"रामायणम्/अरण्यकाण्डम्/सर्गः ५६" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५५|सर्गः ५५]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५७|सर्गः ५७]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥'''<BR><BR>
 
सा तथा उक्ता तु वैदेही निर्भया शोक कर्शिता ।<BR>
तृणम् अन्तरतः कृत्वा रावणम् प्रति अभाषत ॥३-५६-१॥<BR><BR>
 
राजा दशरथो नाम धर्म सेतुः इव अचलः ।<BR>
सत्य सन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥३-५६-२॥<BR><BR>
 
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।<BR>
दीर्घ बाहुः विशालाक्षो दैवतम् स पतिः मम ॥३-५६-३॥<BR><BR>
 
इक्ष्वाकूणाम् कुले जातः सिंह स्कन्धो महाद्युतिः ।<BR>
लक्ष्मणेन सह भ्रात्रा यः ते प्राणान् हरिष्यति ॥३-५६-४॥<BR><BR>
 
प्रत्यक्षम् यदि अहम् तस्य त्वया स्याम् धर्षिता बलात् ।<BR>
शयिता त्वम् हतः संख्ये जनस्थाने यथा खरः ॥३-५६-५॥<BR><BR>
 
य एते राक्षसाः प्रोक्ता घोर रूपा महाबलाः ।<BR>
राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥३-५६-६॥<BR><BR>
 
तस्य ज्या विप्रमुक्ताः ते शराः कांचन भूषणाः ।<BR>
शरीरम् विधमिष्यन्ति गंगा कूलम् इव ऊर्मयः ॥३-५६-७॥<BR><BR>
 
असुरैः वा सुरैः वा त्वम् यदि अवध्यो असि रावण ।<BR>
उत्पाद्य सुमहत् वैरम् जीवन् तस्य न मोक्ष्यसे ॥३-५६-८॥<BR><BR>
 
स ते जीवित शेषस्य राघवो अन्त करो बली ।<BR>
पशोः यूप गतस्य इव जीवितम् तव दुर्लभम् ॥३-५६-९॥<BR><BR>
 
यदि पश्येत् स रामः त्वाम् रोष दीप्तेन चक्षुषा ।<BR>
रक्षः त्वम् अद्य निर्दग्धो यथा रुद्रेण मन्मधः ॥३-५६-१०॥<BR><BR>
 
यः चन्द्रम् नभसो भूमौ पातयेन् नाशयेत वा ।<BR>
सागरम् शोषयेत् वा अपि स सीताम् मोचयेत् इह ॥३-५६-११॥<BR><BR>
 
गत आयुः त्वम् गत श्रीकः गत सत्त्वो गत इन्द्रियः ।<BR>
लंका वैधव्य संयुक्ता त्वत् कृतेन भविष्यति ॥३-५६-१२॥<BR><BR>
 
न ते पापम् इदम् कर्म सुख उदर्कम् भविष्यति ।<BR>
या अहम् नीता विना भावम् पति पार्श्वात् त्वया वनात् ॥३-५६-१३॥<BR><BR>
 
स हि देवर - दैवत - संयुक्तो मम भर्ता महाद्युतिः ।<BR>
निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके ॥३-५६-१४॥<BR><BR>
 
स ते वीर्यम् दर्पम् बलम् उत्सेकम् च तथा विधम् ।<BR>
अपनेष्यति गात्रेभ्यः शर वर्षेण संयुगे ॥३-५६-१५॥<BR><BR>
 
यदा विनाशो भूतानाम् दृश्यते काल चोदितः ।<BR>
तदा कार्ये प्रमाद्यन्ति नराः काल वशम् गताः ॥३-५६-१६॥<BR><BR>
 
माम् प्रधृष्य स ते कालः प्राप्तो अयम् रक्षस अधम ।<BR>
आत्मनो राक्षसानाम् च वधाय अन्तः पुरस्य च ॥३-५६-१७॥<BR><BR>
 
न शक्या यज्ञ मध्यस्था वेदिः स्रुक् भाण्ड मण्डिता ।<BR>
द्विजाति मंत्र संपूता चण्डालेन अवमर्दितुम् ॥३-५६-१८॥<BR><BR>
 
तथा अहम् धर्म नित्यस्य धर्म पत्नी दृढ व्रता ।<BR>
त्वया संप्रष्टुम् न शक्या अहम् राक्षसाधम पापिना ॥३-५६-१९॥<BR><BR>
 
क्रीडन्ती राज हंसेन पद्म षंडेषु नित्यशः ।<BR>
हंसी सा तृण षण्डस्थम् कथम् द्रक्षेत मद्गुकम् ॥३-५६-२०॥<BR><BR>
 
इदम् शरीरम् निःसंज्ञम् बन्ध वा घातयस्व वा ।<BR>
न इदम् शरीरम् रक्ष्यम् मे जीवितम् वा अपि राक्षस ॥३-५६-२१॥<BR>
न तु शक्यामि उपक्रोशम् पृथिव्याम् धातुम् आत्मनः ।<BR><BR>
 
एवम् उक्त्वा तु वैदेही क्रोद्धात् सु परुषम् वचः ॥३-५६-२२॥<BR>
रावणम् मैथिली तत्र पुनः न उवाच किंचन ।<BR><BR>
 
सीताया वचनम् श्रुत्वा परुषम् रोम हर्षणम् ॥३-५६-२३॥<BR>
प्रति उवाच ततः सीताम् भय संदर्शनम् वचः ।<BR><BR>
 
शृणु मैथिलि मत् वाक्यम् मासान् द्वादश भामिनि ॥३-५६-२४॥<BR>
कालेन अनेन न अभ्येषि यदि माम् चारु हासिनि ।<BR>
ततः त्वाम् प्रातः आशा अर्थम् सूदाः छेत्स्यन्ति लेशशः ॥३-५६-२५॥<BR><BR>
 
इति उक्त्वा परुषम् वाक्यम् रावणः शत्रु रावणः ।<BR>
राक्षसीः च ततः क्रुद्ध इदम् वचनम् अब्रवीत् ॥३-५६-२६॥<BR><BR>
 
शीघ्रम् एव हि राक्षस्यो विकृता घोर दर्शनाः ।<BR>
दर्पम् अस्या अपनेष्यन्तु मांस शोणित भोजनाः ॥३-५६-२७॥<BR><BR>
 
वचनात् एव ताः तस्य विकृता घोर दर्शनाः ।<BR>
कृत प्रांजलयो भूत्वा मैथिलीम् पर्यवारयन् ॥३-५६-२८॥<BR><BR>
 
स ताः प्रोवाच राजा तु रावणो घोर दर्शनाः ।<BR>
प्रचाल्य चरण उत्कर्षैः दारयन् इव मेदिनीम् ॥३-५६-२९॥<BR><BR>
 
अशोक वनिका मध्ये मैथिली नीयताम् इति ।<BR>
तत्र इयम् रक्ष्यताम् गूढम् युष्माभिः परिवारिता ॥३-५६-३०॥<BR><BR>
 
तत्र एनाम् तर्जनैः घोरैः पुनः सांत्वैः च मैथिलीम् ।<BR>
आनयध्वम् वशम् सर्वा वन्याम् गज वधूम् इव ॥३-५६-३१॥<BR><BR>
 
इति प्रति समादिष्टा राक्षस्यो रावणेन ताः ।<BR>
अशोक वनिकाम् जग्मुः मैथिलीम् परिगृह्य तु ॥३-५६-३२॥<BR>
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् - यद्वा -<BR>सर्व काम फलैः वृक्षैः नाना पुष्प फलैः वृताम् ।<BR>
सर्व काल मदैः च अपि द्विजैः समुपसेविताम् ॥३-५६-३३॥<BR><BR>
 
सा तु शोक परीत अंगी मैथिली जनकात्मजा ।<BR>
राक्षसी वशम् आपन्ना व्याघ्रीणाम् हरिणी यथा ॥३-५६-३४॥<BR><BR>
 
शोकेन महता ग्रस्ता मैथिली जनकात्मजा ।<BR>
न शर्म लभते भीरुः पाश बद्धा मृगी यथा ॥३-५६-३५॥<BR><BR>
 
न विन्दते तत्र तु शर्म मैथिली<BR>विरूपमैथिलीविरूप नेत्राभिः अतीव तर्जिता ।<BR>
पतिम् स्मरन्ती दयितम् च देवरम्<BR>विचेतनादेवरम्विचेतना अभूत् भय शोक पीडिता ॥३-५६-३६॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]