"ऋग्वेदः सूक्तं १.३४" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
तरिश चिन नो अद्या भवतं नवेदसा विभुर वां याम उत रातिर अश्विना |
युवोर हि यन्त्रं हिम्येव वाससो ऽभयायंसेन्या भवतम मनीषिभिः ||
 
तरयः पवयो मधुवाहने रथे सोमस्य वेनाम अनु विश्व इद विदुः |
तरय सकम्भास सकभितास आरभे तरिर नक्तं याथस तरिर व अश्विना दिवा ||
 
समाने अहन तरिर अवद्यगोहना तरिर अद्य यज्ञम मधुना मिमिक्षतम |
तरिर वाजवतीर इषो अश्विना युवं दोषा अस्मभ्यम उषसश च पिन्वतम ||
 
तरिर वर्तिर यातं तरिर अनुव्रते जने तरिः सुप्राव्येत्रेधेव शिक्षतम |
तरिर नान्द्यं वहतम अश्विना युवं तरिः पर्क्षो अस्मे अक्षरेव पिन्वतम ||
 
तरिर नो रयिं वहतम अश्विना युवं तरिर देवताता तरिर उतावतं धियः |
तरिः सौभगत्वं तरिर उत शरवांसि नस तरिष्ठं वां सूरे दुहिता रुहद रथम ||
 
तरिर नो अश्विना दिव्यानि भेषजा तरिः पार्थिवानि तरिर उ दत्तम अद्भ्यः |
ओमानं शंयोर ममकाय सूनवे तरिधातु शर्म वहतं शुभस पती ||
 
तरिर नो अश्विना यजता दिवे-दिवे परि तरिधातु पर्थिवीम अशायतम |
तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणि गछतम ||
 
तरिर अश्विना सिन्धुभिः सप्तमात्र्भिस तरय आहावास तरेधा हविष कर्तम |
तिस्रः पर्थिवीर उपरि परवा दिवो नाकं रक्षेथे दयुभिर अक्तुभिर हितम ||
 
कव तरी चक्रा तरिव्र्तो रथस्य कव तरयो वन्धुरो ये सनीळाः |
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ||
 
आ नासत्या गछतं हूयते हविर मध्वः पिबतम मधुपेभिर आसभिः |
युवोर हि पूर्वं सवितोषसो रथम रताय चित्रं घर्तवन्तम इष्यति ||
 
आ नासत्या तरिभिर एकादशैर इह देवेभिर यातम मधुपेयम अश्विना |
परायुस तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा ||
 
आ नो अश्विना तरिव्र्ता रथेनार्वाञ्चं रयिं वहतं सुवीरम |
शर्ण्वन्ता वाम अवसे जोहवीमि वर्धे च नो भवतं वाजसातौ ||
 
* [[ऋग्वेदः]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३४" इत्यस्माद् प्रतिप्राप्तम्