"ऋग्वेदः सूक्तं १.३७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
करीळं वः शर्धो मारुतमनर्वाणं रथेशुभम |
कण्वा अभि पर गायत ॥
ये पर्षतीभिर्र्ष्टिभिः साकं वाशीभिरञ्जिभिः |
अजायन्त सवभानवः ॥
इहेव शर्ण्व एषां कशा हस्तेषु यद वदान |
नि यामञ्चित्रं रञ्जते ॥
पर वः शर्धाय घर्ष्वये तवेषद्युम्नाय शुष्मिणे |
देवत्तं बरह्म गायत ॥
पर शंसा गोष्वघ्न्यं करीळं यच्छर्धो मारुतम |
जम्भे रसस्य वाव्र्धे ॥
को वो वर्षिष्ठ आ नरो दिवश्च गमश्च धूतयः |
यत सीम अन्तं न धूनुथ ॥
नि वो यामाय मानुषो दध्र उग्राय मन्यवे |
जिहीत पर्वतो गिरिः ॥
येषाम अज्मेषु पर्थिवी जुजुर्वां इव विश्पतिः |
भिया यामेषु रेजते ॥
सथिरं हि जानम एषां वयो मातुर निरेतवे |
यत सीम अनु दविता शवः ॥
उद उ तये सूनवो गिरः काष्ठा अज्मेष्व अत्नत |
वाश्रा अभिज्ञु यातवे ॥
तयं चिद घा दीर्घम पर्थुम मिहो नपातम अम्र्ध्रम |
पर चयावयन्ति यामभिः ॥
मरुतो यद ध वो बलं जनां अचुच्यवीतन |
गिरींर अचुच्यवीतन ॥
यद ध यान्ति मरुतः सं ह बरुवते ऽधवन्न आ |
शर्णोति कश चिद एषाम ॥
पर यात शीभम आशुभिः सन्ति कण्वेषु वो दुवः |
तत्रो षु मादयाध्वै ॥
अस्ति हि षमा मदाय वः समसि षमा वयम एषाम |
विश्वं चिद आयुर जीवसे ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३७" इत्यस्माद् प्रतिप्राप्तम्