"ऋग्वेदः सूक्तं १.३६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
पर वो यह्वं पुरूणां विशां देवयतीनाम |
अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ||
जनासो अग्निं दधिरे सहोव्र्धं हविष्मन्तो विधेम ते |
स तवं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ||
पर तवा दूतं वर्णीमहे होतारं विश्ववेदसम |
महस्ते सतो वि चरन्त्यर्चयो दिवि सप्र्शन्ति भानवः ||
देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं परत्नमिन्धते |
विश्वं सो अग्ने जयति तवया धनं यस्ते ददाश मर्त्यः ||
मन्द्रो होता गर्हपतिरग्ने दूतो विशामसि |
तवे विश्वा संगतानि वरता धरुवा यानि देवा अक्र्ण्वत ||
तवे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः |
सत्वं नो अद्य सुमना उतापरं यक्षि देवान सुवीर्या ||
तं घेमित्था नमस्विन उप सवराजमासते |
होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति सरिधः ||
घनन्तो वर्त्रमतरन रोदसी अप उरु कषयाय चक्रिरे |
भुवत कण्वे वर्षा दयुम्न्याहुतः करन्ददश्वो गविष्टिषु ||
सं सीदस्व महानसि शोचस्व देववीतमः |
वि धूममग्ने अरुषं मियेध्य सर्ज परशस्त दर्शतम ||
यं तवा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन |
यं कण्वो मेध्यातिथिर्धनस्प्र्तं यं वर्षा यमुपस्तुतः ||
यमग्निं मेध्यातिथिः कण्व ईध रतादधि |
तस्य परेषो दीदियुस्तमिमा रचस्तमग्निं वर्धयामसि ||
रायस पूर्धि सवधावो.अस्ति हि ते.अग्ने देवेष्वाप्यम |
तवंवाजस्य शरुत्यस्य राजसि स नो मर्ळ महानसि ||
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता |
ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ||
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह |
कर्धी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ||
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः |
पाहि रीषत उत वा जिघांसतो बर्हद्भानो यविष्ठ्य ||
घनेव विष्वग वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक |
यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ||
अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम |
अग्निः परावन मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम ||
अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे |
अग्निर्नयन नववास्त्वं बर्हद्रथं तुर्वीतिं दस्यवे सहः ||
नि तवामग्ने मनुर्दधे जयोतिर्जनाय शश्वते |
दीदेथ कण्व रतजात उक्षितो यं नमस्यन्ति कर्ष्टयः ||
तवेषासो अग्नेरमवन्तो अर्चयो भीमासो न परतीतये |
रक्षस्विनः सदमिद यातुमावतो विश्वं समत्रिणं दह ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३६" इत्यस्माद् प्रतिप्राप्तम्