"रामायणम्/अरण्यकाण्डम्/सर्गः ४५" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४४|सर्गः ४४]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४६|सर्गः ४६]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥'''
 
आर्तस्वरम् तु तम् भर्तुः विज्ञाय सदृशम् वने ।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥'''<BR><BR>
उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम् ॥३-४५-१॥
 
न हि मे जीवितम् स्थाने हृदयम् वा अवतिष्ठते ।
आर्तस्वरम् तु तम् भर्तुः विज्ञाय सदृशम् वने ।<BR>
क्रोशतः परम आर्तस्य श्रुतः शब्दो मया भृशम् ॥३-४५-२॥
उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम् ॥३-४५-१॥<BR><BR>
आक्रन्दमानम् तु वने भ्रातरम् त्रातुम् अर्हसि ।
 
तम् क्षिप्रम् अभिधाव त्वम् भ्रातरम् शरण एषिणम् ॥३-४५-३॥
न हि मे जीवितम् स्थाने हृदयम् वा अवतिष्ठते ।<BR>
रक्षसाम् वशम् आपन्नम् सिंहानाम् इव गोवृषम् ।
क्रोशतः परम आर्तस्य श्रुतः शब्दो मया भृशम् ॥३-४५-२॥<BR>
आक्रन्दमानम् तु वने भ्रातरम् त्रातुम् अर्हसि ।<BR><BR>
 
न जगाम तथा उक्तः तु भ्रातुः आज्ञाय शासनम् ॥३-४५-४॥
तम् क्षिप्रम् अभिधाव त्वम् भ्रातरम् शरण एषिणम् ॥३-४५-३॥<BR>
तम् उवाच ततः तत्र क्षुभिता जनक आत्मजा ।
रक्षसाम् वशम् आपन्नम् सिंहानाम् इव गोवृषम् ।<BR><BR>
 
सौमित्रे मित्र रूपेण भ्रातुः त्वम् असि शत्रुवत् ॥३-४५-५॥
न जगाम तथा उक्तः तु भ्रातुः आज्ञाय शासनम् ॥३-४५-४॥<BR>
यः त्वम् अस्याम् अवस्थायाम् भ्रातरम् न अभिपद्यसे ।
तम् उवाच ततः तत्र क्षुभिता जनक आत्मजा ।<BR><BR>
 
इच्छसि त्वम् विनश्यन्तम् रामम् लक्ष्मण मत् कृते ॥३-४५-६॥
सौमित्रे मित्र रूपेण भ्रातुः त्वम् असि शत्रुवत् ॥३-४५-५॥<BR>
लोभात् तु मत् कृतम् नूनम् न अनुगच्छसि राघवम् ।
यः त्वम् अस्याम् अवस्थायाम् भ्रातरम् न अभिपद्यसे ।<BR><BR>
 
व्यसनम् ते प्रियम् मन्ये स्नेहो भ्रातरि न अस्ति ते ॥३-४५-७॥
इच्छसि त्वम् विनश्यन्तम् रामम् लक्ष्मण मत् कृते ॥३-४५-६॥<BR>
तेन तिष्ठसि विस्रब्धः तम् अपश्यन् महाद्युतिम् ।
लोभात् तु मत् कृतम् नूनम् न अनुगच्छसि राघवम् ।<BR><BR>
 
किम् हि संशयम् आपन्ने तस्मिन् इह मया भवेत् ॥३-४५-८॥
व्यसनम् ते प्रियम् मन्ये स्नेहो भ्रातरि न अस्ति ते ॥३-४५-७॥<BR>
कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानः त्वम् आगतः ।
तेन तिष्ठसि विस्रब्धः तम् अपश्यन् महाद्युतिम् ।<BR><BR>
 
एवम् ब्रुवाणम् वैदेहीम् बाष्प शोक समन्वितम् ॥३-४५-९॥
किम् हि संशयम् आपन्ने तस्मिन् इह मया भवेत् ॥३-४५-८॥<BR>
अब्रवीत् लक्ष्मणः त्रस्ताम् सीताम् मृग वधूम् इव ।
कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानः त्वम् आगतः ।<BR><BR>
 
पन्नग असुर गन्धर्व देव दानव राक्षसैः ॥३-४५-१०॥
एवम् ब्रुवाणम् वैदेहीम् बाष्प शोक समन्वितम् ॥३-४५-९॥<BR>
अशक्यः तव वैदेही भर्ता जेतुम् न संशयः ।
अब्रवीत् लक्ष्मणः त्रस्ताम् सीताम् मृग वधूम् इव ।<BR><BR>
 
देवि देव मनुष्येषु गन्धर्वेषु पतत्रिषु ॥३-४५-११॥
पन्नग असुर गन्धर्व देव दानव राक्षसैः ॥३-४५-१०॥<BR>
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।
अशक्यः तव वैदेही भर्ता जेतुम् न संशयः ।<BR><BR>
दानवेषु च घोरेषु न स विद्येत शोभने ॥३-४५-१२॥
यो रामम् प्रतियुध्येत समरे वासव उपमम् ।
 
अवध्यः समरे रामो न एवम् त्वम् वक्तुम् अर्हसि ॥३-४५-१३॥
देवि देव मनुष्येषु गन्धर्वेषु पतत्रिषु ॥३-४५-११॥<BR>
न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवम् विना ।
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।<BR>
दानवेषु च घोरेषु न स विद्येत शोभने ॥३-४५-१२॥<BR>
यो रामम् प्रतियुध्येत समरे वासव उपमम् ।<BR><BR>
 
अनिवार्यम् बलम् तस्य बलैः बलवताम् अपि ॥३-४५-१४॥
अवध्यः समरे रामो न एवम् त्वम् वक्तुम् अर्हसि ॥३-४५-१३॥<BR>
त्रिभिः लोकैः समुदितैः स ईश्वरैः स अमरैः अपि ।
न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवम् विना ।<BR><BR>
 
हृदयम् निर्वृतम् ते अस्तु संतापः त्यज्यताम् तव ॥३-४५-१५॥
अनिवार्यम् बलम् तस्य बलैः बलवताम् अपि ॥३-४५-१४॥<BR>
आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृगोत्तमम् ।
त्रिभिः लोकैः समुदितैः स ईश्वरैः स अमरैः अपि ।<BR><BR>
 
न सस् तस्य स्वरो व्यक्तम् न कश्चित् अपि दैवतः ॥३-४५-१६॥
हृदयम् निर्वृतम् ते अस्तु संतापः त्यज्यताम् तव ॥३-४५-१५॥<BR>
गन्धर्व नगर प्रख्या माया तस्य च रक्षसः ।
आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृगोत्तमम् ।<BR><BR>
 
न्यास भूता असि वैदेहि न्यस्ता मयि महात्मना ॥३-४५-१७॥
न सस् तस्य स्वरो व्यक्तम् न कश्चित् अपि दैवतः ॥३-४५-१६॥<BR>
रामेण त्वम् वरारोहे न त्वाम् त्यक्तुम् इह उत्सहे ।
गन्धर्व नगर प्रख्या माया तस्य च रक्षसः ।<BR><BR>
 
कृत वैराः च कल्याणि वयम् एतैः निशाचरैः ॥३-४५-१८॥
न्यास भूता असि वैदेहि न्यस्ता मयि महात्मना ॥३-४५-१७॥<BR>
खरस्य निधने देवि जनस्थान वधम् प्रति ।
रामेण त्वम् वरारोहे न त्वाम् त्यक्तुम् इह उत्सहे ।<BR><BR>
 
राक्षसा विविधा वाचो व्यवहरन्ति महावने ॥३-४५-१९॥
कृत वैराः च कल्याणि वयम् एतैः निशाचरैः ॥३-४५-१८॥<BR>
हिंसा विहारा वैदेहि न चिन्तयितुम् अर्हसि ।
खरस्य निधने देवि जनस्थान वधम् प्रति ।<BR><BR>
 
लक्ष्मणेन एवम् उक्ता तु क्रुद्धा संरक्त लोचना ॥३-४५-२०॥
राक्षसा विविधा वाचो व्यवहरन्ति महावने ॥३-४५-१९॥<BR>
अब्रवीत् परुषम् वाक्यम् लक्ष्मणम् सत्य वादिनम् ।
हिंसा विहारा वैदेहि न चिन्तयितुम् अर्हसि ।<BR><BR>
 
अनार्य करुणारंभ नृशंस कुल पांसन ॥३-४५-२१॥
लक्ष्मणेन एवम् उक्ता तु क्रुद्धा संरक्त लोचना ॥३-४५-२०॥<BR>
अहम् तव प्रियम् मन्ये रामस्य व्यसनम् महत् ।
अब्रवीत् परुषम् वाक्यम् लक्ष्मणम् सत्य वादिनम् ।<BR><BR>
 
रामस्य व्यसन्म् दृष्ट्वा तेन एतानि प्रभाषसे ॥३-४५-२२॥
अनार्य करुणारंभ नृशंस कुल पांसन ॥३-४५-२१॥<BR>
न एव चित्रम् सपत्नेषु पापम् लक्ष्मण यत् भवेत् ।
अहम् तव प्रियम् मन्ये रामस्य व्यसनम् महत् ।<BR><BR>
त्वत् विधेषु नृशंसेषु नित्यम् प्रच्छन्न चारिषु ॥३-४५-२३॥
 
सुदुष्टः त्वम् वने रामम् एकम् एको अनुगच्छसि ।
रामस्य व्यसन्म् दृष्ट्वा तेन एतानि प्रभाषसे ॥३-४५-२२॥<BR>
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥३-४५-२४॥
न एव चित्रम् सपत्नेषु पापम् लक्ष्मण यत् भवेत् ।<BR>
त्वत् विधेषु नृशंसेषु नित्यम् प्रच्छन्न चारिषु ॥३-४५-२३॥<BR><BR>
 
तत् न सिद्ध्यति सौमित्रे तव अपि भरतस्य वा ।
सुदुष्टः त्वम् वने रामम् एकम् एको अनुगच्छसि ।<BR>
कथम् इंदीवर श्यामम् रामम् पद्म निभेक्षणम् ॥३-४५-२५॥
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥३-४५-२४॥<BR><BR>
उपसंश्रित्य भर्तारम् कामयेयम् पृथक् जनम् ।
 
समक्षम् तव सौमित्रे प्राणान् त्यक्ष्यामि असंशयम् ॥३-४५-२६॥
तत् न सिद्ध्यति सौमित्रे तव अपि भरतस्य वा ।<BR>
रामम् विना क्षणम् अपि न एव जीवामि भू तले ।
कथम् इंदीवर श्यामम् रामम् पद्म निभेक्षणम् ॥३-४५-२५॥<BR>
उपसंश्रित्य भर्तारम् कामयेयम् पृथक् जनम् ।<BR><BR>
 
इति उक्तः परुषम् वाक्यम् सीतया रोमहर्षणम् ॥३-४५-२७॥
समक्षम् तव सौमित्रे प्राणान् त्यक्ष्यामि असंशयम् ॥३-४५-२६॥<BR>
अब्रवीत् लक्ष्मणः सीताम् प्रांजलिः विजितेन्द्रियः ।
रामम् विना क्षणम् अपि न एव जीवामि भू तले ।<BR><BR>
 
उत्तरम् न उत्सहे वक्तुम् दैवतम् भवती मम ॥३-४५-२८॥
इति उक्तः परुषम् वाक्यम् सीतया रोमहर्षणम् ॥३-४५-२७॥<BR>
वाक्यम् अप्रतिरूपम् तु न चित्रम् स्त्रीषु मैथिलि ।
अब्रवीत् लक्ष्मणः सीताम् प्रांजलिः विजितेन्द्रियः ।<BR><BR>
स्वभावः तु एष नारीणाम् एषु लोकेषु दृश्यते ॥३-४५-२९॥
 
विमुक्त धर्माः चपलाः तीक्ष्णा भेदकराः स्त्रियः ।
उत्तरम् न उत्सहे वक्तुम् दैवतम् भवती मम ॥३-४५-२८॥<BR>
न सहे हि ईदृशम् वाक्यम् वैदेही जनक आत्मजे ॥३-४५-३०॥
वाक्यम् अप्रतिरूपम् तु न चित्रम् स्त्रीषु मैथिलि ।<BR>
श्रोत्रयोः उभयोः मध्ये तप्त नाराच सन्निभम् ।
स्वभावः तु एष नारीणाम् एषु लोकेषु दृश्यते ॥३-४५-२९॥<BR><BR>
 
उपशृण्वंतु मे सर्वे साक्षिनो हि वनेचराः ॥३-४५-३१॥
विमुक्त धर्माः चपलाः तीक्ष्णा भेदकराः स्त्रियः ।<BR>
न्याय वादी यथा वाक्यम् उक्तो अहम् परुषम् त्वया ।
न सहे हि ईदृशम् वाक्यम् वैदेही जनक आत्मजे ॥३-४५-३०॥<BR>
श्रोत्रयोः उभयोः मध्ये तप्त नाराच सन्निभम् ।<BR><BR>
 
धिक् त्वाम् अद्य प्रणश्यन्तीम् यन् माम् एवम् विशंकसे ॥३-४५-३२॥
उपशृण्वंतु मे सर्वे साक्षिनो हि वनेचराः ॥३-४५-३१॥<BR>
स्त्रीत्वात् दुष्ट स्वभावेन गुरु वाक्ये व्यवस्थितम् ।
न्याय वादी यथा वाक्यम् उक्तो अहम् परुषम् त्वया ।<BR><BR>
 
गमिष्ये यत्र काकुत्स्थः स्वस्ति ते अस्तु वरानने ॥३-४५-३३॥
धिक् त्वाम् अद्य प्रणश्यन्तीम् यन् माम् एवम् विशंकसे ॥३-४५-३२॥<BR>
रक्षन्तु त्वाम् विशालाक्षि समग्रा वन देवताः ।
स्त्रीत्वात् दुष्ट स्वभावेन गुरु वाक्ये व्यवस्थितम् ।<BR><BR>
 
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।
गमिष्ये यत्र काकुत्स्थः स्वस्ति ते अस्तु वरानने ॥३-४५-३३॥<BR>
अपि त्वाम् सह रामेण पश्येयम् पुनरागतः ॥३-४५-३४॥
रक्षन्तु त्वाम् विशालाक्षि समग्रा वन देवताः ।<BR><BR>
 
लक्ष्मणेन एवम् उक्ता तु रुदती जनकाअत्मजा ।
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।<BR>
प्रत्युवाच ततो वाक्यम् तीव्रम् बाष्प परिप्लुता ॥३-४५-३५॥
अपि त्वाम् सह रामेण पश्येयम् पुनरागतः ॥३-४५-३४॥<BR><BR>
 
गोदावरीम् प्रवेक्ष्यामि हीना रामेण लक्ष्मण ।
लक्ष्मणेन एवम् उक्ता तु रुदती जनकाअत्मजा ।<BR>
आबन्धिष्ये अथवा त्यक्ष्ये विषमे देहम् आत्मनः ॥३-४५-३६॥
प्रत्युवाच ततो वाक्यम् तीव्रम् बाष्प परिप्लुता ॥३-४५-३५॥<BR><BR>
 
पिबामि वा विषम् तीक्ष्णम् प्रवेक्ष्यामि हुताशनम् ।
गोदावरीम् प्रवेक्ष्यामि हीना रामेण लक्ष्मण ।<BR>
न तु अहम् राघवात् अन्यम् कदाअपि पुरुषम् स्पृशे ॥३-४५-३७॥
आबन्धिष्ये अथवा त्यक्ष्ये विषमे देहम् आत्मनः ॥३-४५-३६॥<BR><BR>
 
इति लक्ष्मणम् आश्रुत्य सीता दुह्ख समन्विता ।
पिबामि वा विषम् तीक्ष्णम् प्रवेक्ष्यामि हुताशनम् ।<BR>
पाणिभ्याम् रुदती दुह्खाद् उदरम् प्रजघान ह ॥३-४५-३८॥
न तु अहम् राघवात् अन्यम् कदाअपि पुरुषम् स्पृशे ॥३-४५-३७॥<BR><BR>
 
ताम् आर्त रूपाम् विमना रुदन्तीम्सौमित्रिः आलोक्य विशाल नेत्राम् ।
इति लक्ष्मणम् आश्रुत्य सीता दुह्ख समन्विता ।<BR>
आश्वासयामास न चैव भर्तुःतम् भ्रातरम् किंचित् उवाच सीता ॥३-४५-३९॥
पाणिभ्याम् रुदती दुह्खाद् उदरम् प्रजघान ह ॥३-४५-३८॥<BR><BR>
 
ततः तु सीताम् अभिवाद्य लक्ष्मणःकृत अन्जलिः किम्चिद् अभिप्रणम्य ।
ताम् आर्त रूपाम् विमना रुदन्तीम्<BR>सौमित्रिः आलोक्य विशाल नेत्राम् ।<BR>
अवेक्षमाणो बहुशः स मैथिलीम्जगाम रामस्य समीपम् आत्मवान् ॥३-४५-४०॥
आश्वासयामास न चैव भर्तुः<BR>तम् भ्रातरम् किंचित् उवाच सीता ॥३-४५-३९॥<BR><BR>
 
ततः तु सीताम् अभिवाद्य लक्ष्मणः<BR>कृत अन्जलिः किम्चिद् अभिप्रणम्य ।<BR>
अवेक्षमाणो बहुशः स मैथिलीम्<BR>जगाम रामस्य समीपम् आत्मवान् ॥३-४५-४०॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]