"रामायणम्/अरण्यकाण्डम्/सर्गः ३४" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३३|सर्गः ३३]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३५|सर्गः ३५]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥'''
 
ततः शूर्पणखाम् दृष्ट्वा ब्रुवन्तीम् परुषम् वचः ।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥'''<BR><BR>
अमात्य मध्ये संकृउद्धः परिपप्रच्छ रावणः ॥३-३४-१॥
 
कः च रामः कथम् वीर्यः किम् रूपः किम् पराक्रमः ।
ततः शूर्पणखाम् दृष्ट्वा ब्रुवन्तीम् परुषम् वचः ।<BR>
किम् अर्थम् दण्डकारण्यम् प्रविष्टः च सुदुस्तरम् ॥३-३४-२॥
अमात्य मध्ये संकृउद्धः परिपप्रच्छ रावणः ॥३-३४-१॥<BR><BR>
 
आयुधम् किम् च रामस्य येन ते राक्षसाः हता ।
कः च रामः कथम् वीर्यः किम् रूपः किम् पराक्रमः ।<BR>
खरः च निहतः संख्ये दूषणः त्रिशिराः तथा ॥३-३४-३॥
किम् अर्थम् दण्डकारण्यम् प्रविष्टः च सुदुस्तरम् ॥३-३४-२॥<BR><BR>
तत् त्वम् ब्रूहि मनोज्ञान्गी केन त्वम् च विरूपिता ।
 
इति उक्ता राक्षस इन्द्रेण राक्षसी क्रोध मूर्च्छिता ॥३-३४-४॥
आयुधम् किम् च रामस्य येन ते राक्षसाः हता ।<BR>
ततो रामम् यथा न्यायम् आख्यातुम् उपचक्रमे ।
खरः च निहतः संख्ये दूषणः त्रिशिराः तथा ॥३-३४-३॥<BR>
तत् त्वम् ब्रूहि मनोज्ञान्गी केन त्वम् च विरूपिता ।<BR><BR>
 
दीर्घबाहुः विशालाक्षः चीर कृष्ण अजिन अम्बरः ॥३-३४-५॥
इति उक्ता राक्षस इन्द्रेण राक्षसी क्रोध मूर्च्छिता ॥३-३४-४॥<BR>
कन्दर्प सम रूपः च रामो दशरथ आत्मजः ।
ततो रामम् यथा न्यायम् आख्यातुम् उपचक्रमे ।<BR><BR>
 
शक्र चाप निभम् चापम् विकृष्य कनकांगदम् ॥३-३४-६॥
दीर्घबाहुः विशालाक्षः चीर कृष्ण अजिन अम्बरः ॥३-३४-५॥<BR>
दीप्तान् क्षिपति नाराचान् सर्पान् इव महा विषान् ।
कन्दर्प सम रूपः च रामो दशरथ आत्मजः ।<BR><BR>
 
न आददानम् शरान् घोरान् न मुंचंतम् महाबलम् ॥३-३४-७॥
शक्र चाप निभम् चापम् विकृष्य कनकांगदम् ॥३-३४-६॥<BR>
न कार्मुकम् विकर्षन्तम् रामम् पश्यामि संयुगे ।
दीप्तान् क्षिपति नाराचान् सर्पान् इव महा विषान् ।<BR><BR>
 
हन्यमानम् तु तत् सैन्यम् पश्यामि शर वृष्टिभिः ॥३-३४-८॥
न आददानम् शरान् घोरान् न मुंचंतम् महाबलम् ॥३-३४-७॥<BR>
इन्द्रेण इव उत्तमम् सस्यम् आहतम् तु अश्म वृष्टिभिः ।
न कार्मुकम् विकर्षन्तम् रामम् पश्यामि संयुगे ।<BR><BR>
 
रक्षसाम् भीम वीर्याणाम् सहस्राणि चतुर्दश ॥३-३४-९॥
हन्यमानम् तु तत् सैन्यम् पश्यामि शर वृष्टिभिः ॥३-३४-८॥<BR>
निहतानि शरैः तीक्ष्णैः तेन एकेन पदातिना ।
इन्द्रेण इव उत्तमम् सस्यम् आहतम् तु अश्म वृष्टिभिः ।<BR><BR>
अर्धाधिक मुहूर्तेन खरः च सह दूषणः ॥३-३४-१०॥
 
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ॥३-३४-११॥
रक्षसाम् भीम वीर्याणाम् सहस्राणि चतुर्दश ॥३-३४-९॥<BR>
एका कथंचित् मुक्ता अहम् परिभूय महात्मना ।
निहतानि शरैः तीक्ष्णैः तेन एकेन पदातिना ।<BR>
स्त्री वधम् शंकमानेन रामेण विदितात्मना ॥३-३४-१२॥
अर्धाधिक मुहूर्तेन खरः च सह दूषणः ॥३-३४-१०॥<BR><BR>
 
भ्राता च अस्य महातेजा गुणतः तुल्य विक्रमः ।
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ॥३-३४-११॥<BR>
अनुरक्तः च भक्तः च लक्ष्मणो नाम वीर्यवान् ॥३-३४-१३॥
एका कथंचित् मुक्ता अहम् परिभूय महात्मना ।<BR>
स्त्री वधम् शंकमानेन रामेण विदितात्मना ॥३-३४-१२॥<BR><BR>
 
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।
भ्राता च अस्य महातेजा गुणतः तुल्य विक्रमः ।<BR>
रामस्य दक्षिणे बाहुः नित्यम् प्राणो बहिः चरः ॥३-३४-१४॥
अनुरक्तः च भक्तः च लक्ष्मणो नाम वीर्यवान् ॥३-३४-१३॥<BR><BR>
 
रामस्य तु विशालाक्षी पूर्णेन्दु सदृश आनना ।
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।<BR>
रामस्यधर्म दक्षिणेपत्नी बाहुःप्रिया नित्यम् प्राणोभर्तृः बहिःप्रिय चरःहिते रता ॥३-३४-१४॥<BR><BR>१५॥
 
सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।
रामस्य तु विशालाक्षी पूर्णेन्दु सदृश आनना ।<BR>
देवत इव वनस्थ अस्यराजते श्रीर् इव अपरा ॥३-३४-१६॥
धर्म पत्नी प्रिया नित्यम् भर्तृः प्रिय हिते रता ॥३-३४-१५॥<BR><BR>
 
तप्त कांचन वर्ण आभा रक्त तुंग नखी शुभा ।
सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।<BR>
सीता नाम वरारोहा वैदेही तनु मध्यमा ॥३-३४-१७॥
देवत इव वनस्थ अस्यराजते श्रीर् इव अपरा ॥३-३४-१६॥<BR><BR>
 
न एव देवी न गंधर्वा न यक्षी न च किंनरी ।
तप्त कांचन वर्ण आभा रक्त तुंग नखी शुभा ।<BR>
तथा रूपा मया नारी दृष्ट पूर्वा महीतले ॥३-३४-१८॥
सीता नाम वरारोहा वैदेही तनु मध्यमा ॥३-३४-१७॥<BR><BR>
 
यस्य सीता भवेत् भार्या यम् च हृष्टा परिष्वजेत् ।
न एव देवी न गंधर्वा न यक्षी न च किंनरी ।<BR>
अति जीवेत् स सर्वेषु लोकेषु अपि पुरंदरात् ॥३-३४-१९॥
तथा रूपा मया नारी दृष्ट पूर्वा महीतले ॥३-३४-१८॥<BR><BR>
 
सा सुशीला वपुः श्लाघ्या रूपेण अप्रतिमा भुवि ।
यस्य सीता भवेत् भार्या यम् च हृष्टा परिष्वजेत् ।<BR>
तव अनुरूपा भार्या सा त्वम् च तस्याः पतिः वरः ॥३-३४-२०॥
अति जीवेत् स सर्वेषु लोकेषु अपि पुरंदरात् ॥३-३४-१९॥<BR><BR>
 
ताम् तु विस्तीर्ण जघनाम् पीन उत्तुंग पयो धराम् ।
सा सुशीला वपुः श्लाघ्या रूपेण अप्रतिमा भुवि ।<BR>
भार्या अर्थे तु तव आनेतुम् उद्यता अहम् वर आननाम् ॥३-३४-२१॥
तव अनुरूपा भार्या सा त्वम् च तस्याः पतिः वरः ॥३-३४-२०॥<BR><BR>
ताम् तु दृष्ट्वा अद्य वैदेहीम् पूर्ण चन्द्र निभ आननाम् ॥३-३४-२२॥
मन्मथस्य शराणाम् च त्वम् विधेयो भविष्यसि ।
 
यदि तस्याम् अभिप्रायो भार्या अर्थे तव जायते ।
ताम् तु विस्तीर्ण जघनाम् पीन उत्तुंग पयो धराम् ।<BR>
शीघ्रम् उद् ध्रियताम् पादो जयार्थम् इह दक्षिणः ॥३-३४-२३॥
भार्या अर्थे तु तव आनेतुम् उद्यता अहम् वर आननाम् ॥३-३४-२१॥<BR>
ताम् तु दृष्ट्वा अद्य वैदेहीम् पूर्ण चन्द्र निभ आननाम् ॥३-३४-२२॥<BR>
मन्मथस्य शराणाम् च त्वम् विधेयो भविष्यसि ।<BR><BR>
 
रोचते यदि ते वाक्यम् मम एतत् राक्षसेश्वर ।
यदि तस्याम् अभिप्रायो भार्या अर्थे तव जायते ।<BR>
क्रियताम् निर्विशंकेन वचनम् मम रावण ॥३-३४-२४॥
शीघ्रम् उद् ध्रियताम् पादो जयार्थम् इह दक्षिणः ॥३-३४-२३॥<BR><BR>
 
विज्ञाय इह आत्म शक्तिम् च क्रियताम् च महाबल ।
रोचते यदि ते वाक्यम् मम एतत् राक्षसेश्वर ।<BR>
सीता तव अनवद्यांगी भार्यत्वे राक्षसेश्वर ॥३-३४-२५॥
क्रियताम् निर्विशंकेन वचनम् मम रावण ॥३-३४-२४॥<BR><BR>
 
निशम्य रामेण शरैः अजिह्मगैःहतान् जनस्थान गतान् निशाचरान् ।
विज्ञाय इह आत्म शक्तिम् च क्रियताम् च महाबल ।<BR>
खरम् च दृष्ट्वा निहतम् च दूषणम्त्वम् अद्य कृत्यम् प्रतिपत्तुम् अर्हसि ॥३-३४-२६॥
सीता तव अनवद्यांगी भार्यत्वे राक्षसेश्वर ॥३-३४-२५॥<BR><BR>
 
निशम्य रामेण शरैः अजिह्मगैः<BR>हतान् जनस्थान गतान् निशाचरान् ।<BR>
खरम् च दृष्ट्वा निहतम् च दूषणम्<BR>त्वम् अद्य कृत्यम् प्रतिपत्तुम् अर्हसि ॥३-३४-२६॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]