"ऋग्वेदः सूक्तं १.३४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तरिश चिन नोत्रिश्चिन्नो अद्या भवतं नवेदसा विभुर वांविभुर्वां याम उत रातिर अश्विनारातिरश्विना
युवोर हियुवोर्हि यन्त्रं हिम्येव वाससो ऽभयायंसेन्यावाससोऽभ्यायंसेन्या भवतमभवतं मनीषिभिः ॥१॥
तरयःत्रयः पवयो मधुवाहने रथे सोमस्य वेनाम अनुवेनामनु विश्व इद विदुःइद्विदुः
त्रय स्कम्भास स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ॥२॥
समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् ।
त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥३॥
त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् ।
त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥४॥
त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः ।
त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम् ॥५॥
तरिर नोत्रिर्नो अश्विना दिव्यानि भेषजा तरिःत्रिः पार्थिवानि तरिर उ दत्तमत्रिरु अद्भ्यःदत्तमद्भ्यः
ओमानं शंयोर ममकायशंयोर्ममकाय सूनवे तरिधातुत्रिधातु शर्म वहतं शुभस पतीशुभस्पती ॥६॥
त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् ।
तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणिस्वसराणि गछतमगच्छतम् ॥७॥
त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम् ।
तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥८॥
कवक्व तरीत्री चक्रा तरिव्र्तोत्रिवृतो रथस्य कवक्व तरयोत्रयो वन्धुरो ये सनीळाः ।
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥९॥
आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः ।
युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ॥१०॥
आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना ।
परायुस तारिष्टंप्रायुस्तारिष्टं नी रपांसि मर्क्षतंमृक्षतं सेधतं दवेषोद्वेषो भवतं सचाभुवा ॥११॥
आ नो अश्विना तरिव्र्तात्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरमसुवीरम्
शर्ण्वन्ताशृण्वन्ता वाम अवसेवामवसे जोहवीमि वर्धेवृधे च नो भवतं वाजसातौ ॥१२॥
 
तरयः पवयो मधुवाहने रथे सोमस्य वेनाम अनु विश्व इद विदुः ।
तरय सकम्भास सकभितास आरभे तरिर नक्तं याथस तरिर व अश्विना दिवा ॥
 
समाने अहन तरिर अवद्यगोहना तरिर अद्य यज्ञम मधुना मिमिक्षतम ।
तरिर वाजवतीर इषो अश्विना युवं दोषा अस्मभ्यम उषसश च पिन्वतम ॥
 
तरिर वर्तिर यातं तरिर अनुव्रते जने तरिः सुप्राव्येत्रेधेव शिक्षतम ।
तरिर नान्द्यं वहतम अश्विना युवं तरिः पर्क्षो अस्मे अक्षरेव पिन्वतम ॥
 
तरिर नो रयिं वहतम अश्विना युवं तरिर देवताता तरिर उतावतं धियः ।
तरिः सौभगत्वं तरिर उत शरवांसि नस तरिष्ठं वां सूरे दुहिता रुहद रथम ॥
 
तरिर नो अश्विना दिव्यानि भेषजा तरिः पार्थिवानि तरिर उ दत्तम अद्भ्यः ।
ओमानं शंयोर ममकाय सूनवे तरिधातु शर्म वहतं शुभस पती ॥
 
तरिर नो अश्विना यजता दिवे-दिवे परि तरिधातु पर्थिवीम अशायतम ।
तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणि गछतम ॥
 
तरिर अश्विना सिन्धुभिः सप्तमात्र्भिस तरय आहावास तरेधा हविष कर्तम ।
तिस्रः पर्थिवीर उपरि परवा दिवो नाकं रक्षेथे दयुभिर अक्तुभिर हितम ॥
 
कव तरी चक्रा तरिव्र्तो रथस्य कव तरयो वन्धुरो ये सनीळाः ।
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥
 
आ नासत्या गछतं हूयते हविर मध्वः पिबतम मधुपेभिर आसभिः ।
युवोर हि पूर्वं सवितोषसो रथम रताय चित्रं घर्तवन्तम इष्यति ॥
 
आ नासत्या तरिभिर एकादशैर इह देवेभिर यातम मधुपेयम अश्विना ।
परायुस तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा ॥
 
आ नो अश्विना तरिव्र्ता रथेनार्वाञ्चं रयिं वहतं सुवीरम ।
शर्ण्वन्ता वाम अवसे जोहवीमि वर्धे च नो भवतं वाजसातौ ॥
 
* [[ऋग्वेदः]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३४" इत्यस्माद् प्रतिप्राप्तम्