"सर्वदर्शनसंग्रहः/रसेश्वरदर्शनम्" इत्यस्य संस्करणे भेदः

'''सर्वदर्शनसंग्रहः''' अथ रसेश्वरदर्शनम् ॥9॥ अ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ९३:
जाग्रति॥ ज्ञातो यद्यपरं न वेदयति च स्वस्मात्स्वयं द्योतते। यो ब्रह्मेव स<br>
दैन्यसंसृतिभयात्पायादसौ पारदः॥<br>
इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रसेश्वरदर्शनम्। <br>
 
; ॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रसेश्वरदर्शनम् ॥
<br>
अथौलूक्यदर्शनम् ।।10।।<br>
इह खलु निखिलप्रेक्षावान् निसर्गप्रतिकू लवेदनीयतया निखिलात्मसंवेदनसिंद्धं दुःखं<br>
जिहासुस्तद्धानोपायं जिज्ञासुः परमेश्वरसाक्षात्कारमुपायमाकलयति।<br>
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति॥<br>
इत्यादिवचननिचयप्रामाण्यात्। परमेश्वरसाक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः। यदाह-<br>
आगमेनानुमानेन ध्यानाभ्यासबलेन च। त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम्॥ इति॥<br>
तत्र मननमनुमानाधीनम्। अनुमानं च व्याप्तिज्ञानाधीनम्। व्याप्तिज्ञानं च पदार्थविवेकसापेक्षम्। <br>
अतः पदार्थषट्कम् 'अथातो धर्म व्याख्यास्यामः' (क0सू01/1/1) इत्यादिकायां दशलक्षण्यां<br>
कणभक्षेण भगवता व्यवस्थापितम्।<br>
तत्राह्निकद्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनमकारि। तत्रापि प्रथमाह्निके<br>
जातिमन्निरूपणम्। द्वितीयाह्निके जातिविशेषयोर्निरूपणम्। आह्निकद्वययुक्ते द्वितीयेऽध्याये<br>
द्रव्यनिरुपणम्। तत्रापि प्रपमाह्निक भूतविशेषलक्षणम्। द्वितीये दिक्कालप्रतिपादनम्। <br>
आह्निकद्वययुक्ते तृतीये आत्मान्तःकरणलक्षणम्। तत्राप्यात्मलक्षणं प्रथमे।<br>
द्वितीयेऽन्तःकरणलक्षणम्। आह्निकद्वययुक्ते चतुर्थे शरीरतदुपयोगिविवेचनम्। तत्रापि प्रथमे<br>
तदुपयोगिविवेचनम्। द्वितीये शरीरविवेचनम।आह्निकद्वयवति् पञ्चमे कर्मप्रतिपादनम्। तत्रापि<br>
प्रथमे शरीरसंबन्धिकर्मचिन्तनम्। द्वितीये मानसकर्मचिन्तनम्। आह्निकद्वयशालिनि षष्ठे<br>
श्रौतधर्मनिरूपणम्। तत्रापि प्रथमे दानप्रतिग्रहधर्मविवेकः। द्वितीये चातुराश्रम्योचितधर्मनिरूपणम्। <br>
तथाविधे सप्तमे गुणसमवायप्रतिपादनम्। तत्रापि प्रथमे बुद्धिनिरपेक्षगुण◌ाप्रतिपादनम््। द्वितीये<br>
तत्सापेक्षगुणप्रतिपादनं समवायप्रतिपादनं च। अष्टमे निर्विकल्पकसविकल्पकप्रत्यक्ष-<br>
प्रमाणचिन्तनम्। नवमे बुद्धिविशषप्रतिपादनम्। दशमेऽनुमानभेदप्रतिपादनम्।<br>
तत्रोद्देशो लक्षणं परीक्षा चेति त्रिविधास्य शास्त्रस्य प्रवृत्तिः (वात्स्यायन0 1/1/1)। ननु<br>
विभागापेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमिति चेत्। मैवं मंस्थाः। विभागस्य<br>
विशेषोद्देशरूपत्वात् उद्देशे एवान्तर्भावात्। तत्र द्रव्यगुणाकर्मसामान्यविशेषसमवाया इति षडेव ते
<br>
पदार्था इत्युद्देशः। किमत्र क्रमनियमे कारणम् ? उच्यते समस्तपदार्थायतनत्वेन प्रधानस्य<br>
द्रव्यस्य प्रथममुद्देशः। अनन्तरं गुणात्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य। तदनु<br>
सामान्यवत्त्वसाम्यात्कर्मणः। पश्चात्तात्त्रितयाश्रितस्य सामान्यस्य। तदनन्तरं समवायाधि-<br>
करणस्य विशेषस्य। अन्तेऽवशिष्टस्य समवायस्येति।<br>
ननु षडेव पदार्था इति कथं कथ्यते अभावस्यापि सद्भावात् इति चेत्- मैवं वोचः।<br>
नञर्थानुल्लिखितधीविषयतया भावरूपतया षडेवेति विवक्षितत्वात्। तथापि कथं षडेवेति नियम<br>
उपपद्यते ? विकल्पानुपपत्तेः। नियमव्यवच्छे द्यं प्रमितं न वा। प्रमितत्वे कथं निषेधः अप्रमितत्वे<br>
कथंतराम् न हि कश्चित्प्रेक्षावान्मूषिकविषाणं प्रतिषेद्धंु यतते। ततश्चानुपपत्तेर्न नियम इति चेत्-<br>
मैवं भाषिष्ठाः। सप्तमतया प्रमितेऽन्धकारादौ भावत्वस्य भावतया प्रमिते शक्तिसादृश्यादौ<br>
सप्तमत्वस्य च निषेधादिति कृतं विस्तरेण।<br>
तत्र द्रव्यादित्रितयस्य द्रव्यत्वादिजातिर्लक्षणम्। द्रव्यत्वं नाम गगनारविन्दसमवेतत्वे सति<br>
नित्यत्वे सति गन्धासमवेतत्वम्। गुणत्वं नाम समवायिकारणासमवेतासमवायिकारण-<br>
भिन्नसमवेतसत्तासाक्षाद्व्याप्यजातिः। कर्मत्वं नाम नित्यासमवेतत्वसहितसत्तासाक्षाद्व्याप्य-<br>
जातिः। सामान्यं तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम्। विशेषो नामान्योन्याभावविरोधि-<br>
सामान्यरहितः समवेतः। समावायस्तु समवायरहितः संबन्धः इति षष्णां लक्षणानि<br>
व्यवस्थितानि।<br>
द्रव्यं नवविधं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि इति। तत्र पृथिव्यादिचतुष्टयस्य<br>
पृथिवीत्वादिजातिर्लक्षणम्। पृथिवीत्वं नाम पाकजरुपसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः।<br>
अप्त्वं नाम सरित्सागरसमवेतत्वे सति ज्वलनासमवेतं सामान्यम्। तेजस्त्वं नाम<br>
चन्द्रचामीकरसमवेतत्वे सति सलिलासमवेतं सामान्यम्। वायुत्वं नाम त्वगिन्द्रियसमवेत-<br>
द्रव्यत्वसाक्षाद्व्याप्यजातिः। आकाशकालदिशामेकै कत्वादपरजात्यभावे परिभाषिक्यस्तित्रः संज्ञा<br>
भवन्ति आकाशं कालो दिगिति। संयोगाजन्यजन्यविशेषगुणसमानाधिकरणविशेषा-<br>
धिकरणमाकाशम्। विभुत्वे सति दिगसमवेतपरत्वासमवायिकारणाधिकरणः कालः। अकालत्वे
<br>
सत्यविशेषगुणा महती दिक्। आत्ममनसोरात्मत्वमनस्त्वे। आत्मत्वं नामामूर्तसमवेतद्रव्यत्वा-<br>
परजातिः। मनस्त्वं नाम द्रव्यसमवायिकारण◌ात्वरहिताणुसमवेतद्रव्यत्वापरजाति्ः।<br>
रूपरसगनस्पर्शसंख्यापरिमाणपृथकत्वसंयोगविभागपरत्वपरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्च<br>
कण्ठोक्ताः सप्तदशचशब्दसमुच्चिता गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशति-<br>
र्गुणाः। तत्र रूपादिशब्दान्तानां रूपत्वादिजातिर्लक्षणम्। रूपत्वं नाम नीलसमवेतगुणत्वा-<br>
परजातिः। अनया दिशा शिष्टानां लक्षणानि द्रष्टव्यानि।<br>
कर्म पञ्चविधम्। उत्क्षेपणापक्षेपणाकु ञ्चनप्रसारणगमनभेदात्। भ्रमणरेचनादीनां गमने<br>
एवान्तर्भावः। उत्क्षेपणादीनामुत्क्षेपणत्वादिजातिर्लक्षणम्। तत्रोत्क्षेपणत्वं नामोर्ध्वदेशसंयोगा-<br>
समवायिकारणसमवेतकर्मत्वापरजातिः। एवमपक्षेपणत्वादीनां लक्षणं कर्तव्यम्। <br>
सामान्यं द्विविधं परमपरं च। परं सत्ता द्रव्यगुणसमवेता। अपरं द्रव्यत्वादि। तल्लक्षणं<br>
प्रागेवोक्तम्। विशेषाणामनन्तत्वात् समवायस्य चैकत्वाद् विभागो न संभवति। तल्लक्षणं च<br>
प्रागेवावादि।<br>
द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे। यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥<br>
इत्याभाणकस्य सद्भावाद्द्वित्वाद्युत्पत्तिप्रकारः प्रदर्श्यते। तत्र प्रथममिन्द्रियार्थसंनिकर्षः (1)।<br>
तस्मादेकत्वसामान्यज्ञानम् ( 2)। ततोऽपेक्षाबुद्धिः (3)। ततो द्वित्वोत्पत्तिः (4)। ततो<br>
द्वित्वत्वसामान्यज्ञानम् ( 5)। तस्माद् द्वित्वगुणज्ञानम् ( 6)। ततो 'द्वे द्रव्ये' इति धीः (7)। ततः<br>
संस्कारः (8)। तदाह-<br>
आदाविन्द्रियसंनिकर्षघटनादेकत्वसामान्यधीरेकत्वोभयगोचरा मतिरतो द्वित्वं ततो जायते।<br>
द्वित्वत्वप्रमितिस्ततो नु परतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इति धीरियं निगदिता द्वित्वोदयप्रक्रिया॥<br>
इति।<br>
द्वित्वादेरपेक्षाबुद्धिजन्यत्वे किं प्रमाणम् ? अत्राहुराचार्याः - अपेक्षाबुद्धिर्द्वित्वादेरुत्पादिका<br>
भवितुमर्हति। व्यञ्जकत्वानुपपत्तौ तेनानुविधीयमानत्वात्। शब्दं प्रति संयोगवदिति। वयं तु ब्रूमः<br>
द्वित्वादिकमेकत्वद्वयविषयानित्यबुद्धिव्यङ्ग्यं न भवति अनेकाश्रितगुणत्वात्पृथक्त्वादिवदिति।
<br>
निवृत्तिक्रमो निरुप्यते- अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य द्वित्वोत्पत्तिसमकालं निवृत्तिः।<br>
अपेक्षाबुद्धेर्दित्वत्वसामान्यज्ञानाद् द्वित्वगुणबुद्धिसमसमयम्। द्वित्वस्यापेक्षाबुद्धिनिवृत्तेर्द्रव्य-<br>
बुद्धिसमकालम्। गुणबुद्धेर्दव्यबुद्धितः संस्कारोत्पत्तिसमकालम्। द्रव्यबुद्धेस्तदनन्तरं<br>
संस्कारादिति। तथा च संग्रहश्लोकाः -<br>
आदावपेक्षाबुद्धया हि नश्येदेकत्वजातिधीः। द्वित्वोदयसमं पश्चात्सा च तज्जातिबुद्धितः॥<br>
द्वित्वाख्यगुणाधीकाले ततो द्वित्वं निवर्तते। अपेक्षाबुद्धिनाशेन द्रव्यधीजन्मकालतः॥<br>
गुणबुद्धिर्दव्यबुद्धया संकारोत्पत्तिकालतः। द्रव्यबुद्धिश्च संस्कारादिति नाशक्रमो मतः॥इति।<br>
बुद्धेर्बुद्धयन्तरविनाश्यत्वे संस्कारविनाश्यत्वे च प्रमाणम्- विवादाध्यासितानि ज्ञानान्युत्तरोत्तर-<br>
कार्यविनाश्यानि क्षणिकविभुविशेषगुणत्वाच्छब्दवत्। क्वचिद्द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभाग-<br>
जनककर्मसमकालमेकत्वसामान्यचिन्तयाश्रयनिवृत्तेरेव द्वित्वनिवृत्तिः। कर्मसमकालमपेक्षाबुद्धि-<br>
चिन्तनादुभाभ्यामिति संक्षेपः।<br>
अपेक्षाबुद्धिर्नाम विनाशकविनाशप्रतियोगिनी बुद्धिरिति बोद्धव्यम्। अथ व्द्यणुकनाशमारम्भ<br>
कतिभिः क्षणैः पुनरन्यद् द्वयणुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुत्पत्तिप्रकारः कथ्यते -<br>
नोदनादिक्रमेण द्वयणुकनाशः। नष्टे द्वयणुके परमाणावग्नि- संयोगाच्छयामादीनां निवृत्तिः।<br>
निवृत्तेषु श्यामादिषु पुनरन्यस्मादग्निसंयोगाद्रक्तादीनामुत्पत्तिः। उत्पन्नेषु रक्तादिष्वदृष्टवदात्म-<br>
संयोगात्परमाणौ द्रव्यारम्भणाय क्रिया। तथा पूर्वदेशाद्विभागः। विभागेन पूर्वदेशसंयोगनिवृत्तिः।<br>
तस्मिन्निवृत्ते परमाण्वन्तरेण संयोगोत्पत्तिः। संयुक्ताभ्यां परमाणुभ्यां द्वयणुकारम्भः। आरब्धे<br>
द्वयणुके कारणगुणादिभ्यः कार्यगुणादीनां रूपादीनामुत्पत्तिरिति यथाक्रमं नवक्षणाः।<br>
दशक्षणादिप्रकारान्तरं विस्तरभयान्नेह प्रतन्यते। इत्थं पीलुपाकप्रक्रिया पिठरपाकप्रक्रिया<br>
नैयायिकधीसंमता।<br>
विभागजविभागो द्विविधः - कारणमात्रविभागजः कारणाकारणविभागजश्च। तत्र प्रथमः कथ्यते -<br>
कार्यव्याप्ते कारणे कर्मोंत्पन्नं यदावयवान्तराद्विभागं विधत्ते न तदाकाशादिदेशाद्विभागः। यदा<br>
त्वाकाशादिदेशाद्विभागो न तदावयवान्तरादिति स्थितिनियमः। कर्मणो गगनविभागाकर्तृत्वस्य
<br>
द्रव्यारम्भकसंयोगविरोधिविभागारम्भकत्वेन धूमस्य धूमध्वजवर्गेणेव व्यभिचारानुपलम्भात्।<br>
ततश्चावयकर्मावयवान्तरादेव विभागं करोति नाकाशादिदेशात्। तस्माद्विभागाद् द्रव्यारम्भक-<br>
संयोगनिवृत्तिः। ततः कारणाभावात्कार्याभाव इति न्यायादवयवनिवृत्तिः। निवृत्तेवयविनि<br>
तत्कारणयोरवयवयोः वर्तमानो विभागः कार्यविनाश विशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य<br>
सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशदेशाद्विभागमारभते न निष्क्रियस्य। कारणाभावात्।<br>
द्वितीयस्तु हस्ते कर्मोंत्पन्नमवयवान्तराद्विभागं कु र्वत् आकाशादिदेशेभ्यो विभागानारभते। ते<br>
कारणाकारणविभागाः कर्म यां दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागमारभन्ते।<br>
यथा हस्ताकाशविभागा- च्छरीराकाशविभागः। न चासौ शरीरक्रियाकार्यः। तदा तस्य<br>
निष्क्रियत्वात्। नापि हस्तक्रियाकार्यः व्यधिकरणस्य कर्मणो विभागकर्तृत्वानुपपत्तेः। अतः<br>
पारिशेष्यात्कारणाकारणविभागस्तस्य काणरमङ्गीकरणीयम्।<br>
यदवाद्यन्धकारादौ भावत्वं निषिध्यते' इति तदसंगतम्। तत्र चतुर्धा विवादसंभवात्। तथाहि।<br>
द्रव्यं तम इति भाट्टा वेदान्तिनश्च भणन्ति। आरोपितं नीलरूपमिति श्रीधराचार्याः।<br>
आलोकज्ञानाभावः इति प्राभाकरैकदेशिनः। आलोकाभाव इति नैयायिकादय इति चेत् - तत्र<br>
द्रव्यत्वपक्षो न घटते। विकल्पानुपपत्तेः। द्रव्यं भवदन्धकाराख्यं पृथिव्याद्यन्यतममन्यद्वा। नाद्यः।<br>
यत्रान्तर्भावोस्य तस्य यावन्तो गुणास्तावद्गुणकत्वप्रसङ्गात्। न द्वितीयः। निर्गुणस्य तस्य<br>
द्रव्यत्वासंभवेन द्रव्यान्तरत्वस्य सुतरामसंभवात्। ननु तमालश्यामलत्वेनोपलभ्यमानं तमः कथं<br>
निर्गुणं स्यादिति चेत् - तदसारम्। गन्धादिव्याप्तस्य नीलरूपस्य तन्निवृत्तौ निवृत्तेः।<br>
अथ नीलं तम इति गतेः का गतिरिति चेत् - नीलं नभ इतिवद् भ्रान्तिरेवेत्यलं वृद्धवीवधया।<br>
अत एव नारोपितरूपं तमः। अधिष्ठानप्रत्ययमन्तरेणारोपायोगात्। बाह्यालोकसहकारिरहितस्य<br>
चक्षुषो रूपारोपे सामर्थ्यानुपलम्भाच्च। न चायमचाक्षुषः प्रत्ययः। तदनुविधानस्यानन्यथा-<br>
सिद्धत्वात्। अत एव नालोकज्ञानाभावः। अभावस्य प्रतियोगिग्राहके न्द्रियग्राह्यत्वनियमेन<br>
मानसत्वप्रसङ्गात्। तस्मादालोकाभाव एव तमः। न च विधिप्रत्ययवेद्यत्वेनाभावत्वायोग इति
<br>
सांप्रतम्। प्रलयविनाशावसानादिषु व्यभिचारात्। न चाभावे भावधर्माध्यारोपो दरुपपाद ुः।<br>
दुःखाभावे सुखत्वारोपस्य संयोगाभावे विभागत्वाभिमानस्य च दृष्टत्वात्।<br>
न चालोकाभावस्य घटाद्यभाववद्रूपवदभावत्वेनालोकसापेक्षचक्षुर्जन्यज्ञानविषयत्वं स्यादित्ये-<br>
षितव्यम्। यद्ग्रहे यदपेक्षं चक्षुः, तदभावग्रहेऽपि तदपेक्षत इति न्यायेनालोकग्रहं आलोकापेक्षाया<br>
अभावेन तदभावग्रहेपि तदपेक्षाया अभावात्। न चाधिकरणग्रहणावश्यंभावः। अभावप्रतीतावधि-<br>
करणग्रहणवश्यंभावानङ्गीकारात्। अपरथा 'निवृत्तः, कोलाहलः' इति शब्दप्रध्वंसः प्रत्यक्षो न<br>
स्याति आप्रामाणिकं परवचनम्। तत्सर्वमभिसंधाय भगवान्कणादः प्रणिनाय सूत्रं<br>
'द्रव्यगुणकर्मनिष्पत्ति- वैधर्म्यादभावस्तमः' (क. 5/2/19) इति।<br>
अभावस्तु निषेधमुखप्रमाणगम्यः सप्तमो निरुप्यते। स चासमवायत्वे सत्यसमवायः। संक्षेपतो<br>
द्विविधः संसर्गाभावान्योन्याभावभेदात्। संसर्गाभावोऽपि त्रिविधः प्राक्प्रध्वंसात्यन्ताभावभेदात्। <br>
तत्रानित्योनादितमः प्रागभावः। उत्पत्तिमानविनाशी प्रध्वंसः। प्रतियोग्याश्रयोभावोऽत्यन्ताभावः।<br>
अत्यन्ताभावव्यतिरिक्तत्वे सति अनवधिरभावोन्योन्याभावः। ननु अन्योन्याभाव एवात्यन्ताभाव<br>
इति चेत्- अहो राजमार्ग एव भ्रमः। अन्योन्याभावो हि तादात्म्यप्रतियोगिकः प्रतिषेधः। यथा<br>
घटः पटात्मा न भवतीति। संसर्गप्रतियोगिकः प्रतिषेधोऽत्यन्ताभावः। यथा वायौ रूपसम्बन्धो<br>
नास्तीति। न चास्य पुरुषार्थौपयिकत्वं नास्तीत्याशङ्कनीयम्। दुःखात्यन्तोच्छे दापरपर्यायनिः-<br>
श्रेयसरूपत्वेन परमपुरुषार्थत्वात्। <br>
 
; ॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे औलूक्यदर्शनम् ॥