"रामायणम्/अयोध्याकाण्डम्/सर्गः ७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७७|सर्गः ७७]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७९|सर्गः ७९]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥'''
अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः ।<BR>
भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥<BR><BR>
 
अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः ।
गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः ।<BR>
भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥
स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥<BR><BR>
 
गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः ।
बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ ।<BR>
स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥
किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥<BR><BR>
 
बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ ।
पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ ।<BR>
किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥
उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥<BR><BR>
 
पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ ।
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे ।<BR>
उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥
प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥<BR><BR>
 
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे ।
लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती ।<BR>
प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥
विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥<BR><BR>
 
लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती ।
मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी ।<BR>
विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥
बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥<BR><BR>
 
मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी ।
ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् ।<BR>
बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥
गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥<BR><BR>
 
ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् ।
यस्याः कृते वने रामः न्यस्त देहः च वः पिता ।<BR>
गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥
सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥<BR><BR>
 
यस्याः कृते वने रामः न्यस्त देहः च वः पिता ।
शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः ।<BR>
सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥
अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥<BR><BR>
 
शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः ।
तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः ।<BR>
अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥
यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥<BR><BR>
 
तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः ।
एवम् उक्ता च तेन आशु सखी जन समावृता ।<BR>
यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥
गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥<BR><BR>
 
एवम् उक्ता च तेन आशु सखी जन समावृता ।
ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः ।<BR>
गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥
क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥<BR><BR>
 
अमन्त्रयतततः कृत्स्नःसुभृश सम्तप्तः तस्याः सर्वसर्वः सखी जनः ।<BR>
क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥
यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥<BR><BR>
 
अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः ।
सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् ।<BR>
यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥
कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥<BR><BR>
 
सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् ।
स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः ।<BR>
कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥
विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥<BR><BR>
 
स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः ।
तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः ।<BR>
विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥
चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥<BR><BR>
 
तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः ।
तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् ।<BR>
चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥
अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥<BR><BR>
 
तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् ।
स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः ।<BR>
अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥
कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥<BR><BR>
 
स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः ।
तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता ।<BR>
कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥
शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥<BR><BR>
 
तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता ।
ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् ।<BR>
शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥
अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥<BR><BR>
 
ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् ।
हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् ।<BR>
अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥
यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥<BR><BR>
 
हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् ।
इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः ।<BR>
यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥
त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥<BR><BR>
 
इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः ।
भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः ।<BR>
त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥
न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥<BR><BR>
 
भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः ।
सा पाद मूले कैकेय्या मन्थरा निपपात ह ।<BR>
न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥
निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥<BR><BR>
 
सा पाद मूले कैकेय्या मन्थरा निपपात ह ।
शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् ।<BR>
निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥
समीक्ष्य कुब्जाम् भरतस्य माता ।<BR>
शनैः समाश्वासयद् आर्त रूपाम् ।<BR>
क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥<BR><BR>
 
शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् ।
समीक्ष्य कुब्जाम् भरतस्य माता ।
शनैः समाश्वासयद् आर्त रूपाम् ।
क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥'''