"ऋग्वेदः सूक्तं १.३६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र वो यह्वं पुरूणां विशां देवयतीनामदेवयतीनाम्
अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ॥१॥
जनासो अग्निं दधिरे सहोव्र्धंसहोवृधं हविष्मन्तो विधेम ते ।
तवंत्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥२॥
परप्र तवात्वा दूतं वर्णीमहेवृणीमहे होतारं विश्ववेदसमविश्ववेदसम्
महस्ते सतो वि चरन्त्यर्चयो दिवि सप्र्शन्तिस्पृशन्ति भानवः ॥३॥
देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं परत्नमिन्धतेप्रत्नमिन्धते
विश्वं सो अग्ने जयति तवयात्वया धनं यस्ते ददाश मर्त्यः ॥४॥
मन्द्रो होता गर्हपतिरग्नेगृहपतिरग्ने दूतो विशामसि ।
तवेत्वे विश्वा संगतानि वरताव्रता धरुवाध्रुवा यानि देवा अक्र्ण्वत ॥अकृण्वत ॥५॥
तवेत्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः ।
सत्वंस त्वं नो अद्य सुमना उतापरं यक्षि देवान सुवीर्या ॥देवान्सुवीर्या ॥६॥
तं घेमित्था नमस्विन उप सवराजमासतेस्वराजमासते
होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति सरिधः ॥स्रिधः ॥७॥
घनन्तोघ्नन्तो वर्त्रमतरन रोदसीवृत्रमतरन्रोदसी अप उरु कषयायक्षयाय चक्रिरे ।
भुवत्कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु ॥८॥
भुवत कण्वे वर्षा दयुम्न्याहुतः करन्ददश्वो गविष्टिषु ॥
सं सीदस्व महानसिमहाँ असि शोचस्व देववीतमः ।
वि धूममग्ने अरुषं मियेध्य सर्जसृज परशस्तप्रशस्त दर्शतम ॥दर्शतम् ॥९॥
यं तवात्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन ।
यं कण्वो मेध्यातिथिर्धनस्प्र्तंमेध्यातिथिर्धनस्पृतं यं वर्षावृषा यमुपस्तुतः ॥१०॥
यमग्निं मेध्यातिथिः कण्व ईध रतादधिऋतादधि
तस्य परेषोप्रेषो दीदियुस्तमिमा रचस्तमग्निंऋचस्तमग्निं वर्धयामसि ॥११॥
रायस्पूर्धि स्वधावोऽस्ति हि तेऽग्ने देवेष्वाप्यम् ।
रायस पूर्धि सवधावो.अस्ति हि ते.अग्ने देवेष्वाप्यम ।
तवंवाजस्यत्वं शरुत्यस्यवाजस्य श्रुत्यस्य राजसि स नो मर्ळमृळ महानसिमहाँ असि ॥१२॥
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वोवाजस्यऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥१३॥
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।
कर्धीकृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ॥१४॥
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः ।
पाहि रीषत उत वा जिघांसतो बर्हद्भानोबृहद्भानो यविष्ठ्य ॥१५॥
घनेव विष्वग विविष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुकअस्मध्रुक्
यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ॥१६॥
अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगमसौभगम्
अग्निः परावन मित्रोतप्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम ॥उपस्तुतम् ॥१७॥
अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे ।
अग्निर्नयनअग्निर्नयन्नववास्त्वं नववास्त्वं बर्हद्रथंबृहद्रथं तुर्वीतिं दस्यवे सहः ॥१८॥
नि तवामग्नेत्वामग्ने मनुर्दधे जयोतिर्जनायज्योतिर्जनाय शश्वते ।
दीदेथ कण्व रतजातऋतजात उक्षितो यं नमस्यन्ति कर्ष्टयः ॥कृष्टयः ॥१९॥
तवेषासोत्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न परतीतयेप्रतीतये
रक्षस्विनः सदमिद यातुमावतोसदमिद्यातुमावतो विश्वं समत्रिणं दह ॥२०॥
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३६" इत्यस्माद् प्रतिप्राप्तम्