"ऋग्वेदः सूक्तं १.३९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
पर यद इत्था परावतः शोचिर न मानम अस्यथ |
कस्य करत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ||
सथिरा वः सन्त्व आयुधा पराणुदे वीळू उत परतिष्कभे |
युष्माकम अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ||
परा ह यत सथिरं हथ नरो वर्तयथा गुरु |
वि याथन वनिनः पर्थिव्या वय आशाः पर्वतानाम ||
नहि वः शत्रुर विविदे अधि दयवि न भूम्यां रिशादसः |
युष्माकम अस्तु तविषी तना युजा रुद्रासो नू चिद आध्र्षे ||
पर वेपयन्ति पर्वतान वि विञ्चन्ति वनस्पतीन |
परो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ||
उपो रथेषु पर्षतीर अयुग्ध्वम परष्टिर वहति रोहितः |
आ वो यामाय पर्थिवी चिद अश्रोद अबीभयन्त मानुषाः ||
आ वो मक्षू तनाय कं रुद्रा अवो वर्णीमहे |
गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ||
युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते |
वि तं युयोत शवसा वय ओजसा वि युष्माकाभिर ऊतिभिः ||
असामि हि परयज्यवः कण्वं दद परचेतसः |
असामिभिर्मरुत आ न ऊतिभिर्गन्ता वर्ष्तिं न विद्युतः ||
असाम्योजो बिभ्र्था सुदानवो.असामि धूतयः शवः |
रषिद्विषे मरुतः परिमन्यव इषुं न सर्जत दविषम ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३९" इत्यस्माद् प्रतिप्राप्तम्