"रामायणम्/अयोध्याकाण्डम्/सर्गः ८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ८६|सर्गः ८६]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ८८|सर्गः ८८]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥'''<BR><BR>
 
गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ।<BR>
ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥<BR><BR>
 
सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः ।<BR>
पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥<BR>
प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः ।<BR>
पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥<BR><BR>
 
भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः ।<BR>
बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥<BR><BR>
 
तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः ।<BR>
परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥<BR><BR>
 
ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।<BR>
उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥<BR><BR>
 
ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् ।<BR>
कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥<BR><BR>
 
वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी ।<BR>
परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥<BR><BR>
 
पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते ।<BR>
अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥<BR><BR>
 
त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।<BR>
वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥<BR><BR>
 
कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् ।<BR>
पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥<BR><BR>
 
स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः ।<BR>
कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥<BR><BR>
 
भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः ।<BR>
अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥<BR><BR>
 
सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः ।<BR>
यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥<BR><BR>
 
अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च ।<BR>
रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥<BR><BR>
 
तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः ।<BR>
न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥<BR><BR>
 
न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा ।<BR>
इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥<BR><BR>
 
लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः ।<BR>
औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥<BR><BR>
 
ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा ।<BR>
वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥<BR><BR>
 
सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् ।<BR>
स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥<BR><BR>
 
तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।<BR>
प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥<BR><BR>
 
एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् ।<BR>
यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥<BR><BR>
 
नियम्य पृष्ठे तु तल अन्गुलित्रवान् ।<BR>
शरैः सुपूर्णाउ इषुधी परम् तपः ।<BR>
महद् धनुः सज्यम् उपोह्य लक्ष्मणो ।<BR>
निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥<BR><BR>
 
ततः तु अहम् च उत्तम बाण चापधृक् ।<BR>
स्थितो अभवम् तत्र स यत्र लक्ष्मणः ।<BR>
अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् ।<BR>
महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥'''<BR><BR>