"रामायणम्/अरण्यकाण्डम्/सर्गः ४८" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४७|सर्गः ४७]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४९|सर्गः ४९]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥'''
 
एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष अक्षरम् ।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥'''<BR><BR>
ललाटे भ्रुकुटीम् कृत्वा रावणः प्रति उवाच ह ॥३-४८-१॥
 
भ्राता वैश्रवणस्य अहम् सापत्नो वरवर्णिनि ।
एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष अक्षरम् ।<BR>
रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान् ॥३-४८-२॥
ललाटे भ्रुकुटीम् कृत्वा रावणः प्रति उवाच ह ॥३-४८-१॥<BR><BR>
 
यस्य देवाः स गंधर्वाः पिशाच पतग उरगाः ।
भ्राता वैश्रवणस्य अहम् सापत्नो वरवर्णिनि ।<BR>
विद्रवन्ति भयात् भीता मृत्योः इव सदा प्रजाः ॥३-४८-३॥
रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान् ॥३-४८-२॥<BR><BR>
 
येन वैश्रवणो भ्राता वैमात्रः कारणांतरे ।
यस्य देवाः स गंधर्वाः पिशाच पतग उरगाः ।<BR>
द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः ॥३-४८-४॥
विद्रवन्ति भयात् भीता मृत्योः इव सदा प्रजाः ॥३-४८-३॥<BR><BR>
 
मत् भय आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् ।
येन वैश्रवणो भ्राता वैमात्रः कारणांतरे ।<BR>
कैलासम् पर्वत श्रेष्ठम् अध्यास्ते नर वाहनः ॥३-४८-५॥
द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः ॥३-४८-४॥<BR><BR>
 
यस्य तत् पुष्पकम् नाम विमानम् कामगम् शुभम् ।
मत् भय आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् ।<BR>
वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम् ॥३-४८-६॥
कैलासम् पर्वत श्रेष्ठम् अध्यास्ते नर वाहनः ॥३-४८-५॥<BR><BR>
 
मम संजात रोषस्य मुखम् दृष्ट्वा एव मैथिलि ।
यस्य तत् पुष्पकम् नाम विमानम् कामगम् शुभम् ।<BR>
विद्रवन्ति परित्रस्ताः सुराः शक्र पुरोगमाः ॥३-४८-७॥
वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम् ॥३-४८-६॥<BR><BR>
 
यत्र तिष्ठामि अहम् तत्र मारुतो वाति शन्कितः ।
मम संजात रोषस्य मुखम् दृष्ट्वा एव मैथिलि ।<BR>
तीव्र अंशुः शिशिर अंशुः च भयात् संपद्यते रविः ॥३-४८-८॥
विद्रवन्ति परित्रस्ताः सुराः शक्र पुरोगमाः ॥३-४८-७॥<BR><BR>
 
निष्कंप पत्राः तरवो नद्यः च स्तिमित उदकाः ।
यत्र तिष्ठामि अहम् तत्र मारुतो वाति शन्कितः ।<BR>
भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च ॥३-४८-९॥
तीव्र अंशुः शिशिर अंशुः च भयात् संपद्यते रविः ॥३-४८-८॥<BR><BR>
 
मम पारे समुद्रस्य लंका नाम पुरी शुभा ।
निष्कंप पत्राः तरवो नद्यः च स्तिमित उदकाः ।<BR>
संपूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती ॥३-४८-१०॥
भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च ॥३-४८-९॥<BR><BR>
 
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता ।
मम पारे समुद्रस्य लंका नाम पुरी शुभा ।<BR>
हेम कक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥३-४८-११॥
संपूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती ॥३-४८-१०॥<BR><BR>
 
हस्ति अश्व रथ संभाधा तूर्य नाद विनादिता ।
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता ।<BR>
सर्व काम फलैः वृक्षैः संकुल उद्यान भूषिता ॥३-४८-१२॥
हेम कक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥३-४८-११॥<BR><BR>
 
तत्र त्वम् वस हे सीते राजपुत्रि मया सह ।
हस्ति अश्व रथ संभाधा तूर्य नाद विनादिता ।<BR>
न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनि ॥३-४८-१३॥
सर्व काम फलैः वृक्षैः संकुल उद्यान भूषिता ॥३-४८-१२॥<BR><BR>
 
भुंजाना मानुषान् भोगान् दिव्यान् च वरवर्णिनि ।
तत्र त्वम् वस हे सीते राजपुत्रि मया सह ।<BR>
न स्मरिष्यसि नारीणाम्रामस्य मानुषीणाम्मानुषस्य मनस्विनिगत आयुषः ॥३-४८-१३॥<BR><BR>१४॥
 
स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः ।
भुंजाना मानुषान् भोगान् दिव्यान् च वरवर्णिनि ।<BR>
मन्द वीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो वनम् ॥३-४८-१५॥
न स्मरिष्यसि रामस्य मानुषस्य गत आयुषः ॥३-४८-१४॥<BR><BR>
 
तेन किम् भ्रष्ट राज्येन रामेण गत चेतसा ।
स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः ।<BR>
करिष्यसि विशालाक्षि तापसेन तपस्विना ॥३-४८-१६॥
मन्द वीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो वनम् ॥३-४८-१५॥<BR><BR>
 
सर्व राक्षस भर्तारम् कामय - कामात् - स्वयम् आगतम् ।
तेन किम् भ्रष्ट राज्येन रामेण गत चेतसा ।<BR>
न मन्मथ शर आविष्टम् प्रति आख्यातुम् त्वम् अर्हसि ॥३-४८-१७॥
करिष्यसि विशालाक्षि तापसेन तपस्विना ॥३-४८-१६॥<BR><BR>
 
प्रति आख्याय हि माम् भीरु परितापम् गमिष्यसि ।
सर्व राक्षस भर्तारम् कामय - कामात् - स्वयम् आगतम् ।<BR>
चरणेन अभिहत्य इव पुरूरवसम् ऊर्वशी ॥३-४८-१८॥
न मन्मथ शर आविष्टम् प्रति आख्यातुम् त्वम् अर्हसि ॥३-४८-१७॥<BR><BR>
 
अंगुल्या न समो रामो मम युद्धे स मानुषः ।
प्रति आख्याय हि माम् भीरु परितापम् गमिष्यसि ।<BR>
तव भाग्येन् संप्राप्तम् भजस्व वरवर्णिनि ॥३-४८-१९॥
चरणेन अभिहत्य इव पुरूरवसम् ऊर्वशी ॥३-४८-१८॥<BR><BR>
 
एवम् उक्ता तु वैदेही क्रुद्धा संरक्त लोचना ।
अंगुल्या न समो रामो मम युद्धे स मानुषः ।<BR>
अब्रवीत् परुषम् वाक्यम् रहिते राक्षस अधिपम् ॥३-४८-२०॥
तव भाग्येन् संप्राप्तम् भजस्व वरवर्णिनि ॥३-४८-१९॥<BR><BR>
 
कथम् वैश्रवणम् देवम् सर्व देव नमस्कृतम् ।
एवम् उक्ता तु वैदेही क्रुद्धा संरक्त लोचना ।<BR>
भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि ॥३-४८-२१॥
अब्रवीत् परुषम् वाक्यम् रहिते राक्षस अधिपम् ॥३-४८-२०॥<BR><BR>
 
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।
कथम् वैश्रवणम् देवम् सर्व देव नमस्कृतम् ।<BR>
येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४८-२२॥
भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि ॥३-४८-२१॥<BR><BR>
 
अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् ।
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।<BR>
न हि रामस्य भार्याम् माम् अपनीय अस्ति जीवितम् ॥३-४८-२३॥
येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४८-२२॥<BR><BR>
 
जीवेत् चिरम् वज्र धरस्य हस्तात्शचीम् प्रधृष्य अप्रतिरूप रूपाम् ।
अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् ।<BR>
न मा दृशीम् राक्षस धर्षयित्वापीत अमृतस्य अपि तव अस्ति मोक्षः ॥३-४८-२४॥
न हि रामस्य भार्याम् माम् अपनीय अस्ति जीवितम् ॥३-४८-२३॥<BR><BR>
 
जीवेत् चिरम् वज्र धरस्य हस्तात्<BR>शचीम् प्रधृष्य अप्रतिरूप रूपाम् ।<BR>
न मा दृशीम् राक्षस धर्षयित्वा<BR>पीत अमृतस्य अपि तव अस्ति मोक्षः ॥३-४८-२४॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]