"रामायणम्/अयोध्याकाण्डम्/सर्गः ८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ८४|सर्गः ८४]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ८६|सर्गः ८६]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥'''<BR><BR>
 
एवम् उक्तः तु भरतः निषाद
अधिपतिम् गुहम् ।<BR>
प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥<BR><BR>
 
ऊर्जितः खलु ते कामः कृतः
मम गुरोह् सखे ।<BR>
यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥<BR><BR>
 
इति उक्त्वा तु महा तेजा गुहम्
वचनम् उत्तमम् ।<BR>
अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥<BR><BR>
 
कतरेण गमिष्यामि भरद्वाज
आश्रमम् गुह ।<BR>
गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥<BR><BR>
 
तस्य तत् वचनम् श्रुत्वा राज
पुत्रस्य धीमतः ।<BR>
अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥<BR><BR>
 
दाशाः तु अनुगमिष्यन्ति
धन्विनः सुसमाहिताः ।<BR>
अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥<BR><BR>
 
कच्चिन् न दुष्टः व्रजसि रामस्य
अक्लिष्ट कर्मणः ।<BR>
इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥<BR><BR>
 
तम् एवम् अभिभाषन्तम्
आकाशैव निर्मलः ।<BR>
भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥<BR><BR>
 
मा भूत् स कालो यत् कष्टम् न
माम् शन्कितुम् अर्हसि ।<BR>
राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥<BR><BR>
 
तम् निवर्तयितुम् यामि काकुत्स्थम्
वन वासिनम् ।<BR>
बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥<BR><BR>
 
स तु सम्हृष्ट वदनः श्रुत्वा
भरत भाषितम् ।<BR>
पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥<BR><BR>
 
धन्यः त्वम् न त्वया तुल्यम्
पश्यामि जगती तले ।<BR>
अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥<BR><BR>
 
शाश्वती खलु ते कीर्तिर्
लोकान् अनुचरिष्यति ।<BR>
यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥<BR><BR>
 
एवम् सम्भाषमाणस्य गुहस्य
भरतम् तदा ।<BR>
बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥<BR><BR>
 
सम्निवेश्य स ताम् सेनाम् गुहेन
परितोषितः ।<BR>
शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥<BR><BR>
 
राम चिन्तामयः शोको भरतस्य
महात्मनः ।<BR>
उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥<BR><BR>
 
अन्तर् दाहेन दहनः सम्तापयति
राघवम् ।<BR>
वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥<BR><BR>
 
प्रस्रुतः सर्व गात्रेभ्यः स्वेदः
शोक अग्नि सम्भवः ।<BR>
यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥<BR><BR>
 
ध्यान निर्दर शैलेन
विनिह्श्वसित धातुना ।<BR>
दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥<BR>
प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।<BR>
आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥<BR><BR>
 
विनिश्श्वसन्वै
भृशदुर्मनास्ततः ।<BR>
प्रमूढसम्ज्ञः परमापदम् गतः ।<BR>
शमम् न लेभे हृदयज्वरार्दितो ।<BR>
नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥<BR><BR>
 
गुहेन सार्धम् भरतः
समागतः ।<BR>
महा अनुभावः सजनः समाहितः ।<BR>
सुदुर्मनाः तम् भरतम् तदा पुनर् ।<BR>
गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥'''<BR><BR>