"रामायणम्/अरण्यकाण्डम्/सर्गः ३३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३२|सर्गः ३२]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३४|सर्गः ३४]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-३३॥'''<BR><BR>
 
ततः शूर्पणखा दीना रावणम् लोक रावणम् ।<BR>
अमात्य मध्ये संक्रुद्धा परुषम् वाक्यम् अब्रवीत् ॥३-३३-१॥<BR><BR>
 
प्रमत्तः काम भोगेषु स्वैर वृत्तो निरंकुशः ।<BR>
समुत्पन्नम् भयम् घोरम् बोद्धव्यम् न अवबुध्यसे ॥३-३३-२॥<BR><BR>
 
सक्तम् ग्राम्येषु भोगेषु काम वृत्तम् महीपतिम् ।<BR>
लुब्धम् न बहु मन्यन्ते श्मशान अग्निम् इव प्रजाः ॥३-३३-३॥<BR><BR>
 
स्वयम् कार्याणि यः काले न अनुतिष्ठति पार्थिवः ।<BR>
स तु वै सह राज्येन तैः च कार्यैः विनश्यति ॥३-३३-४॥<BR><BR>
 
अयुक्त चारम् दुर्दर्शम् अस्वाधीनम् नराधिपम् ।<BR>
वर्जयन्ति नरा दूरात् नदी पंकम् इव द्विपाः ॥३-३३-५॥<BR><BR>
 
ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः ।<BR>
ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥३-३३-६॥<BR><BR>
 
आत्मवद्भिः विगृह्य त्वम् देव गंधर्व दानवैः ।<BR>
अयुक्त चारः चपलः कथम् राजा भविष्यसि ॥३-३३-७॥<BR><BR>
 
त्वम् तु बाल स्वभावत् च बुद्धि हीनः च राक्षस ।<BR>
ज्ञातव्यम् तु न जानीषि कथम् राजा भविष्यसि ॥३-३३-८॥<BR><BR>
 
येषाम् चारः च कोशः च नयः च जयताम् वर ।<BR>
अस्वाधीना नरेन्द्राणाम् प्राकृतैः ते जनैः समाः ॥३-३३-९॥<BR><BR>
 
यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः ।<BR>
चारेण तस्मात् उच्यन्ते राजानो दीर्घ चक्षुषः ॥३-३३-१०॥<BR><BR>
 
अयुक्त चारम् मन्ये त्वाम् प्राकृतैः सचिवैः युतः ।<BR>
स्व जनम् च जनस्थानम् निहतम् न अवबुध्यसे ॥३-३३-११॥<BR><BR>
 
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।<BR>
हतानि एकेन रामेण खरः च सह दूषणः ॥३-३३-१२॥<BR><BR>
 
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ।<BR>
धर्षितम् च जनस्थानम् रामेण अक्लिष्ट कारिणा ॥३-३३-१३॥<BR><BR>
 
त्वम् तु लुब्धः प्रमत्तः च पराधीनः च रावण ।<BR>
विषये स्वे समुत्पन्नम् यो भयम् न अवबुध्यसे ॥३-३३-१४॥<BR><BR>
 
तीक्ष्णम् अल्प प्रदातारम् प्रमत्तम् गर्वितम् शठम् ।<BR>
व्यसने सर्व भूतानि न अभिधावन्ति पार्थिवम् ॥३-३३-१५॥<BR><BR>
 
अतिमानिनम् अग्राह्यम् आत्म संभावितम् नरम् ।<BR>
क्रोधिनम् व्यसने हन्ति स्व जनो अपि नराधिपम् ॥३-३३-१६॥<BR><BR>
 
न अनुतिष्ठति कार्याणि भयेषु न बिभेति च ।<BR>
क्षिप्रम् राज्यात् च्युतो दीनः तृणैः तुल्यो भवेत् इह ॥३-३३-१७॥<BR><BR>
 
शुष्क काष्ठैः भवेत् कार्यम् लोष्टैः अपि च पांसुभिः ।<BR>
न तु स्थानात् परिभ्रष्टैः कार्यम् स्यात् वसुधाधिपैः ॥३-३३-१८॥<BR><BR>
 
उपभुक्तम् यथा वासः स्रजो वा मृदिता यथा ।<BR>
एवम् राज्यात् परिभ्रष्टः समर्थो अपि निरर्थकः ॥३-३३-१९॥<BR><BR>
 
अप्रमत्तः च यो राजा सर्वज्ञो विजितेन्द्रियः ।<BR>
कृतज्ञो धर्म शीलः च स राजा तिष्ठते चिरम् ॥३-३३-२०॥<BR><BR>
 
नयनाभ्याम् प्रसुप्तो वा जागर्ति नय चक्षुषा ।<BR>
व्यक्त क्रोध प्रसादः च स राजा पूज्यते जनैः ॥३-३३-२१॥<BR><BR>
 
त्वम् तु रावण दुर्बुद्धिः गुणैः एतैः विवर्जितः ।<BR>
यस्य ते अविदितः चारैः रक्षसाम् सुमहान् वधः ॥३-३३-२२॥<BR><BR>
 
पर अवमंता विषयेषु संगवान्<BR>नसंगवान्न देश काल प्रविभाग तत्त्व वित् ।<BR>
अयुक्त बुद्धिः गुण दोष निश्चये<BR>विपन्ननिश्चयेविपन्न राज्यो न चिरात् विपत्स्यते ॥३-३३-२३॥<BR><BR>
 
इति स्व दोषान् परिकीर्तिताम् तया<BR>समीक्ष्यतयासमीक्ष्य बुद्ध्या क्षणदा चरेश्वरः ।<BR>
धनेन दर्पेण बलेन च अन्वितो<BR>विचिन्तयामासअन्वितोविचिन्तयामास चिरम् स रावणः ॥३-३३-२४॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-३३॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]