"रामायणम्/अरण्यकाण्डम्/सर्गः ४३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४२|सर्गः ४२]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४४|सर्गः ४४]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥'''
 
सा तम् संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती ।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥'''<BR><BR>
हेम राजत वर्णाभ्याम् पार्श्वाभ्याम् उपशोभितम् ॥३-४३-१॥
प्रहृष्टा च अनवद्यान्गी मृष्ट हाटक वर्णिनी ।
भर्तारम् अपि च आक्रन्द लक्ष्मणम् चैव सायुधम् ॥३-४३-२॥
 
आहूय आहूय च पुनः तम् मृगम् साधु वीक्षते ।
सा तम् संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती ।<BR>
आगच्छ आगच्छ शीघ्रम् वै आर्यपुत्र सह अनुज ॥३-४३-३॥
हेम राजत वर्णाभ्याम् पार्श्वाभ्याम् उपशोभितम् ॥३-४३-१॥<BR>
प्रहृष्टा च अनवद्यान्गी मृष्ट हाटक वर्णिनी ।<BR>
भर्तारम् अपि च आक्रन्द लक्ष्मणम् चैव सायुधम् ॥३-४३-२॥<BR><BR>
 
तया आहूतौ नरव्याघ्रौ वैदेह्या राम लक्ष्मणौ ।
आहूय आहूय च पुनः तम् मृगम् साधु वीक्षते ।<BR>
वीक्षमाणौ तु तम् देशम् तदा ददृशतुः मृगम् ॥३-४३-४॥
आगच्छ आगच्छ शीघ्रम् वै आर्यपुत्र सह अनुज ॥३-४३-३॥<BR><BR>
 
शंकमानः तु तम् दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् ।
तया आहूतौ नरव्याघ्रौ वैदेह्या राम लक्ष्मणौ ।<BR>
वीक्षमाणौतम् तुएव तम्एनम् अहम् देशम्मन्ये तदामारीचम् ददृशतुःराक्षसम् मृगम् ॥३-४३-४॥<BR><BR>५॥
 
चरन्तो मृगयाम् हृष्टाः पापेन उपाधिना वने ।
शंकमानः तु तम् दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् ।<BR>
अनेन निहता राम राजानः काम रूपिणा ॥३-४३-६॥
तम् एव एनम् अहम् मन्ये मारीचम् राक्षसम् मृगम् ॥३-४३-५॥<BR><BR>
 
अस्य मायाविदो माया मृग रूपम् इदम् कृतम् ।
चरन्तो मृगयाम् हृष्टाः पापेन उपाधिना वने ।<BR>
भानुमत् पुरुषव्याघ्र गन्धर्व पुर संनिभम् ॥३-४३-७॥
अनेन निहता राम राजानः काम रूपिणा ॥३-४३-६॥<BR><BR>
 
मृगो हि एवम् विधो रत्न विचित्रो न अस्ति राघव ।
अस्य मायाविदो माया मृग रूपम् इदम् कृतम् ।<BR>
जगत्याम् जगतीनाथ माया एषा हि न संशयः ॥३-४३-८॥
भानुमत् पुरुषव्याघ्र गन्धर्व पुर संनिभम् ॥३-४३-७॥<BR><BR>
 
एवम् ब्रुवाणम् काकुत्स्थम् प्रतिवार्य शुचि स्मिता ।
मृगो हि एवम् विधो रत्न विचित्रो न अस्ति राघव ।<BR>
उवाच सीता संहृष्टा चद्मना हृत चेतना ॥३-४३-९॥
जगत्याम् जगतीनाथ माया एषा हि न संशयः ॥३-४३-८॥<BR><BR>
 
आर्यपुत्र अभिरामो असौ मृगो हरति मे मनः ।
एवम् ब्रुवाणम् काकुत्स्थम् प्रतिवार्य शुचि स्मिता ।<BR>
आनय एनम् महाबाहो क्रीडार्थम् नः भविष्यति ॥३-४३-१०॥
उवाच सीता संहृष्टा चद्मना हृत चेतना ॥३-४३-९॥<BR><BR>
 
इह आश्रम पदे अस्माकम् बहवः पुण्य दर्शनाः ।
आर्यपुत्र अभिरामो असौ मृगो हरति मे मनः ।<BR>
मृगाः चरन्ति सहिताः चमराः सृमराः तथा ॥३-४३-११॥
आनय एनम् महाबाहो क्रीडार्थम् नः भविष्यति ॥३-४३-१०॥<BR><BR>
 
ऋक्षाः पृषत संघाः च वानराः किनराः तथा ।
इह आश्रम पदे अस्माकम् बहवः पुण्य दर्शनाः ।<BR>
विचरन्ति महाबाहो रूप श्रेष्ठा महाबलाः ॥३-४३-१२॥
मृगाः चरन्ति सहिताः चमराः सृमराः तथा ॥३-४३-११॥<BR><BR>
 
न च अस्य सदृशो राजन् दृष्ट पूर्वो मृगः मया ।
ऋक्षाः पृषत संघाः च वानराः किनराः तथा ।<BR>
तेजसा क्षमया दीप्त्या यथा अयम् मृग सत्तमः ॥३-४३-१३॥
विचरन्ति महाबाहो रूप श्रेष्ठा महाबलाः ॥३-४३-१२॥<BR><BR>
 
नाना वर्ण विचित्र अंगो रत्न भूतो मम अग्रतः ।
न च अस्य सदृशो राजन् दृष्ट पूर्वो मृगः मया ।<BR>
द्योतयन् वनम् अव्यग्रम् शोभते शशि संनिभः ॥३-४३-१४॥
तेजसा क्षमया दीप्त्या यथा अयम् मृग सत्तमः ॥३-४३-१३॥<BR><BR>
 
अहो रूपम् अहो लक्ष्मीः स्वर संपत् च शोभना ।
नाना वर्ण विचित्र अंगो रत्न भूतो मम अग्रतः ।<BR>
मृगो अद्भुतो विचित्रांगो हृदयम् हरति इव मे ॥३-४३-१५॥
द्योतयन् वनम् अव्यग्रम् शोभते शशि संनिभः ॥३-४३-१४॥<BR><BR>
 
यदि ग्रहणम् अभ्येति जीवन् एव मृगः तव ।
अहो रूपम् अहो लक्ष्मीः स्वर संपत् च शोभना ।<BR>
आश्चर्य भूतम् भवति विस्मयम् जनयिष्यति ॥३-४३-१६॥
मृगो अद्भुतो विचित्रांगो हृदयम् हरति इव मे ॥३-४३-१५॥<BR><BR>
 
समाप्त वन वासानाम् राज्य स्थानाम् च नः पुनः ।
यदि ग्रहणम् अभ्येति जीवन् एव मृगः तव ।<BR>
अंतःपुरे विभूषार्थो मृग एष भविष्यति ॥३-४३-१७॥
आश्चर्य भूतम् भवति विस्मयम् जनयिष्यति ॥३-४३-१६॥<BR><BR>
 
भरतस्य आर्यपुत्रस्य श्वश्रूणाम् मम च प्रभो ।
समाप्त वन वासानाम् राज्य स्थानाम् च नः पुनः ।<BR>
मृग रूपम् इदम् दिव्यम् विस्मयम् जनयिष्यति ॥३-४३-१८॥
अंतःपुरे विभूषार्थो मृग एष भविष्यति ॥३-४३-१७॥<BR><BR>
 
जीवन् न यदि ते अभ्येति ग्रहणम् मृग सत्तमः ।
भरतस्य आर्यपुत्रस्य श्वश्रूणाम् मम च प्रभो ।<BR>
अजिनम् नरशार्दूल रुचिरम् तु भविष्यति ॥३-४३-१९॥
मृग रूपम् इदम् दिव्यम् विस्मयम् जनयिष्यति ॥३-४३-१८॥<BR><BR>
 
निहतस्य अस्य सत्त्वस्य जांबूनदमय त्वचि ।
जीवन् न यदि ते अभ्येति ग्रहणम् मृग सत्तमः ।<BR>
शष्प बृस्याम् विनीतायाम् इच्छामि अहम् उपासितुम् ॥३-४३-२०॥
अजिनम् नरशार्दूल रुचिरम् तु भविष्यति ॥३-४३-१९॥<BR><BR>
 
कामवृत्तम् इदम् रौद्रम् स्त्रीणाम् असदृशम् मतम् ।
निहतस्य अस्य सत्त्वस्य जांबूनदमय त्वचि ।<BR>
वपुषा तु अस्य सत्त्वस्य विस्मयो जनितो मम ॥३-४३-२१॥
शष्प बृस्याम् विनीतायाम् इच्छामि अहम् उपासितुम् ॥३-४३-२०॥<BR><BR>
 
तेन कांचन रोम्णा तु मणि प्रवर शृंगिणा ।
कामवृत्तम् इदम् रौद्रम् स्त्रीणाम् असदृशम् मतम् ।<BR>
तरुण आदित्य वर्णेन नक्षत्र पथ वर्चसा ॥३-४३-२२॥
वपुषा तु अस्य सत्त्वस्य विस्मयो जनितो मम ॥३-४३-२१॥<BR><BR>
बभूव राघवस्य अपि मनो विस्मयम् आगतम् ।
 
एवम् सीता वचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् ॥३-४३-२३॥
तेन कांचन रोम्णा तु मणि प्रवर शृंगिणा ।<BR>
लोबितः तेन रूपेण सीताया च प्रचोदितः ।
तरुण आदित्य वर्णेन नक्षत्र पथ वर्चसा ॥३-४३-२२॥<BR>
उवाच राघवो हृष्टो भ्रातरम् लक्ष्मणम् वचः ॥३-४३-२४॥
बभूव राघवस्य अपि मनो विस्मयम् आगतम् ।<BR><BR>
 
पश्य लक्ष्मण वैदेह्याः स्पृहाम् उल्लसिताम् इमाम् ।
एवम् सीता वचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् ॥३-४३-२३॥<BR>
रूप श्रेष्ठतया हि एष मृगो अद्य न भविष्यति ॥३-४३-२५॥
लोबितः तेन रूपेण सीताया च प्रचोदितः ।<BR>
न वने नंदनोद्देशे न चैत्ररथ संश्रये ।
उवाच राघवो हृष्टो भ्रातरम् लक्ष्मणम् वचः ॥३-४३-२४॥<BR><BR>
कुतः पृथिव्याम् सौमित्रे यो अस्य कश्चित् समो मृगः ॥३-४३-२६॥
 
प्रतिलोम अनुलोमाः च रुचिरा रोम राजयः ।
पश्य लक्ष्मण वैदेह्याः स्पृहाम् उल्लसिताम् इमाम् ।<BR>
शोभन्ते मृगम् आश्रित्य चित्राः कनक बिन्दुभिः ॥३-४३-२७॥
रूप श्रेष्ठतया हि एष मृगो अद्य न भविष्यति ॥३-४३-२५॥<BR>
न वने नंदनोद्देशे न चैत्ररथ संश्रये ।<BR>
कुतः पृथिव्याम् सौमित्रे यो अस्य कश्चित् समो मृगः ॥३-४३-२६॥<BR><BR>
 
पश्य अस्य जृंभमाणस्य दीप्ताम् अग्नि शिखोपमाम् ।
प्रतिलोम अनुलोमाः च रुचिरा रोम राजयः ।<BR>
जिह्वाम् मुखात् निःसरंतीम् मेघात् इव शत ह्रदाम् ॥३-४३-२८॥
शोभन्ते मृगम् आश्रित्य चित्राः कनक बिन्दुभिः ॥३-४३-२७॥<BR><BR>
 
मसार गल्वर्क मुखः शंख मुक्ता निभ उदरः ।
पश्य अस्य जृंभमाणस्य दीप्ताम् अग्नि शिखोपमाम् ।<BR>
कस्य नाम अनिरूप्यः असौ न मनो लोभयेत् मृगः ॥३-४३-२९॥
जिह्वाम् मुखात् निःसरंतीम् मेघात् इव शत ह्रदाम् ॥३-४३-२८॥<BR><BR>
 
कस्य रूपम् इदम् दृष्ट्वा जांबूनदमय प्रभम् ।
मसार गल्वर्क मुखः शंख मुक्ता निभ उदरः ।<BR>
नाना रत्नमयम् दिव्यम् न मनो विस्मयम् व्रजेत् ॥३-४३-३०॥
कस्य नाम अनिरूप्यः असौ न मनो लोभयेत् मृगः ॥३-४३-२९॥<BR><BR>
 
मांस हेतोः अपि मृगान् विहारार्थम् च धन्विनः ।
कस्य रूपम् इदम् दृष्ट्वा जांबूनदमय प्रभम् ।<BR>
घ्नन्ति लक्ष्मण राजानो मृगयायाम् महावने ॥३-४३-३१॥
नाना रत्नमयम् दिव्यम् न मनो विस्मयम् व्रजेत् ॥३-४३-३०॥<BR><BR>
 
धनानि व्यवसायेन विचीयन्ते महावने ।
मांस हेतोः अपि मृगान् विहारार्थम् च धन्विनः ।<BR>
धातवो विविधाः च अपि मणि रत्न सुवर्णिनः ॥३-४३-३२॥
घ्नन्ति लक्ष्मण राजानो मृगयायाम् महावने ॥३-४३-३१॥<BR><BR>
 
तत् सारम् अखिलम् नॄणाम् धनम् निचय वर्धनम् ।
धनानि व्यवसायेन विचीयन्ते महावने ।<BR>
मनसा चिन्तितम् सर्वम् यथा शुक्रस्य लक्ष्मण ॥३-४३-३३॥
धातवो विविधाः च अपि मणि रत्न सुवर्णिनः ॥३-४३-३२॥<BR><BR>
 
अर्थी येन अर्थ कृत्येन संव्रजति अविचारयन् ।
तत् सारम् अखिलम् नॄणाम् धनम् निचय वर्धनम् ।<BR>
मनसातम् चिन्तितम्अर्थम् सर्वम्अर्थ यथाशास्त्रज्ञः शुक्रस्यप्राहुः अर्थ्याः च लक्ष्मण ॥३-४३-३३॥<BR><BR>३४॥
 
एतस्य मृग रत्नस्य परार्ध्ये कांचन त्वचि ।
अर्थी येन अर्थ कृत्येन संव्रजति अविचारयन् ।<BR>
उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥३-४३-३५॥
तम् अर्थम् अर्थ शास्त्रज्ञः प्राहुः अर्थ्याः च लक्ष्मण ॥३-४३-३४॥<BR><BR>
 
न कादली न प्रियकी न प्रवेणी न च अविकी ।
एतस्य मृग रत्नस्य परार्ध्ये कांचन त्वचि ।<BR>
भवेत् एतस्य सदृशी स्पर्शनेन इति मे मतिः ॥३-४३-३६॥
उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥३-४३-३५॥<BR><BR>
 
एष चैव मृगः श्रीमान् यः च दिव्यो नभः चरः ।
न कादली न प्रियकी न प्रवेणी न च अविकी ।<BR>
उभौ एतौ मृगौ दिव्यौ तारामृग महीमृगौ ॥३-४३-३७॥
भवेत् एतस्य सदृशी स्पर्शनेन इति मे मतिः ॥३-४३-३६॥<BR><BR>
 
यदि वा अयम् तथा यत् माम् भवेत् वदसि लक्ष्मण ।
एष चैव मृगः श्रीमान् यः च दिव्यो नभः चरः ।<BR>
माया एषा राक्षसस्य इति कर्तव्यो अस्य वधो मया ॥३-४३-३८॥
उभौ एतौ मृगौ दिव्यौ तारामृग महीमृगौ ॥३-४३-३७॥<BR><BR>
 
एतेन हि नृशंसेन मारीचेन अकृत आत्मना ।
यदि वा अयम् तथा यत् माम् भवेत् वदसि लक्ष्मण ।<BR>
वने विचरता पूर्वम् हिंसिता मुनि पुंगवाः ॥३-४३-३९॥
माया एषा राक्षसस्य इति कर्तव्यो अस्य वधो मया ॥३-४३-३८॥<BR><BR>
 
उत्थाय बहवो अनेन मृगयायाम् जनाधिपाः ।
एतेन हि नृशंसेन मारीचेन अकृत आत्मना ।<BR>
निहताः परम इष्वासाः तस्मात् वध्यः तु अयम् मृगः ॥३-४३-४०॥
वने विचरता पूर्वम् हिंसिता मुनि पुंगवाः ॥३-४३-३९॥<BR><BR>
 
पुरस्तात् इह वातापिः परिभूय तपस्विनः ।
उत्थाय बहवो अनेन मृगयायाम् जनाधिपाः ।<BR>
उदरस्थो द्विजान् हन्ति स्व गर्भो अश्वतरीम् इव ॥३-४३-४१॥
निहताः परम इष्वासाः तस्मात् वध्यः तु अयम् मृगः ॥३-४३-४०॥<BR><BR>
 
स कदाचित् चिरात् लोभात् आससाद महामुनिम् ।
पुरस्तात् इह वातापिः परिभूय तपस्विनः ।<BR>
अगस्त्यम् तेजसा युक्तम् भक्ष्यः तस्य बभूव ह ॥३-४३-४२॥
उदरस्थो द्विजान् हन्ति स्व गर्भो अश्वतरीम् इव ॥३-४३-४१॥<BR><BR>
 
समुत्थाने च तत् रूपम् कर्तु कामम् समीक्ष्य तम् ।
स कदाचित् चिरात् लोभात् आससाद महामुनिम् ।<BR>
उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् ॥३-४३-४३॥
अगस्त्यम् तेजसा युक्तम् भक्ष्यः तस्य बभूव ह ॥३-४३-४२॥<BR><BR>
 
त्वया अविगण्य वातापे परिभूताः च तेजसा ।
समुत्थाने च तत् रूपम् कर्तु कामम् समीक्ष्य तम् ।<BR>
जीव लोके द्विज श्रेष्ठाः तस्मात् असि जराम् गतः ॥३-४३-४४॥
उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् ॥३-४३-४३॥<BR><BR>
 
तत् एतत् न भवेत् रक्षो वातापिः इव लक्ष्मण ।
त्वया अविगण्य वातापे परिभूताः च तेजसा ।<BR>
मत् विधम् यो अतिमन्येत धर्म नित्यम् जितेन्द्रियम् ॥३-४३-४५॥
जीव लोके द्विज श्रेष्ठाः तस्मात् असि जराम् गतः ॥३-४३-४४॥<BR><BR>
भवेत् हतो अयम् वातापिः अगस्त्येन इव मा गतः ।
 
इह त्वम् भव संनद्धो यंत्रितो रक्ष मैथिलीम् ॥३-४३-४६॥
तत् एतत् न भवेत् रक्षो वातापिः इव लक्ष्मण ।<BR>
अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनंदन ।
मत् विधम् यो अतिमन्येत धर्म नित्यम् जितेन्द्रियम् ॥३-४३-४५॥<BR>
भवेत् हतो अयम् वातापिः अगस्त्येन इव मा गतः ।<BR><BR>
 
अहम् एनम् वधिष्यामि ग्रहीष्यामि अथवा मृगम् ॥३-४३-४७॥
इह त्वम् भव संनद्धो यंत्रितो रक्ष मैथिलीम् ॥३-४३-४६॥<BR>
यावत् गच्छामि सौमित्रे मृगम् आनयितुम् द्रुतम् ।
अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनंदन ।<BR><BR>
 
पश्य लक्ष्मण वैदेहीम् मृग त्वचि गताम् स्पृहाम् ॥३-४३-४८॥
अहम् एनम् वधिष्यामि ग्रहीष्यामि अथवा मृगम् ॥३-४३-४७॥<BR>
त्वचा प्रधानया हि एष मृगो अद्य न भविष्यति ।
यावत् गच्छामि सौमित्रे मृगम् आनयितुम् द्रुतम् ।<BR><BR>
 
अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया ॥३-४३-४९॥
पश्य लक्ष्मण वैदेहीम् मृग त्वचि गताम् स्पृहाम् ॥३-४३-४८॥<BR>
यावत् पृषतम् एकेन सायकेन निहन्मि अहम् ।
त्वचा प्रधानया हि एष मृगो अद्य न भविष्यति ।<BR><BR>
हत्वा एतत् चर्म च आदाय शीघ्रम् एष्यामि लक्ष्मण ॥३-४३-५०॥
 
प्रदक्षिणेन अतिबलेन पक्षिणाजटायुषा बुद्धिमता च लक्ष्मण ।
अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया ॥३-४३-४९॥<BR>
भव अप्रमत्तः प्रतिगृह्य मैथिलीम्प्रति क्षणम् सर्वत एव शन्कितः ॥३-४३-५१॥
यावत् पृषतम् एकेन सायकेन निहन्मि अहम् ।<BR>
हत्वा एतत् चर्म च आदाय शीघ्रम् एष्यामि लक्ष्मण ॥३-४३-५०॥<BR><BR>
 
प्रदक्षिणेन अतिबलेन पक्षिणा<BR>जटायुषा बुद्धिमता च लक्ष्मण ।<BR>
भव अप्रमत्तः प्रतिगृह्य मैथिलीम्<BR>प्रति क्षणम् सर्वत एव शन्कितः ॥३-४३-५१॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]