"रामायणम्/अरण्यकाण्डम्/सर्गः ६२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६१|सर्गः ६१]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६३|सर्गः ६३]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥'''<BR><BR>
 
सीताम् अपश्यन् धर्मात्मा शोक उपहत चेतनः ।<BR>
विललाप महाबाहू रामः कमल लोचनः ॥३-६२-१॥<BR><BR>
 
पश्यन् इव च ताम् सीताम् अपश्यन् मदन अर्दितः ।<BR>
उवाच राघवो वाक्यम् विलाप आश्रय दुर्वचम् ॥३-६२-२॥<BR><BR>
 
त्वम् अशोकस्य शाखाभिः पुष्प प्रिय तराअ प्रिये ।<BR>
अवृणोषि शरीरम् ते मम शोक विवर्धिनी ॥३-६२-३॥<BR><BR>
 
कदली काण्ड सदृशौ कदल्या संवृता उभौ ।<BR>
ऊरू पश्यामि ते देवि न असि शक्ता निगूहितुम् ॥३-६२-४॥<BR><BR>
 
कर्णिकार वनम् भद्रे हसंती देवि सेवसे ।<BR>
अलम् ते परिहासेन मम बाधावहेन वै ॥३-६२-५॥<BR><BR>
 
विशेषेण आश्रमस्थाने हासो अयम् न प्रशस्यते ।<BR>
अवगच्छामि ते शीलम् परिहास प्रियम् प्रिये ॥३-६२-६॥<BR>
आगच्छ त्वम् विशालाक्षी शून्यो अयम् उटजः तव ।<BR><BR>
 
सु व्यक्तम् राक्षैः सीता भक्षिता वा हृता अपि वा
॥३-६२-७॥<BR>
न हि सा विलपंतम् माम् उपसम्प्रैति लक्ष्मण ।<BR><BR>
 
एतानि मृग यूधानि स अश्रु नेत्राणि लक्ष्मण ॥३-६२-८॥<BR>
शंशन्ति इव हि मे देवीम् भक्षिताम् रजनीचरैः ।<BR><BR>
 
हा मम आर्ये क्व याता असि हा साध्वि वर वर्णिनि ॥३-६२-९॥<BR>
हा स कामा अद्य कैकेयी देवि मे अद्य भविष्यति ।<BR><BR>
 
सीताया सह निर्यातो विना सीताम् उपागतः ॥३-६२-१०॥<BR>
कथम् नाम प्रवेक्ष्यामि शून्यम् अन्तः पुरम् मम ।<BR><BR>
 
निर्वीर्य इति लोको माम् निर्दयः च इति वक्ष्यति ॥३-६२-११॥<BR>
कातरत्वम् प्रकाशम् हि सीता अपनयनेन मे ।<BR><BR>
 
निवृत्त वन वासः च जनकम् मिथिल अधिपम् ॥३-६२-१२॥<BR>
कुशलम् परिपृच्छन्तम् कथम् शक्षे निरीक्षितुम् ।<BR><BR>
 
विदेह रजो नूनम् माम् दृष्ट्वा विरहितम् तया ॥३-६२-१३॥<BR>
सुता विनाश संतप्तो मोहस्य वशम् एष्यति ।<BR><BR>
 
अथवा न गमिष्यामि पुरीम् भरत पालितम् ॥३-६२-१४॥<BR>
स्वर्गो अपि हि तया हीनः शून्य एव मतो मम ।<BR><BR>
 
तत् माम् उत्सृज्य हि वने गच्छ अयोध्या पुरीम् शुभाम्
॥३-६२-१५॥<BR>
न तु अहम् ताम् विना सीताम् जीवेयम् हि कथंचन ।<BR><BR>
 
गाढम् आश्लिष्य भरतो वाच्यो मत् वचनात् त्वया ॥३-६२-१६॥<BR>
अनुज्ञातो असि रामेण पालय इति वसुंधराम् ।<BR><BR>
 
अंबा च मम कैकेयी सुमित्रा च त्वया विभो ॥३-६२-१७॥<BR>
कौसल्या च यथा न्यायम् अभिवाद्या मम अज्ञया ।<BR>
रक्षणीया प्रयत्नेन भवता सा उक्त कारिणा ॥३-६२-१८॥<BR><BR>
 
सीतायाः च विनाशो अयम् मम च अमित्र सूदन ।<BR>
विस्तरेण जनन्या विनिवेद्य त्वया भवेत् ॥३-६२-१९॥<BR><BR>
 
इति विलपति राघवो तु दीनो<br>
वनम् उपगम्य तया विना सु केश्या ।<BR>
भय विकल मुखः तु लक्ष्मणो अपि<br>
व्यथित मना भृशम् आतुरो बभूव ॥३-६२-२०॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]