क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।
यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।<BR>
येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥
तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥<BR><BR>
 
यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।
पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।<BR>
तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥
तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥<BR><BR>
 
पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।<BR>
तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥
आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥<BR><BR>
 
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।
पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।<BR>
आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥
इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥<BR><BR>
 
पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।
राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।<BR>
इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥
स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥<BR><BR>
 
राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।
इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।<BR>
स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥
काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥<BR><BR>
 
इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।
सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।<BR>
काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥
लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥<BR><BR>
 
सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।
तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।<BR>
लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥
विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥<BR><BR>
 
तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।
क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।<BR>
विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥
लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥<BR><BR>
 
क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।
तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।<BR>
लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥
माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥<BR><BR>
 
तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।
स हि राज सुतः पुत्र चीर वासा महा वनम् ।<BR>
माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥
दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥<BR><BR>
 
स हि राज सुतः पुत्र चीर वासा महा वनम् ।
तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।<BR>
दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥
स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥<BR><BR>
 
तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।
कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् ।<BR>
स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥
कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥<BR><BR>
 
कच्चिन् न परब्राह्मण दारान्वधम् वाहृतम् राजरामेण पुत्रः अभिमन्यतेकस्यचित्<BR>
कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥
कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥<BR><BR>
 
कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते ।
अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।<BR>
कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥
तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥<BR><BR>
 
अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।
एवमुक्ता तु कैकेयी भरतेन महात्मना ।<BR>
तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥
उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥<BR><BR>
 
एवमुक्ता तु कैकेयी भरतेन महात्मना ।
न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।<BR>
उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥
कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥<BR>
न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।<BR><BR>
 
न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।
मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥<BR>
कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥
याचितः ते पिता राज्यम् रामस्य च विवासनम् ।<BR><BR>
न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।
 
मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥
स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥<BR>
याचितः ते पिता राज्यम् रामस्य च विवासनम् ।
रामः च सह सौमित्रिः प्रेषितः सह सीतया ।<BR><BR>
 
स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥
तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥<BR>
रामः च सह सौमित्रिः प्रेषितः सह सीतया ।
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।<BR><BR>
 
तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥
त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥<BR>
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।<BR><BR>
 
त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥
मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥<BR>
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।
त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।<BR><BR>
 
मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥
तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।<BR>
त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।
वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।<BR>
सम्काल्य राजानम् अदीन सत्त्वम् ।<BR>
आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥<BR><BR>
 
तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।
वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।
सम्काल्य राजानम् अदीन सत्त्वम् ।
आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥'''