"रामायणम्/अरण्यकाण्डम्/सर्गः ५२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५१|सर्गः ५१]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५३|सर्गः ५३]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥'''
 
सा तु तारा अधिप मुखी रावणेन निरीक्ष्य तम् ।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥'''<BR><BR>
गृध्र राजम् विनिहतम् विललाप सुदुःखिता ॥३-५२-१॥
 
निमित्तम् लक्षणम् स्वप्नम् शकुनि स्वर दर्शनम् ।
सा तु तारा अधिप मुखी रावणेन निरीक्ष्य तम् ।<BR>
अवश्यम् सुख दुःखेषु नराणाम् परिदृश्यते ॥३-५२-२॥
गृध्र राजम् विनिहतम् विललाप सुदुःखिता ॥३-५२-१॥<BR><BR>
 
न नूनम् राम जानासि महत् व्यसनम् आत्मनः ।
निमित्तम् लक्षणम् स्वप्नम् शकुनि स्वर दर्शनम् ।<BR>
धावन्ति नूनम् काकुत्स्थ मत् अर्थम् मृग पक्षिणः ॥३-५२-३॥
अवश्यम् सुख दुःखेषु नराणाम् परिदृश्यते ॥३-५२-२॥<BR><BR>
 
अयम् हि कृपया राम माम् त्रातुम् इह संगतः ।
न नूनम् राम जानासि महत् व्यसनम् आत्मनः ।<BR>
शेते विनिहतो भूमौ मम अभाग्यात् विहंगमः ॥३-५२-४॥
धावन्ति नूनम् काकुत्स्थ मत् अर्थम् मृग पक्षिणः ॥३-५२-३॥<BR><BR>
 
त्राहि माम् अद्य काकुत्स्थ लक्ष्मण इति वरांगना ।
अयम् हि कृपया राम माम् त्रातुम् इह संगतः ।<BR>
सु संत्रस्ता समाक्रंदत् शृण्वताम् तु यथा अन्तिके ॥३-५२-५॥
शेते विनिहतो भूमौ मम अभाग्यात् विहंगमः ॥३-५२-४॥<BR><BR>
 
ताम् क्लिष्ट माल्य आभरणाम् विलपन्तीम् अनाथवत् ।
त्राहि माम् अद्य काकुत्स्थ लक्ष्मण इति वरांगना ।<BR>
अभ्यधावत वैदेहीम् रावणो राक्षस अधिपः ॥३-५२-६॥
सु संत्रस्ता समाक्रंदत् शृण्वताम् तु यथा अन्तिके ॥३-५२-५॥<BR><BR>
 
ताम् लताम् इव वेष्टन्तीम् आलिंगन्तीम् महाद्रुमान् ।
ताम् क्लिष्ट माल्य आभरणाम् विलपन्तीम् अनाथवत् ।<BR>
अभ्यधावतमुंच वैदेहीम्मुंच रावणोइति बहुशः प्रवदन् राक्षस अधिपः ॥३-५२-६॥<BR><BR>७॥
क्रोशन्तीम् राम राम इति रामेण रहिताम् वने ।
जीवित अन्ताय केशेषु जग्राह अन्तक संनिभः ॥३-५२-८॥
 
प्रधर्षितायाम् वैदेह्याम् बभूव स चरा अचरम् ।
ताम् लताम् इव वेष्टन्तीम् आलिंगन्तीम् महाद्रुमान् ।<BR>
जगत् सर्वम् अमर्यादम् तमसा अन्धेन संवृतम् ॥३-५२-९॥
मुंच मुंच इति बहुशः प्रवदन् राक्षस अधिपः ॥३-५२-७॥<BR>
न वाति मारुतः तत्र निष् प्रभो अभूत् दिवाकरः ।
क्रोशन्तीम् राम राम इति रामेण रहिताम् वने ।<BR>
जीवित अन्ताय केशेषु जग्राह अन्तक संनिभः ॥३-५२-८॥<BR><BR>
 
दृष्ट्वा सीताम् परा मृष्टाम् देवो दिव्येन चक्षुषा ॥३-५२-१०॥
प्रधर्षितायाम् वैदेह्याम् बभूव स चरा अचरम् ।<BR>
कृतम् कार्यम् इति श्रीमान् व्याजहार पितामहः ।
जगत् सर्वम् अमर्यादम् तमसा अन्धेन संवृतम् ॥३-५२-९॥<BR>
प्रहृष्टा व्यथिताः च आसन् सर्वे ते परम ऋषयः ॥३-५२-११॥
न वाति मारुतः तत्र निष् प्रभो अभूत् दिवाकरः ।<BR><BR>
 
दृष्ट्वा सीताम् परा मृष्टाम् देवोदण्डकारण्य दिव्येनवासिनः चक्षुषा ॥३-५२-१०॥<BR>
रावणस्य विनाशम् च प्राप्तम् बुद्ध्वा यदृच्छया ॥३-५२-१२॥
कृतम् कार्यम् इति श्रीमान् व्याजहार पितामहः ।<BR>
प्रहृष्टा व्यथिताः च आसन् सर्वे ते परम ऋषयः ॥३-५२-११॥<BR><BR>
 
स तु ताम् राम राम इति रुदन्तीम् लक्ष्मण इति च ।
दृष्ट्वा सीताम् परा मृष्टाम् दण्डकारण्य वासिनः ।<BR>
जगाम आदाय च आकाशम् रावणो राक्षसेश्वर ॥३-५२-१३॥
रावणस्य विनाशम् च प्राप्तम् बुद्ध्वा यदृच्छया ॥३-५२-१२॥<BR><BR>
 
तप्त आभरण वर्ण अन्गी पीत कौशेय वासनी ।
स तु ताम् राम राम इति रुदन्तीम् लक्ष्मण इति च ।<BR>
रराज राज पुत्री तु विद्युत् सौदामनी यथा ॥३-५२-१४॥
जगाम आदाय च आकाशम् रावणो राक्षसेश्वर ॥३-५२-१३॥<BR><BR>
 
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।
तप्त आभरण वर्ण अन्गी पीत कौशेय वासनी ।<BR>
अधिकम् परिबभ्राज गिरिः दीप इव अग्निना ॥३-५२-१५॥
रराज राज पुत्री तु विद्युत् सौदामनी यथा ॥३-५२-१४॥<BR><BR>
 
तस्याः परम कल्याण्याः ताम्राणि सुरभीणि च ।
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।<BR>
पद्म पत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् - यद्वा -- च्युतानि पद्म पत्राणि रावणम् समावाकिरन् - ॥३-५२-१६॥
अधिकम् परिबभ्राज गिरिः दीप इव अग्निना ॥३-५२-१५॥<BR><BR>
 
तस्याः कौशेयम् उद्धूतम् आकाशे कनक प्रभम् ।
तस्याः परम कल्याण्याः ताम्राणि सुरभीणि च ।<BR>
बभौ च आदित्य रागेण ताम्रम् अभ्रम् इव आतपे ॥३-५२-१७॥
पद्म पत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् - यद्वा -<BR>- च्युतानि पद्म पत्राणि रावणम् समावाकिरन् - ॥३-५२-१६॥<BR><BR>
 
तस्याः कौशेयम्तत् उद्धूतम्विमलम् - सु नसम् - वक्त्रम् आकाशे कनकरावण अंक प्रभम्गम्<BR>
न रराज विना रामम् विनालम् इव पंकजम् ॥३-५२-१८॥
बभौ च आदित्य रागेण ताम्रम् अभ्रम् इव आतपे ॥३-५२-१७॥<BR><BR>
 
बभूव जलदम् नीलम् भित्त्वा चन्द्र इव उदितः ।
तस्याः तत् विमलम् - सु नसम् - वक्त्रम् आकाशे रावण अंक गम् ।<BR>
सु ललाटम् सु केश अंतम् पद्म गर्भ आभम् अव्रणम् ॥३-५२-१९॥
न रराज विना रामम् विनालम् इव पंकजम् ॥३-५२-१८॥<BR><BR>
शुक्लैः सु विमलैर् दन्तैः प्रभावद्भिः अलंकृतम् ।
तस्याः सु नयनम् वक्त्रम् आकाशे रावण अंक गम् ॥३-५२-२०॥
रुदितम् व्यपमृष्ट अस्रम् चन्द्रवत् प्रिय दर्शनम् ।
सु नासम् चारु ताम्र ओष्ठम् आकाषे हाटक प्रभम् ॥३-५२-२१॥
 
राक्षसेन्द्र समाधूतम् तस्याः तत् वदनम् शुभम् ।
बभूव जलदम् नीलम् भित्त्वा चन्द्र इव उदितः ।<BR>
शुशुभे न विना रामम् दिवा चन्द्र इव उदितः ॥३-५२-२२॥
सु ललाटम् सु केश अंतम् पद्म गर्भ आभम् अव्रणम् ॥३-५२-१९॥<BR>
शुक्लैः सु विमलैर् दन्तैः प्रभावद्भिः अलंकृतम् ।<BR>
तस्याः सु नयनम् वक्त्रम् आकाशे रावण अंक गम् ॥३-५२-२०॥<BR>
रुदितम् व्यपमृष्ट अस्रम् चन्द्रवत् प्रिय दर्शनम् ।<BR>
सु नासम् चारु ताम्र ओष्ठम् आकाषे हाटक प्रभम् ॥३-५२-२१॥<BR><BR>
 
सा हेम वर्णा नील अंगम् मैथिली राक्षस अधिपम् ।
राक्षसेन्द्र समाधूतम् तस्याः तत् वदनम् शुभम् ।<BR>
शुशुभे कांचनी विनाकांची रामम्नीलम् दिवामणिम् चन्द्र- गजम् - इव उदितःआश्रिता ॥३-५२-२२॥<BR><BR>२३॥
 
सा पद्म पीता हेम आभा रावणम् जनक आत्मजा ।
सा हेम वर्णा नील अंगम् मैथिली राक्षस अधिपम् ।<BR>
विद्युत् घनम् इव आविश्य शुशुभे तप्त भूषणा ॥३-५२-२४॥
शुशुभे कांचनी कांची नीलम् मणिम् - गजम् - इव आश्रिता ॥३-५२-२३॥<BR><BR>
 
तस्या भूषण घोषेण वैदेह्या राक्षस अधिपः ।
सा पद्म पीता हेम आभा रावणम् जनक आत्मजा ।<BR>
बभूव विमलो नीलः सघोष इव तोयदः ॥३-५२-२५॥
विद्युत् घनम् इव आविश्य शुशुभे तप्त भूषणा ॥३-५२-२४॥<BR><BR>
 
उत्तम अंग च्युता तस्याः पुष्प वृष्टिः समन्ततः ।
तस्या भूषण घोषेण वैदेह्या राक्षस अधिपः ।<BR>
सीताया ह्रियमाणायाः पपात धरणी तले ॥३-५२-२६॥
बभूव विमलो नीलः सघोष इव तोयदः ॥३-५२-२५॥<BR><BR>
 
उत्तमसा अंगतु च्युतारावण तस्याःवेगेन पुष्प वृष्टिः समन्ततः ।<BR>
समाधूता दशग्रीवम् पुनः एव अभ्यवर्तत ॥३-५२-२७॥
सीताया ह्रियमाणायाः पपात धरणी तले ॥३-५२-२६॥<BR><BR>
 
अभ्यवर्तत पुष्पाणाम् धारा वैश्रवण अनुजम् ।
सा तु रावण वेगेन पुष्प वृष्टिः समन्ततः ।<BR>
नक्षत्र माला विमला मेरुम् नगम् इव उन्नतम् ॥३-५२-२८॥
समाधूता दशग्रीवम् पुनः एव अभ्यवर्तत ॥३-५२-२७॥<BR><BR>
 
चरणात् नूपुरम् भ्रष्टम् वैदेह्या रत्न भूषितम् ।
अभ्यवर्तत पुष्पाणाम् धारा वैश्रवण अनुजम् ।<BR>
विद्युत् मण्डल संकाशम् पपात धरणी तले ॥३-५२-२९॥
नक्षत्र माला विमला मेरुम् नगम् इव उन्नतम् ॥३-५२-२८॥<BR><BR>
 
तरु प्रवाल रक्ता सा नील अंगम् राक्षस ईश्वरम् ।
चरणात् नूपुरम् भ्रष्टम् वैदेह्या रत्न भूषितम् ।<BR>
प्राशोभयत वैदेही गजम् कक्ष्या इव कांचनी ॥३-५२-३०॥
विद्युत् मण्डल संकाशम् पपात धरणी तले ॥३-५२-२९॥<BR><BR>
 
ताम् महा उल्काम् इव आकाशे दीप्यमानाम् स्व तेजसा ।
तरु प्रवाल रक्ता सा नील अंगम् राक्षस ईश्वरम् ।<BR>
जहार आकाशम् आविश्य सीताम् वैश्रवण अनुजः ॥३-५२-३१॥
प्राशोभयत वैदेही गजम् कक्ष्या इव कांचनी ॥३-५२-३०॥<BR><BR>
 
तस्याः तानि अग्नि वर्णानि भूषणानि मही तले ।
ताम् महा उल्काम् इव आकाशे दीप्यमानाम् स्व तेजसा ।<BR>
स घोषाणि अवकीर्यन्त क्षीणाः तारा इव अंबरात् ॥३-५२-३२॥
जहार आकाशम् आविश्य सीताम् वैश्रवण अनुजः ॥३-५२-३१॥<BR><BR>
 
तस्याः स्तन अन्तरात् भ्रष्टो हारः तारा अधिप द्युतिः ।
तस्याः तानि अग्नि वर्णानि भूषणानि मही तले ।<BR>
वैदेह्या निपतन् भाति गंगा इव गगनात् च्युता ॥३-५२-३३॥
स घोषाणि अवकीर्यन्त क्षीणाः तारा इव अंबरात् ॥३-५२-३२॥<BR><BR>
 
उत्पात वात अभिहता नाना द्विज गण आयुताः ।
तस्याः स्तन अन्तरात् भ्रष्टो हारः तारा अधिप द्युतिः ।<BR>
मा भैः इति विधूत अग्रा व्याजह्रुः इव पादपाः ॥३-५२-३४॥
वैदेह्या निपतन् भाति गंगा इव गगनात् च्युता ॥३-५२-३३॥<BR><BR>
 
नलिन्यो ध्वस्त कमलाः त्रस्त मीन जले चराः ।
उत्पात वात अभिहता नाना द्विज गण आयुताः ।<BR>
सखीम् इव गत उत्साहाम् शोचन्ति इव स्म मैथिलीम् ॥३-५२-३५॥
मा भैः इति विधूत अग्रा व्याजह्रुः इव पादपाः ॥३-५२-३४॥<BR><BR>
 
समंतात् अभिसंपत्य सिंह व्याघ्र मृग द्विजाः ।
नलिन्यो ध्वस्त कमलाः त्रस्त मीन जले चराः ।<BR>
अन्वधावन् तदा रोषात् सीताम् छाया अनुगामिनः ॥३-५२-३६॥
सखीम् इव गत उत्साहाम् शोचन्ति इव स्म मैथिलीम् ॥३-५२-३५॥<BR><BR>
 
जल प्रपात अस्र मुखाः शृन्गैः उच्छ्रित बाहवः ।
समंतात् अभिसंपत्य सिंह व्याघ्र मृग द्विजाः ।<BR>
सीतायाम् ह्रियमाणायाम् विक्रोशन्ति इव पर्वताः ॥३-५२-३७॥
अन्वधावन् तदा रोषात् सीताम् छाया अनुगामिनः ॥३-५२-३६॥<BR><BR>
 
ह्रियमाणाम् तु वैदेहीम् दृष्ट्वा दीनो दिवाकरः ।
जल प्रपात अस्र मुखाः शृन्गैः उच्छ्रित बाहवः ।<BR>
प्रविध्वस्त प्रभः श्रीमान् आसीत् पाण्डुर मण्डलः ॥३-५२-३८॥
सीतायाम् ह्रियमाणायाम् विक्रोशन्ति इव पर्वताः ॥३-५२-३७॥<BR><BR>
 
न अस्ति धर्मः कुतः सत्यम् न आर्जवम् न अनृशम्सता ।
ह्रियमाणाम् तु वैदेहीम् दृष्ट्वा दीनो दिवाकरः ।<BR>
यत्र रामस्य वैदेहीम् भार्याम् हरति रावणः ॥३-५२-३९॥
प्रविध्वस्त प्रभः श्रीमान् आसीत् पाण्डुर मण्डलः ॥३-५२-३८॥<BR><BR>
इति भूतानि सर्वाणि गणशः पर्यदेवयन् ।
 
वित्रस्तका दीन मुखा रुरुदुः मृग पोतकाः ॥३-५२-४०॥
न अस्ति धर्मः कुतः सत्यम् न आर्जवम् न अनृशम्सता ।<BR>
उद्वीक्ष्य उद्वीक्ष्य नयनैः अस्र पात आविल ईक्षणाः ।
यत्र रामस्य वैदेहीम् भार्याम् हरति रावणः ॥३-५२-३९॥<BR>
इति भूतानि सर्वाणि गणशः पर्यदेवयन् ।<BR><BR>
 
सुप्रवेपित गात्राः च बभूवुः वन देवताः ॥३-५२-४१॥
वित्रस्तका दीन मुखा रुरुदुः मृग पोतकाः ॥३-५२-४०॥<BR>
विक्रोशन्तीम् दृढम् सीताम् दृष्ट्वा दुःखम् तथा गताम् ।
उद्वीक्ष्य उद्वीक्ष्य नयनैः अस्र पात आविल ईक्षणाः ।<BR><BR>
 
ताम् तु लक्ष्मण राम इति क्रोशन्तीम् मधुर स्वराम् ॥३-५२-४२॥
सुप्रवेपित गात्राः च बभूवुः वन देवताः ॥३-५२-४१॥<BR>
अवेक्षमाणाम् बहुशो वैदेहीम् धरणी तलम् ।
विक्रोशन्तीम् दृढम् सीताम् दृष्ट्वा दुःखम् तथा गताम् ।<BR><BR>
स ताम् आकुल केशान्ताम् विप्रमृष्ट विशेषकाम् ।
जहार आत्म विनाशाय दशग्रीवो मनस्विनाम् ॥३-५२-४३॥
 
ततः तु सा चारु दती शुचि स्मिताविना कृता बन्धु जनेन मैथिली ।
ताम् तु लक्ष्मण राम इति क्रोशन्तीम् मधुर स्वराम् ॥३-५२-४२॥<BR>
अपश्यती राघव लक्ष्मणाउ उभौविवर्ण वक्त्रा भय भार पीडिता ॥३-५२-४४॥
अवेक्षमाणाम् बहुशो वैदेहीम् धरणी तलम् ।<BR>
स ताम् आकुल केशान्ताम् विप्रमृष्ट विशेषकाम् ।<BR>
जहार आत्म विनाशाय दशग्रीवो मनस्विनाम् ॥३-५२-४३॥<BR><BR>
 
ततः तु सा चारु दती शुचि स्मिता<BR>विना कृता बन्धु जनेन मैथिली ।<BR>
अपश्यती राघव लक्ष्मणाउ उभौ<BR>विवर्ण वक्त्रा भय भार पीडिता ॥३-५२-४४॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]