"रामायणम्/अरण्यकाण्डम्/सर्गः ५८" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५७|सर्गः ५७]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५९|सर्गः ५९]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥'''
 
स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथ आत्मजः ।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥'''<BR><BR>
पर्यपृच्छत धर्माअत्मा वैदेहीम् आगतम् विना ॥३-५८-१॥
 
प्रस्थितम् दण्डक अरण्यम् या माम् अनुजगाम ह ।
स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथ आत्मजः ।<BR>
क्व सा लक्ष्मण वैदेही याम् हित्वा त्वम् इह आगतः ॥३-५८-२॥
पर्यपृच्छत धर्माअत्मा वैदेहीम् आगतम् विना ॥३-५८-१॥<BR><BR>
 
राज्य भ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।
प्रस्थितम् दण्डक अरण्यम् या माम् अनुजगाम ह ।<BR>
क्व सा लक्ष्मणदुःख वैदेहीसहाया याम्मे हित्वा त्वम्वैदेही इहतनु आगतःमध्यमा ॥३-५८-२॥<BR><BR>३॥
 
याम् विना न उत्सहे वीर मुहूर्तम् अपि जीवितुम् ।
राज्य भ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।<BR>
क्व सा दुःखप्राण सहाया मे वैदेहीसीता तनुसुर मध्यमासुत उपमा ॥३-५८-३॥<BR><BR>४॥
 
पतित्वम् अमराणाम् वा पृथिव्याः च अपि लक्ष्मण ।
याम् विना न उत्सहे वीर मुहूर्तम् अपि जीवितुम् ।<BR>
विना ताम् तपनीय आभाम् न इच्छेयम् जनक आत्मजाम् ॥३-५८-५॥
क्व सा प्राण सहाया मे सीता सुर सुत उपमा ॥३-५८-४॥<BR><BR>
 
कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम ।
पतित्वम् अमराणाम् वा पृथिव्याः च अपि लक्ष्मण ।<BR>
कच्चित् प्रव्राजनम् वीर न मे मिथ्या भविष्यति ॥३-५८-६॥
विना ताम् तपनीय आभाम् न इच्छेयम् जनक आत्मजाम् ॥३-५८-५॥<BR><BR>
 
सीता निमित्तम् सौमित्रे मृते मयि गते त्वयि ।
कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम ।<BR>
कच्चित् प्रव्राजनम् वीरकामा सुखिता मेकैकेयी मिथ्यासा भविष्यति ॥३-५८-६॥<BR><BR>७॥
 
स पुत्र राज्याम् सिद्ध अर्थाम् मृत पुत्रा तपस्विनी ।
सीता निमित्तम् सौमित्रे मृते मयि गते त्वयि ।<BR>
उपस्थास्यति कौसल्या कच्चित् सौम्येन - सौम्य न - कैकयीम् ॥३-५८-८॥
कच्चित् स कामा सुखिता कैकेयी सा भविष्यति ॥३-५८-७॥<BR><BR>
 
यदि जीवति वैदेही गमिष्याम्य् आश्रमम् पुनः ।
स पुत्र राज्याम् सिद्ध अर्थाम् मृत पुत्रा तपस्विनी ।<BR>
सुवृत्ता यदि वृत्ता सा प्राणान् त्यक्ष्यामि लक्ष्मण ॥३-५८-९॥
उपस्थास्यति कौसल्या कच्चित् सौम्येन - सौम्य न - कैकयीम् ॥३-५८-८॥<BR><BR>
 
यदि माम् आश्रम गतम् वैदेही न अभिभाषते ।
यदि जीवति वैदेही गमिष्याम्य् आश्रमम् पुनः ।<BR>
सुवृत्तापुनः यदिप्रहसिता वृत्तासीता सा प्राणान् त्यक्ष्यामिविनशिष्यामि लक्ष्मण ॥३-५८-९॥<BR><BR>१०॥
 
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।
यदि माम् आश्रम गतम् वैदेही न अभिभाषते ।<BR>
त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥३-५८-११॥
पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥३-५८-१०॥<BR><BR>
 
सुकुमारी च बाला च नित्यम् च अदुःख दर्शिनी ।
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।<BR>
मत् वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः ॥३-५८-१२॥
त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥३-५८-११॥<BR><BR>
 
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।
सुकुमारी च बाला च नित्यम् च अदुःख दर्शिनी ।<BR>
वदता लक्ष्मण इति उच्Cऐः तव अपि जनितम् भयम् ॥३-५८-१३॥
मत् वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः ॥३-५८-१२॥<BR><BR>
 
श्रुतः च मन्ये वैदेह्या स स्वरः सदृशो मम ।
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।<BR>
त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः ॥३-५८-१४॥
वदता लक्ष्मण इति उच्Cऐः तव अपि जनितम् भयम् ॥३-५८-१३॥<BR><BR>
 
सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने ।
श्रुतः च मन्ये वैदेह्या स स्वरः सदृशो मम ।<BR>
प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम् ॥३-५८-१५॥
त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः ॥३-५८-१४॥<BR><BR>
 
दुःखिताः खर घातेन राक्षसाः पिशित अशनाः ।
सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने ।<BR>
तैः सीता निहता घोरैः भविष्यति न संशयः ॥३-५८-१६॥
प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम् ॥३-५८-१५॥<BR><BR>
 
अहो अस्मि व्यसने मग्नः सर्वथा रिपु नाशन ।
दुःखिताः खर घातेन राक्षसाः पिशित अशनाः ।<BR>
किम् तु इदानीम् करिष्यामि शंके प्राप्तव्यम् ईदृशम् ॥३-५८-१७॥
तैः सीता निहता घोरैः भविष्यति न संशयः ॥३-५८-१६॥<BR><BR>
 
इति सीताम् वरारोहाम् चिंतयन् एव राघवः ।
अहो अस्मि व्यसने मग्नः सर्वथा रिपु नाशन ।<BR>
आजगाम जन स्थानम् त्वरया सह लक्ष्मणः ॥३-५८-१८॥
किम् तु इदानीम् करिष्यामि शंके प्राप्तव्यम् ईदृशम् ॥३-५८-१७॥<BR><BR>
 
विगर्हमाणो अनुजम् आर्त रूपम्क्षुधा श्रमेण एव पिपासया च ।
इति सीताम् वरारोहाम् चिंतयन् एव राघवः ।<BR>
विनिःश्वसन् शुष्क मुखो विषण्णःप्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् ॥३-५८-१९॥
आजगाम जन स्थानम् त्वरया सह लक्ष्मणः ॥३-५८-१८॥<BR><BR>
स्वम् आश्रमम् स प्रविगाह्य वीरोविहार देशान् अनुसृत्य कांश्चित् ।
एतत् तत् इति एव निवास भूमौप्रहृष्ट रोमा व्यथितो बभूव ॥३-५८-२०॥
 
विगर्हमाणो अनुजम् आर्त रूपम्<BR>क्षुधा श्रमेण एव पिपासया च ।<BR>
विनिःश्वसन् शुष्क मुखो विषण्णः<BR>प्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् ॥३-५८-१९॥<BR>
स्वम् आश्रमम् स प्रविगाह्य वीरो<BR>विहार देशान् अनुसृत्य कांश्चित् ।<BR>
एतत् तत् इति एव निवास भूमौ<BR>प्रहृष्ट रोमा व्यथितो बभूव ॥३-५८-२०॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]