"रामायणम्/अरण्यकाण्डम्/सर्गः ५३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५२|सर्गः ५२]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५४|सर्गः ५४]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥'''
 
खम् उत्पतन्तम् तम् दृष्ट्वा मैथिली जनक आत्मजा ।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥'''<BR><BR>
दुःखिता परम उद्विग्ना भये महति वर्तिनी ॥३-५३-१॥
 
रोष रोदन ताम्राक्षी भीमाक्षम् राक्षस अधिपम् ।
खम् उत्पतन्तम् तम् दृष्ट्वा मैथिली जनक आत्मजा ।<BR>
रुदती करुणम् सीता ह्रियमाणा इदम् अब्रवीत् ॥३-५३-२॥
दुःखिता परम उद्विग्ना भये महति वर्तिनी ॥३-५३-१॥<BR><BR>
 
न व्यपत्रपसे नीच कर्मणा अनेन रावण ।
रोष रोदन ताम्राक्षी भीमाक्षम् राक्षस अधिपम् ।<BR>
ज्ञात्वा विरहिताम् यो माम् चोरयित्वा पलायसे ॥३-५३-३॥
रुदती करुणम् सीता ह्रियमाणा इदम् अब्रवीत् ॥३-५३-२॥<BR><BR>
 
त्वया एव नूनम् दुष्टात्मन् भीरुणा हर्तुम् इच्छता ।
न व्यपत्रपसे नीच कर्मणा अनेन रावण ।<BR>
मम अपवाहितो भर्ता मृग रूपेण मायया ॥३-५३-४॥
ज्ञात्वा विरहिताम् यो माम् चोरयित्वा पलायसे ॥३-५३-३॥<BR><BR>
 
यो हि माम् उद्यतः त्रातुम् सो अपि अयम् विनिपातितः ।
त्वया एव नूनम् दुष्टात्मन् भीरुणा हर्तुम् इच्छता ।<BR>
गृध्र राजः पुराणो असौ श्वशुरस्य सखा मम ॥३-५३-५॥
मम अपवाहितो भर्ता मृग रूपेण मायया ॥३-५३-४॥<BR><BR>
 
परमम् खलु ते वीर्यम् दृश्यते राक्षसाधम ।
यो हि माम् उद्यतः त्रातुम् सो अपि अयम् विनिपातितः ।<BR>
विश्राव्य नामधेयम् हि युद्धे न अस्मि जिता त्वया ॥३-५३-६॥
गृध्र राजः पुराणो असौ श्वशुरस्य सखा मम ॥३-५३-५॥<BR><BR>
 
ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे ।
परमम् खलु ते वीर्यम् दृश्यते राक्षसाधम ।<BR>
स्त्रियाः च हरणम् नीच रहिते च परस्य च ॥३-५३-७॥
विश्राव्य नामधेयम् हि युद्धे न अस्मि जिता त्वया ॥३-५३-६॥<BR><BR>
 
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।
ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे ।<BR>
सुनृशम्सम् अधर्मिष्ठम् तव शौण्डीर्य मानिनः ॥३-५३-८॥
स्त्रियाः च हरणम् नीच रहिते च परस्य च ॥३-५३-७॥<BR><BR>
 
धिक् ते शौर्यम् च सत्त्वम् च यत् त्वया कथितम् तदा ।
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।<BR>
कुल आक्रोशकरम् लोके धिक् ते चारित्रम् ईदृशम् ॥३-५३-९॥
सुनृशम्सम् अधर्मिष्ठम् तव शौण्डीर्य मानिनः ॥३-५३-८॥<BR><BR>
 
किम् शक्यम् कर्तुम् एवम् हि यत् जवेन एव धावसि ।
धिक् ते शौर्यम् च सत्त्वम् च यत् त्वया कथितम् तदा ।<BR>
मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥३-५३-१०॥
कुल आक्रोशकरम् लोके धिक् ते चारित्रम् ईदृशम् ॥३-५३-९॥<BR><BR>
 
न हि चक्षुः पथम् प्राप्य तयोः पार्थिव पुत्रयोः ।
किम् शक्यम् कर्तुम् एवम् हि यत् जवेन एव धावसि ।<BR>
स सैन्यो अपि समर्थः त्वम् मुहूर्तम् अपि जीवितुम् ॥३-५३-११॥
मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥३-५३-१०॥<BR><BR>
 
न त्वम् तयोः शर स्पर्शम् सोढुम् शक्तः कथंचन ।
न हि चक्षुः पथम् प्राप्य तयोः पार्थिव पुत्रयोः ।<BR>
वने प्रज्वलितस्य इव स्पर्शम् अग्नेः विहंगमः ॥३-५३-१२॥
स सैन्यो अपि समर्थः त्वम् मुहूर्तम् अपि जीवितुम् ॥३-५३-११॥<BR><BR>
 
साधु कृत्वा आत्मनः पथ्यम् साधु माम् मुंच रावण ।
न त्वम् तयोः शर स्पर्शम् सोढुम् शक्तः कथंचन ।<BR>
मत् प्रधर्षण रुष्टो हि भ्रात्रा सह पतिः मम ॥३-५३-१३॥
वने प्रज्वलितस्य इव स्पर्शम् अग्नेः विहंगमः ॥३-५३-१२॥<BR><BR>
विधास्यति विनाशाय त्वम् माम् यदि न मुंचसि ।
 
येन त्वम् व्यवसायेन बलात् माम् हर्तुम् इच्छसि ॥३-५३-१४॥
साधु कृत्वा आत्मनः पथ्यम् साधु माम् मुंच रावण ।<BR>
व्यवसायः तु ते नीच भविष्यति निरर्थकः ।
मत् प्रधर्षण रुष्टो हि भ्रात्रा सह पतिः मम ॥३-५३-१३॥<BR>
विधास्यति विनाशाय त्वम् माम् यदि न मुंचसि ।<BR><BR>
 
न हि अहम् तम् अपश्यन्ती भर्तारम् विबुध उपमम् ॥३-५३-१५॥
येन त्वम् व्यवसायेन बलात् माम् हर्तुम् इच्छसि ॥३-५३-१४॥<BR>
उत्सहे शत्रु वशगा प्राणान् धारयितुम् चिरम् ।
व्यवसायः तु ते नीच भविष्यति निरर्थकः ।<BR><BR>
 
न नूनम् च आत्मनः श्रेयः पथ्यम् वा समवेक्षसे ॥३-५३-१६॥
न हि अहम् तम् अपश्यन्ती भर्तारम् विबुध उपमम् ॥३-५३-१५॥<BR>
मृत्यु काले यथा मर्त्यो विपरीतानि सेवते ।
उत्सहे शत्रु वशगा प्राणान् धारयितुम् चिरम् ।<BR><BR>
 
मुमूर्षूणाम् तु सर्वेषाम् यत् पथ्यम् तत् न रोचते ॥३-५३-१७॥
न नूनम् च आत्मनः श्रेयः पथ्यम् वा समवेक्षसे ॥३-५३-१६॥<BR>
पश्यामि इव हि कण्ठे त्वाम् काल पाश अवपाशितम् ।
मृत्यु काले यथा मर्त्यो विपरीतानि सेवते ।<BR><BR>
 
यथा च अस्मिन् भय स्थाने न बिभेषि दशानन ॥३-५३-१८॥
मुमूर्षूणाम् तु सर्वेषाम् यत् पथ्यम् तत् न रोचते ॥३-५३-१७॥<BR>
व्यक्तम् हिरण्मयान् हि त्वम् संपश्यसि मही रुहान् ।
पश्यामि इव हि कण्ठे त्वाम् काल पाश अवपाशितम् ।<BR><BR>
 
नदीम् वैतरणीम् घोराम् रुधिर ओघ विवाहिनीम् ॥३-५३-१९॥
यथा च अस्मिन् भय स्थाने न बिभेषि दशानन ॥३-५३-१८॥<BR>
खड्ग पत्र वनम् चैव भीमम् पश्यसि रावण ।
व्यक्तम् हिरण्मयान् हि त्वम् संपश्यसि मही रुहान् ।<BR><BR>
 
तप्त कांचन पुष्पाम् च वैदूर्य प्रवर च्छदाम् ॥३-५३-२०॥
नदीम् वैतरणीम् घोराम् रुधिर ओघ विवाहिनीम् ॥३-५३-१९॥<BR>
द्रक्ष्यसे शाल्मलीम् तीक्ष्णाम् आयसैः कण्टकैः चिताम् ।
खड्ग पत्र वनम् चैव भीमम् पश्यसि रावण ।<BR><BR>
 
न हि त्वम् ईदृशम् कृत्वा तस्य अलीकम् महात्मनः ॥३-५३-२१॥
तप्त कांचन पुष्पाम् च वैदूर्य प्रवर च्छदाम् ॥३-५३-२०॥<BR>
धारितुम् शक्स्यसि चिरम् विषम् पीत्वा इव निर्घृणः ।
द्रक्ष्यसे शाल्मलीम् तीक्ष्णाम् आयसैः कण्टकैः चिताम् ।<BR><BR>
 
न हिबद्धः त्वम् ईदृशम् कृत्वाकाल तस्यपाशेन अलीकम्दुर्निवारेण महात्मनःरावण ॥३-५३-२१॥<BR>२२॥
क्व गतो लप्स्यसे शर्म भर्तुः मम महात्मनः ।
धारितुम् शक्स्यसि चिरम् विषम् पीत्वा इव निर्घृणः ।<BR><BR>
 
निमेष अन्तर मात्रेण विना भ्रातरम् आहवे ॥३-५३-२३॥
बद्धः त्वम् काल पाशेन दुर्निवारेण रावण ॥३-५३-२२॥<BR>
राक्षसा निहता येन सहस्राणि चतुर्दश ।
क्व गतो लप्स्यसे शर्म भर्तुः मम महात्मनः ।<BR><BR>
कथम् स राघवो वीरः सर्व अस्त्र कुशलो बली ॥३-५३-२४॥
न त्वाम् हन्यात् शरैः तीक्ष्णैः इष्ट भार्या अपहारिणम् ।
 
एतत् च अन्यत् च परुषम् वैदेही रावण अंक गा ।
निमेष अन्तर मात्रेण विना भ्रातरम् आहवे ॥३-५३-२३॥<BR>
भय शोक समाविष्टा करुणम् विललाप ह ॥३-५३-२५॥
राक्षसा निहता येन सहस्राणि चतुर्दश ।<BR>
कथम् स राघवो वीरः सर्व अस्त्र कुशलो बली ॥३-५३-२४॥<BR>
न त्वाम् हन्यात् शरैः तीक्ष्णैः इष्ट भार्या अपहारिणम् ।<BR><BR>
 
तथा भृश आर्ताम् बहु चैव भाषिणीम्विललाप पूर्वम् करुणम् च भामिनीम् ।
एतत् च अन्यत् च परुषम् वैदेही रावण अंक गा ।<BR>
जहार पापः तरुणीम् विवेष्टतीम्नृपात्मजाम् आगत गात्र वेपथुम् ॥३-५३-२६॥
भय शोक समाविष्टा करुणम् विललाप ह ॥३-५३-२५॥<BR><BR>
 
तथा भृश आर्ताम् बहु चैव भाषिणीम्<BR>विललाप पूर्वम् करुणम् च भामिनीम् ।<BR>
जहार पापः तरुणीम् विवेष्टतीम्<BR>नृपात्मजाम् आगत गात्र वेपथुम् ॥३-५३-२६॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]