"रामायणम्/अरण्यकाण्डम्/सर्गः ४१" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४०|सर्गः ४०]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४२|सर्गः ४२]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥'''<BR><BR>
 
आज्ञप्तो रावणेन इत्थम् प्रतिकूलम् च राजवत् ।<BR>
अब्रवीत् परुषम् वाक्यम् निःशन्को राक्षसाधिपम् ॥३-४१-१॥<BR><BR>
 
केन अयम् उपदिष्टः ते विनाशः पाप कर्मणा ।<BR>
स पुत्रस्य स राज्यस्य स अमात्यस्य निशाचर ॥३-४१-२॥<BR><BR>
 
कः त्वया सुखिना राजन् न अभिनन्दति पापकृत् ।<BR>
केन इदम् उपदिष्टम् ते मृत्यु द्वारम् उपायतः ॥३-४१-३॥<BR><BR>
 
शत्रवः तव सुव्यक्तम् हीन वीर्या निशा चर ।<BR>
इच्छन्ति त्वाम् विनश्यन्तम् उपरुद्धम् बलीयसा ॥३-४१-४॥<BR><BR>
 
केन इदम् उपदिष्टम् ते क्षुद्रेण अहित बुद्धिना ।<BR>
यः त्वाम् इच्छति नश्यन्तम् स्व कृतेन निशाचर ॥३-४१-५॥<BR><BR>
 
वध्याः खलु न वध्यन्ते सचिवाः तव रावण ।<BR>
ये त्वाम् उत्पथम् आरूढम् न निगृह्णन्ति सर्वशः ॥३-४१-६॥<BR><BR>
 
अमात्यैः काम वृत्तो हि राजा कापथम् आश्रितः ।<BR>
निग्राह्यः सर्वथा सद्भिः न निग्राह्यो निगृह्यसे ॥३-४१-७॥<BR><BR>
 
धर्मम् अर्थम् च कामम् च यशः च जयताम् वर ।<BR>
स्वामि प्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥३-४१-८॥<BR><BR>
 
विपर्यये तु तत् सर्वम् व्यर्थम् भवति रावण ।<BR>
व्यसनम् स्वामि वैगुण्यात् प्राप्नुवन्ति इतरे जनाः ॥३-४१-९॥<BR><BR>
 
राज मूलो हि धर्मः च जयः च जयताम् वर ।<BR>
तस्मात् सर्वासु अवस्थासु रक्षितव्यो नराधिपाः ॥३-४१-१०॥<BR><BR>
 
राज्यम् पालयितुम् शक्यम् न तीक्ष्णेन निशाचर ।<BR>
न च अपि प्रतिकूलेन न अविनीतेन राक्षस ॥३-४१-११॥<BR><BR>
 
ये तीक्ष्ण मंत्राः सचिवा भज्यन्ते सह तेन वै ।<BR>
विषमे तुरगाः शीघ्रा मन्द सारथयो यथा ॥३-४१-१२॥<BR><BR>
 
बहवः साधवो लोके युक्त धर्मम् अनुष्ठिताः ।<BR>
परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-४१-१३॥<BR><BR>
 
स्वामिना प्रतिकूलेन प्रजाः तीक्ष्णेन रावण ।<BR>
रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥३-४१-१४॥<BR><BR>
 
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।<BR>
येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४१-१५॥<BR><BR>
 
तद् इदम् काक तालीयम् घोरम् आसादितम् मया ।<BR>
अत्र त्वम् शोचनीयो असि स सैन्यो विनशिष्यसि ॥३-४१-१६॥<BR><BR>
 
माम् निहत्य तु रामो असौ अचिरात् त्वाम् वधिष्यति ।<BR>
अनेन कृत कृत्यो अस्मि म्रिये च अपि अरिणा हतः ॥३-४१-१७॥<BR><BR>
 
दर्शनात् एव रामस्य हतम् माम् अवधारय ।<BR>
आत्मानम् च हतम् विद्धि हृत्वा सीताम् स बान्धवम् ॥३-४१-१८॥<BR><BR>
 
आनयिष्यसि चेत् सीताम् आश्रमात् सहितो मया ।<BR>
न एव त्वम् असि न एव अहम् न एव लंका न राक्षसाः ॥३-४१-१९॥<BR><BR>
 
निवार्यमाणः तु मया हित एषिणा<BR>नएषिणान मृष्यसे वाक्यम् इदम् निशाचर ।<BR>
परेत कल्पा हि गत आयुषो नरा<BR>हितम्नराहितम् न गृह्णन्ति सुहृद्भिः ईरितम् ॥३-४१-२०॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]