"ऋग्वेदः सूक्तं १.३८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
कद धकद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः ।
दधिध्वे वर्क्तबर्हिषः ॥वृक्तबर्हिषः ॥१॥
कवक्व नूनं कद वोकद्वो अर्थं गन्ता दिवो न पर्थिव्याःपृथिव्याः
कवक्व वो गावो न रण्यन्ति ॥२॥
कवक्व वः सुम्ना नव्यांसि मरुतः कवक्व सुविता ।
कवक्वो विश्वानि सौभगा ॥३॥
यदयद्यूयं यूयम पर्श्निमातरोपृश्निमातरो मर्तासः सयातनस्यातन
स्तोता वो अमृतः स्यात् ॥४॥
सतोता वो अम्र्तः सयात ॥
मा वो मर्गोमृगो न यवसे जरिता भूद अजोष्यःभूदजोष्यः
पथा यमस्य गाद उप ॥गादुप ॥५॥
मो षु णः परा-परापरापरा निर्र्तिरनिरृतिर्दुर्हणा दुर्हणा वधीतवधीत्
पदीष्ट तर्ष्णयातृष्णया सह ॥६॥
सत्यं तवेषात्वेषा अमवन्तो धन्वञ चिद आधन्वञ्चिदा रुद्रियासः ।
मिहं कृण्वन्त्यवाताम् ॥७॥
मिहं कर्ण्वन्त्य अवाताम ॥
वाश्रेव विद्युन मिमातिविद्युन्मिमाति वत्सं न माता सिषक्ति ।
यदेषां वृष्टिरसर्जि ॥८॥
यद एषां वर्ष्टिर असर्जि ॥
दिवा चितचित्तमः तमः कर्ण्वन्तिकृण्वन्ति पर्जन्येनोदवाहेन ।
यत्पृथिवीं व्युन्दन्ति ॥९॥
यत पर्थिवीं वयुन्दन्ति ॥
अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम् ।
अध सवनान मरुतां विश्वम आ सद्म पार्थिवम ।
अरेजन्त परप्र मानुषाः ॥१०॥
मरुतो वीळुपाणिभिश्चित्रा रोधस्वतीरनु ।
मरुतो वीळुपाणिभिश चित्रा रोधस्वतीर अनु ।
यातेमखिद्रयामभिः ॥११॥
यातेम अखिद्रयामभिः ॥
सथिरास्थिरा वः सन्तु नेमयो रथा अश्वास एषामएषाम्
सुसंस्क्र्तासुसंस्कृता अभीशवः ॥१२॥
अछाअच्छा वदा तना गिरा जरायै बरह्मणस पतिमब्रह्मणस्पतिम्
अग्निमअग्निं मित्रं न दर्शतम ॥दर्शतम् ॥१३॥
मिमीहि शलोकमश्लोकमास्ये आस्यपर्जन्यपर्जन्य इव ततनः ।
गाय गायत्रमुक्थ्यम् ॥१४॥
गाय गायत्रम उक्थ्यम ॥
वन्दस्व मारुतं गणं तवेषमत्वेषं पनस्युम अर्किणमपनस्युमर्किणम्
अस्मे वर्द्धावृद्धा असन्नअसन्निह इह ॥॥१५॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३८" इत्यस्माद् प्रतिप्राप्तम्