"रामायणम्/अरण्यकाण्डम्/सर्गः ३०" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः २९|सर्गः २९]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३१|सर्गः ३१]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥'''<BR><BR>
 
भित्त्वा तु ताम् गदाम् बाणैः राघवो धर्म वत्सलः ।<BR>
स्मयमानः खरम् वाक्यम् संरब्धम् इदम् अब्रवीत् ॥३-३०-१॥<BR><BR>
 
एतत् ते बल सर्वस्वम् दर्शितम् राक्षसाधम ।<BR>
शक्ति हीनतरो मत्तो वृथा त्वम् उपगर्जसि ॥३-३०-२॥<BR><BR>
 
एषा बाण विनिर्भिन्ना गदा भूमि तलम् गता ।<BR>
अभिधान प्रगल्भस्य तव प्रत्यय घातिनी ॥३-३०-३॥<BR><BR>
 
यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु प्रमार्जनम् ।<BR>
राक्षसानाम् करोमि इति मिथ्या तत् अपि ते वचः ॥३-३०-४॥<BR><BR>
 
नीचस्य क्षुद्र शीलस्य मिथ्या वृत्तस्य रक्षसः ।<BR>
प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा ॥३-३०-५॥<BR><BR>
 
अद्य ते भिन्न कण्ठस्य फेन बुद्बुद भूषितम् ।<BR>
विदारितस्य मत् बाणैः मही पास्यति शोणितम् ॥३-३०-६॥<BR><BR>
 
पांसु रूषित सर्वान्गः स्रस्त न्यस्त भुज द्वयः ।<BR>
स्वप्स्यसे गाम् समाश्लिष्य दुर्लभाम् प्रमदाम् इव ॥३-३०-७॥<BR><BR>
 
प्रवृद्ध निद्रे शयिते त्वयि राक्षस पांसने ।<BR>
भविष्यन्ति अशरण्यानाम् शरण्या दण्डका इमे ॥३-३०-८॥<BR><BR>
 
जनस्थाने हत स्थाने तव राक्षस मत् शरैः ।<BR>
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥३-३०-९॥<BR><BR>
 
अद्य विप्रसरिष्यन्ति राक्षस्यो हत बान्धवाः ।<BR>
बाष्प आर्द्र वदना दीना भयात् अन्य भयावहाः ॥३-३०-१०॥<BR><BR>
 
अद्य शोक रसज्ञाः ताः भविष्यन्ति निरर्थकाः ।<BR>
अनुरूप कुलाः पत्न्यो यासाम् त्वम् पतिः ईदृशः ॥३-३०-११॥<BR><BR>
 
नृशंस शील क्षुद्र आत्मन् नित्यम् ब्राह्मण कण्टक ।<BR>
त्वत् कृते शन्कितैः अग्नौ मुनिभिः पात्यते हविः ॥३-३०-१२॥<BR><BR>
 
तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् रणे ।<BR>
खरो निर्भर्त्सयामास रोषात् खरतर स्वरः ॥३-३०-१३॥<BR><BR>
 
दृढम् खलु अवलिप्तो असि भयेषु अपि च निर्भयः ।<BR>
वाच्य अवाच्यम् ततो हि त्वम् मृत्यु वश्यो न बुध्यसे ॥३-३०-१४॥<BR><BR>
 
काल पाश परिक्षिप्ता भवंति पुरुषा हि ये ।<BR>
कार्य अकार्यम् न जानन्ति ते निरस्त षड् इन्द्रियाः ॥३-३०-१५॥<BR><BR>
 
एवम् उक्त्वा ततो रामम् संरुध्य भृकुटिम् ततः ।<BR>
स ददर्श महा सालम् अविदूरे निशाचरः ॥३-३०-१६॥<BR>
रणे प्रहरणस्य अर्थे सर्वतो हि अवलोकयन् ।<BR><BR>
 
स तम् उत्पाटयामास संदष्ट दशन च्छदम् ॥३-३०-१७॥<BR>
तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महाबलः ।<BR>
रामम् उद्दिश्य चिक्षेप हतः त्वम् इति च अब्रवीत् ॥३-३०-१८॥<BR><BR>
 
तम् आपतन्तम् बाण ओघैः च्छित्त्वा रामः प्रतापवान् ।<BR>
रोषम् आहारयत् तीव्रम् निहंतुम् समरे खरम् ॥३-३०-१९॥<BR><BR>
 
जात स्वेदः ततो रामो रोषात् रक्त अन्त लोचनः ।<BR>
निर्बिभेद सहस्रेण बाणानाम् समरे खरम् ॥३-३०-२०॥<BR><BR>
 
तस्य बाण अंतरात् रक्तम् बहु सुस्राव फेनिलम् ।<BR>
गिरेः प्रस्रवणस्य इव धाराणाम् च परिस्रवः ॥३-३०-२१॥<BR><BR>
 
विकल स कृतो बाणैः खरो रामेण संयुगे ।<BR>
मत्तो रुधिर गन्धेन तम् एव अभ्यद्रवत् द्रुतम् ॥३-३०-२२॥<BR><BR>
 
तम् आपतंतम् संरब्धम् कृत अस्त्रो रुधिर आप्लुतम् ।<BR>
अपसर्पत् द्वि त्रि पदम् किंचित् त्वरित विक्रमः ॥३-३०-२३॥<BR><BR>
 
ततः पावक संकाशम् वधाय समरे शरम् ।<BR>
खरस्य रामो जग्राह ब्रह्म दण्डम् इव अपरम् ॥३-३०-२४॥<BR><BR>
 
स तत् दत्तम् मघवता सुर राजेन धीमता ।<BR>
संदधे च स धर्मात्मा मुमोच च खरम् प्रति ॥३-३०-२५॥<BR><BR>
 
स विमुक्तो महाबाणो निर्घात सम निःस्वनः ।<BR>
रामेण धनुरायम्य खरस्य उरसि च आपतत् ॥३-३०-२६॥<BR><BR>
 
स पपात खरो भूमौ दह्यमानः शर अग्निना ।<BR>
रुद्रेण एव विनिर्दग्धः श्वेत अरण्ये यथा अन्धकः ॥३-३०-२७॥<BR><BR>
 
स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ ।<BR>
बलो वा इन्द्र अशनि हतो निपपात हतः खरः ॥३-३०-२८॥<BR><BR>
 
एतस्मिन् अंतरे देवाः चारणयोः सह संगताः ।<BR>
दुन्दुभिः च अभिनिघ्नंतः पुष्प वर्ष समंततः ॥३-३०-२९॥<BR>
रामस्य उपरि संहृष्टा ववर्षुः विस्मिताः तदा ।<BR><BR>
 
अर्थ अधिक मुहूर्तेन रामेण निशितैः शरैः ॥३-३०-३०॥<BR>
चतुर् दश सहस्राणि रक्ष्साम् काम रूपिणाम् ।<BR>
खर दूषण मुख्यानाम् निहतानि महामृधे ॥३-३०-३१॥<BR><BR>
 
अहो बत महत् कर्म रामस्य विदित आत्मनः ।<BR>
अहो वीर्यम् अहो दार्ढ्यम् विष्णोः इव हि दृश्यते ॥३-३०-३२॥<BR>
इति एवम् उक्त्वा ते सर्वे ययुः देवा यथा आगतम्।<BR><BR>
 
ततो राज ऋषयः सर्वे सम्गताः परम ऋषयः ॥३-३०-३३॥<BR>
सभाज्य मुदिता रामम् स अगस्त्या इदम् अब्रुवन् ।<BR><BR>
 
एतत् अर्थम् महातेजा महेन्द्रः पाक शासनः ॥३-३०-३४॥<BR>
शरभंग आश्रमम् पुण्यम् आजगाम पुरंदरः ।<BR><BR>
 
आनीतः त्वम् इमम् देशम् उपायेन महर्षिभिः ॥३-३०-३५॥<BR>
एषाम् वध अर्थम् शत्रूणाम् रक्षसाम् पाप कर्मणाम् ।<BR><BR>
 
तत् इदम् नः कृतम् कार्यम् त्वया दशरथ आत्मज ॥३-३०-३६॥<BR>
स्व धर्मम् प्रचरिष्यन्ति दण्डकेषु महर्षयः ।<BR><BR>
 
एतस्मिन् अनंतरे वीरो लक्ष्मणः सह सीतया ॥३-३०-३७॥<BR>
गिरि दुर्गात् विनिष्क्रम्य संविवेश आश्रमम् सुखी ।<BR><BR>
 
ततो रामः तु विजयी पूज्यमानो महर्षिभिः ॥३-३०-३८॥<BR>
प्रविवेश आश्रमम् वीरो लक्ष्मणेन अभिपूजितः ।<BR><BR>
 
तम् दृष्ट्वा शत्रु हंतारम् महर्षीणाम् सुख आवहम् ॥३-३०-३९॥<BR>
बभूव हृष्टा वैदेही भर्तारम् परिष्वजे ।<BR><BR>
 
मुदा परमया युक्ता दृष्ट्वा रक्षो गणान् हतान् ।<BR>
रामम् च एव अव्ययम् दृष्टा तुतोष जनक आत्मजा ॥३-३०-४०॥<BR><BR>
 
ततः तु तम् राक्षस संघ मर्दनम्<BR>समर्दनम्स पूज्यमानम् मुदितैः महात्मभिः ।<BR>
पुनः परिष्वज्य मुदा अन्वित आनना<BR>बभूवआननाबभूव हृष्टा जनक आत्मजा तदा ॥३-३०-४१॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]