"रामायणम्/अयोध्याकाण्डम्/सर्गः १०२" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{header
| title = [[../../]]
| author = वाल्मीकिः
| translator =
| section = सर्गः १०२अयोध्याकाण्डम्
| previous = [[..रामायणम्/अयोध्याकाण्डम्/सर्गः १०१|सर्गः १०१]]
| next = [[..रामायणम्/अयोध्याकाण्डम्/सर्गः १०३|सर्गः १०३]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<poem>
<div class="verse">
<pre>
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।
राघवो भरतेनोक्तां बभूव गतचेतन: ।। २.१०२.१ ।।