"रामायणम्/अरण्यकाण्डम्/सर्गः ६४" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६३|सर्गः ६३]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६५|सर्गः ६५]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥'''
 
स दीनो दीनया वाचा लक्ष्मणम् वाक्यम् अब्रवीत् ।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥'''<BR><BR>
शीघ्रम् लक्ष्मण जानीहि गत्वा गोदावरीम् नदीम् ॥३-६४-१॥
अपि गोदावरीम् सीता पद्मानि आनयितुम् गता ।
 
एवम् उक्तः तु रामेण लक्ष्मणः पुनः एव हि ॥३-६४-२॥
स दीनो दीनया वाचा लक्ष्मणम् वाक्यम् अब्रवीत् ।<BR>
नदीम् गोदावरीम् रम्याम् जगाम लघु विक्रमः ।
शीघ्रम् लक्ष्मण जानीहि गत्वा गोदावरीम् नदीम् ॥३-६४-१॥<BR>
अपि गोदावरीम् सीता पद्मानि आनयितुम् गता ।<BR><BR>
 
ताम् लक्ष्मणः तीर्थवतीम् विचित्वा रामम् अब्रवीत् ॥३-६४-३॥
एवम् उक्तः तु रामेण लक्ष्मणः पुनः एव हि ॥३-६४-२॥<BR>
नैनाम् पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।
नदीम् गोदावरीम् रम्याम् जगाम लघु विक्रमः ।<BR><BR>
 
कम् नु सा देशम् आपन्ना वैदेही क्लेश नाशिनी ॥३-६४-४॥
ताम् लक्ष्मणः तीर्थवतीम् विचित्वा रामम् अब्रवीत् ॥३-६४-३॥<BR>
न हि तम् वेद्मि वै राम यत्र सा तनु मध्यमा ।
नैनाम् पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।<BR><BR>
 
लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ॥३-६४-५॥
कम् नु सा देशम् आपन्ना वैदेही क्लेश नाशिनी ॥३-६४-४॥<BR>
रामः समभिचक्राम स्वयम् गोदावरीम् नदीम् ।
न हि तम् वेद्मि वै राम यत्र सा तनु मध्यमा ।<BR><BR>
स ताम् उपस्थितो रामः क्व सीते इति एवम् अब्रवीत् ॥३-६४-६॥
 
भूतानि राक्षसेन्द्रेण वध अर्हेण हृताम् अपि ।
लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ॥३-६४-५॥<BR>
न ताम् शशंसू रामाय तथा गोदावरी नदी ॥३-६४-७॥
रामः समभिचक्राम स्वयम् गोदावरीम् नदीम् ।<BR>
स ताम् उपस्थितो रामः क्व सीते इति एवम् अब्रवीत् ॥३-६४-६॥<BR><BR>
 
ततः प्रचोदिता भूतैः शंस च अस्मै प्रियाम् इति ।
भूतानि राक्षसेन्द्रेण वध अर्हेण हृताम् अपि ।<BR>
न च सा हि अवदत् सीताम् पृष्टा रामेण शोचता ॥३-६४-८॥
न ताम् शशंसू रामाय तथा गोदावरी नदी ॥३-६४-७॥<BR><BR>
 
रावणस्य च तत् रूपम् कर्माणि च दुरात्मनः ।
ततः प्रचोदिता भूतैः शंस च अस्मै प्रियाम् इति ।<BR>
ध्यात्वा भयात् तु वैदेहीम् सा नदी न शशंस ह ॥३-६४-९॥
न च सा हि अवदत् सीताम् पृष्टा रामेण शोचता ॥३-६४-८॥<BR><BR>
 
निराशः तु तया नद्या सीताया दर्शने कृतः ।
रावणस्य च तत् रूपम् कर्माणि च दुरात्मनः ।<BR>
उवाच रामः सौमित्रिम् सीता दर्शन कर्शितः ॥३-६४-१०॥
ध्यात्वा भयात् तु वैदेहीम् सा नदी न शशंस ह ॥३-६४-९॥<BR><BR>
 
एषा गोदावरी सौम्य किंचन् न प्रतिभाषते ।
निराशः तु तया नद्या सीताया दर्शने कृतः ।<BR>
किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः ॥३-६४-११॥
उवाच रामः सौमित्रिम् सीता दर्शन कर्शितः ॥३-६४-१०॥<BR><BR>
मातरम् चैव वैदेह्या विना ताम् अहम् अप्रियम् ।
 
या मे राज्य विहीनस्य वने वन्येन जीवतः ॥३-६४-१२॥
एषा गोदावरी सौम्य किंचन् न प्रतिभाषते ।<BR>
सर्वम् व्यपनयत् शोकम् वैदेही क्व नु सा गता ।
किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः ॥३-६४-११॥<BR>
मातरम् चैव वैदेह्या विना ताम् अहम् अप्रियम् ।<BR><BR>
 
याज्ञाति मे राज्यवर्ग विहीनस्य वनेराज वन्येनपुत्रीम् जीवतःअपश्यतः ॥३-६४-१२॥<BR>१३॥
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ।
सर्वम् व्यपनयत् शोकम् वैदेही क्व नु सा गता ।<BR><BR>
 
मंदाकिनीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम् ॥३-६४-१४॥
ज्ञाति वर्ग विहीनस्य राज पुत्रीम् अपश्यतः ॥३-६४-१३॥<BR>
सर्वाणि अनुचरिष्यामि यदि सीता हि लभ्यते ।
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ।<BR><BR>
 
एते महा मृगा वीर माम् ईक्षन्ते पुनः पुनः ॥३-६४-१५॥
मंदाकिनीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम् ॥३-६४-१४॥<BR>
वक्तु कामा इह हि मे इंगितानि अनुपलक्षये ।
सर्वाणि अनुचरिष्यामि यदि सीता हि लभ्यते ।<BR><BR>
 
तान् तु दृष्ट्वा नरव्याघ्र राघवः प्रत्युवाच ह ॥३-६४-१६॥
एते महा मृगा वीर माम् ईक्षन्ते पुनः पुनः ॥३-६४-१५॥<BR>
क्व सीत इति निरीक्षन् वै बाष्प संरुद्धया गिरा ।
वक्तु कामा इह हि मे इंगितानि अनुपलक्षये ।<BR><BR>
 
एवम् उक्ता नरेन्द्रेण ते मृगाः सहसा उत्थिता ॥३-६४-१७॥
तान् तु दृष्ट्वा नरव्याघ्र राघवः प्रत्युवाच ह ॥३-६४-१६॥<BR>
दक्षिण अभिमुखाः सर्वे दर्शयन्तो नभः स्थलम् ।
क्व सीत इति निरीक्षन् वै बाष्प संरुद्धया गिरा ।<BR><BR>
मैथिली ह्रियमाणा सा दिशम् याम् अभ्यपद्यत ॥३-६४-१८॥
तेन मार्गेण गच्छन्तो निरीक्षन्तो नराधिपम् ।
 
येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः ॥३-६४-१९॥
एवम् उक्ता नरेन्द्रेण ते मृगाः सहसा उत्थिता ॥३-६४-१७॥<BR>
पुनः नदन्तो गच्छन्ति लक्ष्मणेन उपलक्षिताः ।
दक्षिण अभिमुखाः सर्वे दर्शयन्तो नभः स्थलम् ।<BR>
मैथिली ह्रियमाणा सा दिशम् याम् अभ्यपद्यत ॥३-६४-१८॥<BR>
तेन मार्गेण गच्छन्तो निरीक्षन्तो नराधिपम् ।<BR><BR>
 
तेषाम् वचन सर्वस्वम् लक्षयामास च इन्गितम् ॥३-६४-२०॥
येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः ॥३-६४-१९॥<BR>
उवाच लक्ष्मणो धीमान् ज्येष्ठम् भ्रातरम् आर्तवत् ।
पुनः नदन्तो गच्छन्ति लक्ष्मणेन उपलक्षिताः ।<BR><BR>
 
क्व सीत इति त्वया पृष्टा यथा इमे सहसा उथिताः ॥३-६४-२१॥
तेषाम् वचन सर्वस्वम् लक्षयामास च इन्गितम् ॥३-६४-२०॥<BR>
दर्शयन्ति क्षितिम् चैव दक्षिणाम् च दिशम् मृगाः ।
उवाच लक्ष्मणो धीमान् ज्येष्ठम् भ्रातरम् आर्तवत् ।<BR><BR>
सधु गच्छावहे देव दिशम् एताम् च नैर्ऋतीम् ॥३-६४-२२॥
यदि तस्य आगमः कश्चित् आर्या वा सा अथ लक्ष्यते ।
 
बाढम् इति एव काकुत्स्थः प्रस्थितो दक्षिणाम् दिशम् ॥३-६४-२३॥
क्व सीत इति त्वया पृष्टा यथा इमे सहसा उथिताः ॥३-६४-२१॥<BR>
लक्ष्मण अनुगत श्रीमान् वीक्ष्यमाणो वसुन्धराम् ।
दर्शयन्ति क्षितिम् चैव दक्षिणाम् च दिशम् मृगाः ।<BR>
सधु गच्छावहे देव दिशम् एताम् च नैर्ऋतीम् ॥३-६४-२२॥<BR>
यदि तस्य आगमः कश्चित् आर्या वा सा अथ लक्ष्यते ।<BR><BR>
 
एवम् संभाषमाणौ तौ अन्योन्यम् भ्रातरौ उभौ ॥३-६४-२४॥
बाढम् इति एव काकुत्स्थः प्रस्थितो दक्षिणाम् दिशम् ॥३-६४-२३॥<BR>
वसुन्धरायाम् पतित पुष्प मार्गम् अपश्यताम् ।
लक्ष्मण अनुगत श्रीमान् वीक्ष्यमाणो वसुन्धराम् ।<BR><BR>
 
पुष्प वृष्टिम् निपतिताम् दृष्ट्वा रामो मही तले ॥३-६४-२५॥
एवम् संभाषमाणौ तौ अन्योन्यम् भ्रातरौ उभौ ॥३-६४-२४॥<BR>
उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः ।
वसुन्धरायाम् पतित पुष्प मार्गम् अपश्यताम् ।<BR><BR>
 
अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण ॥३-६४-२६॥
पुष्प वृष्टिम् निपतिताम् दृष्ट्वा रामो मही तले ॥३-६४-२५॥<BR>
अपिनद्धानि वैदेह्या मया दत्तानि कानने ।
उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः ।<BR><BR>
 
मन्ये सूर्यः च वायुः च मेदिनी च यशशिविनि ॥३-६४-२७॥
अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण ॥३-६४-२६॥<BR>
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ।
अपिनद्धानि वैदेह्या मया दत्तानि कानने ।<BR><BR>
 
एवम् उक्त्वा महाबाहुः लक्ष्मणम् पुरुषर्षभम् ॥३-६४-२८॥
मन्ये सूर्यः च वायुः च मेदिनी च यशशिविनि ॥३-६४-२७॥<BR>
उवाच रामो धर्मात्मा गिरिम् प्रसवण आकुलम् ।
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ।<BR><BR>
 
एवम् उक्त्वा महाबाहुः लक्ष्मणम् पुरुषर्षभम् ॥३-६४-२८॥<BR>
उवाच रामो धर्मात्मा गिरिम् प्रसवण आकुलम् ।<BR><BR>
 
कच्चित् क्षिति भृताम् नाथ दृष्टा सर्वांग
सुंदरीम् ॥३-६४-२९॥<BR>
रामा रम्ये वनोद् देशे मया विरहिता त्वया ।<BR><BR>
 
क्रुद्धो अब्रवीत् गिरिम् तत्र सिंहः क्षुद्र मृगम् यथा
॥३-६४-३०॥<BR>
ताम् हेम वर्णाम् हेम अंगीम् सीताम् दर्शय पर्वत ।<BR>
यावत् सानूनि सर्वाणि न ते विध्वंसयामि अहम् ॥३-६४-३१॥<BR><BR>
 
एवम् उक्तः तु रामेण पर्वतो मैथिलीम् प्रति ।<BR>
दर्शयन् इव ताम् सीताम् न दर्शयत राघवे ॥३-६४-३२॥<BR><BR>
 
ततो दाशरथी राम उवाच शिलोच्चयम् ।<BR>
मम बाण अग्नि निर्दग्धो भस्मी भूतो भविष्यसि ॥३-६४-३३॥<BR>
असेव्यः सततम् चैव निस्तृण द्रुम पल्लवः ।<BR><BR>
 
इमाम् वा सरितम् च अद्य शोषयिष्यामि लक्ष्मण ॥३-६४-३४॥<BR>
यदि न आख्याति मे सीताम् अद्य चन्द्र निभ आननाम् ।<BR><BR>
 
एवम् प्ररुषितो रामो दिधक्षन् इव चक्षुषा ॥३-६४-३५॥<BR>
ददर्श भूमौ निष्क्रांतम् राक्षसस्य पदम् महत् ।<BR>
त्रस्तया राम काङ्क्षिण्याः प्रधावन्त्या इतः ततः ॥३-६४-३६॥<BR>
राक्षसेन अनुवृत्तया वैदेह्या च पादानि तु ।<BR><BR>
 
स समीक्ष्य परिक्रान्तम् सीताया राक्षसस्य च ॥३-६४-३७॥<BR>
भंगम् धनुः च तूणी च विकीर्णाम् बहुधा रथम् ।<BR>
संभ्रांत हृदयो रामः शशंस भ्रातरम् प्रियम् ॥३-६४-३८॥<BR><BR>
 
पश्य लक्ष्मण वैदेह्याः कीर्णाम् कनक बिन्दवः ।<BR>
भूषणानाम् हि सौमित्रे माल्यानि विविधानि च ॥३-६४-३९॥<BR><BR>
 
तप्त बिन्दु निकाशैः च चित्रैः क्षतज बिन्दुभिः ।<BR>
आवृतम् पश्य सौमित्रे सर्वतो धरणी तलम् ॥३-६४-४०॥<BR><BR>
 
मन्ये लक्ष्मण वैदेही राक्षसैः काम रूपिभिः ।<BR>
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥३-६४-४१॥<BR><BR>
 
तस्या निमित्तम् वैदेह्या द्वयोः विवदमानयोः ।<BR>
बभूव युद्धम् सौमित्रे घोरम् राक्षसयोः इह ॥३-६४-४२॥<BR><BR>
 
मुक्ता मणि चितम् च इदम् तपनीय विभूषितम् ।<BR>
धरण्याम् पतितम् सौम्य कस्य भग्नम् महत् धनुः ॥३-६४-४३॥<BR>
राक्षसानाम् इदम् वस्त सुराणाम् अधवा अपि ।<BR><BR>
 
तरुण आदित्य संकाशम् वैदूर्य गुलिका चितम् ॥३-६४-४४॥<BR>
विशीर्णम् पतितम् भूमौ कवचम् कस्य कांचनम् ।<BR><BR>
 
छत्रम् शत शलाकम् च दिव्य माल्य उपशोभितम् ॥३-६४-४५॥<BR>
भग्न दण्डम् इदम् कस्य भूमौ सौम्य निपातितम् ।<BR><BR>
 
कान्चन उरः छदाः च इमे पिशाच वदनाः खराः ॥३-६४-४६॥<BR>
भीम रूपा महाकायाः कस्य वा निहता रणे ।<BR><BR>
 
दीप्त पावक संकाशो द्युतिमान् समर ध्वजः ॥३-६४-४७॥<BR>
अपविद्धः च भग्नः च कस्य सांग्रामिको रथः ।<BR><BR>
 
रथ अक्ष मात्रा विशिखाः तपनीय विभूषणाः ॥३-६४-४८॥<BR>
कस्य इमे निहता बाणाः प्रकीर्णा घोर दर्शनः ।<BR><BR>
 
शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥३-६४-४९॥<BR>
प्रतोद अभीशु हस्तो अयम् कस्य वा सारथिः हतः ।<BR><BR>
 
पदवी पुरुषस्य एषा व्यक्तम् कस्य अपि राक्षसः ॥३-६४-५०॥<BR>
वैरम् शत गुणम् पश्य मम तैः जीवित अंतकम् ।<BR><BR>
 
सुघोर हृदयैः सौम्य राक्षसैः काम रूपिभिः ॥३-६४-५१॥<BR>
हृता मृता वा सीता हि भक्षिता वा तपस्विनी ।<BR>
न धर्मः त्रायते सीताम् ह्रियमाणाम् महावने ॥३-६४-५२॥<BR><BR>
 
भक्षितायाम् हि वैदेह्याम् हृतायाम् अपि लक्ष्मण ।<BR>
के हि लोके प्रियम् कर्तुम् शक्ताः सौम्य मम ईश्वराः ॥३-६४-५३॥<BR><BR>
 
कर्तारम् अपि लोकानाम् शूरम् करुण वेदिनम् ।<BR>
अज्ञानात् अवमन्येरन् सर्व भूतानि लक्ष्मण ॥३-६४-५४॥<BR><BR>
 
मृदुम् लोक हिते युक्तम् दांतम् करुण वेदिनम् ।<BR>
निर्वीर्य इति मन्यन्ते नूनम् माम् त्रिदश ईश्वराः ॥३-६४-५५॥<BR><BR>
 
माम् प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।<BR>
अद्य एव सर्व भूतानाम् रक्षसाम् अभवाय च ॥३-६४-५६॥<BR>
संहृत्य एव शशि ज्योत्स्नाम् महान् सूर्य इव उदितः ।<BR>
संहृत्य एव गुणान् सर्वान् मम तेजः प्रकाश्ते ॥३-६४-५७॥<BR><BR>
 
न एव यक्षा न गंधर्वा न पिशाचा न राक्षसाः ।<BR>
किन्नरा वा मनुष्या वा सुखम् प्राप्स्यन्ति लक्ष्मण ॥३-६४-५८॥<BR><BR>
 
मम अस्त्र बाण संपूर्णम् आकाशम् पश्य लक्ष्मण ।<BR>
असंपातम् करिष्यामि हि अद्य त्रैलोक्य चारिणाम् ॥३-६४-५९॥<BR><BR>
 
संनिरुद्धग्रहगणमावारितनिशाकरम् ।<BR>
विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥<BR>
यद्व -<br>
संनिरुद्ध ग्रह गणम् आवारित निशा करम् ।<BR>
विप्रनष्ट अनल मरुत् भास्कर द्युति संवृतम् ॥३-६४-६०॥<BR>
विनिर्मथितशैलाग्रम्शुष्यमाणजलाअशयम् ।<BR>
ध्वस्तद्रुमलतागुल्मम्विप्रणाशितसागरम् ॥<BR>
यद्वा -<br>
विनिर्मथित शैल अग्रम् शुष्यमाण जल आशयम् ।<BR>
ध्वस्त द्रुम लता गुल्मम् विप्रणाशित सागरम् ॥३-६४-६१॥<BR>
त्रै लोक्यम् तु करिष्यामि संयुक्तम् काल कर्मणा ।<BR><BR>
 
न ते कुशलिनीम् सीताम् प्रदास्यन्ति मम ईश्वराः ॥३-६४-६२॥<BR>
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ।<BR><BR>
 
न आकाशम् उत्पतिष्यन्ति सर्व भूतानि लक्ष्मण ॥३-६४-६३॥<BR>
मम चाप गुण उन्मुक्तैः बाण जालैः निरंतरम् ।<BR><BR>
 
मर्दितम् मम नाराचैः ध्वस्त भ्रांत मृग द्विजम् ॥३-६४-६४॥<BR>
समाकुलम् अमर्यादम् जगत् पश्य अद्य लक्ष्मण ।<BR><BR>
 
आकर्णपूर्णैरिषुभिर्जीवलोकंदुरावरैः ॥<BR>
यद्वा -<br>
आकर्ण पूर्णैर् इषुभिर् जीव लोकम् दुरावरैः ॥३-६४-६५॥<BR>
करिष्ये मैथिली हेतोः अपिशाचम् अराक्षसम् ।<BR><BR>
 
मम रोष प्रयुक्तानाम् विशिखानाम् बलम् सुराः ॥३-६४-६६॥<BR>
द्रक्ष्यन्ति अद्य विमुक्तानाम् अमर्षात् दूर गामिनाम् ।<BR><BR>
 
न एव देवा न दैतेया न पिशाचा न राक्षसाः ॥३-६४-६७॥<BR>
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते ।<BR><BR>
 
देव दानव यक्षाणाम् लोका ये रक्षसाम् अपि ॥३-६४-६८॥<BR>
बहुधानिपतिष्यन्तिबाणोघैश्शकलीकृताः ।<BR>
यद्वा -<br>
बहुधा नि पतिष्यन्ति बाण ओघैः शकली कृताः ।<BR><BR>
 
निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्यसायकैः ॥<BR>
यद्वा -<br>
निर् मर्यादान् इमान् लोकान् करिष्यामि अद्य सायकैः ॥३-६४-६९॥<BR>
हृताम् मृताम् वा सौमित्रे न दास्यन्ति मम ईश्वराः ।<BR><BR>
 
तथा रूपम् हि वैदेहीम् न दास्यन्ति यदि प्रियाम् ॥३-६४-७०॥<BR>
नाशयामि जगत् सर्वम् त्रैलोक्यम् स चर अचरम् ।<BR>
यावत् दर्शनम् अस्या वै तापयामि च सायकैः ॥३-६४-७१॥<BR><BR>
 
इति उक्त्वा क्रोध ताम्र अक्षः स्फुरमाण ओष्ट संपुटः ।<BR>
वल्कल अजिनम् आबद्ध्य जटा भारम् बन्धयत् ॥३-६४-७२॥<BR><BR>
 
तस्य क्रुद्धस्य रामस्य तथा अभूतस्य धीमतः ।<BR>
त्रि पुरम् जग्नुषः पूर्वम् रुद्रस्य इव बभौ तनुः ॥३-६४-७३॥<BR><BR>
 
लक्ष्मणात् अथ च आदाय रामो निष्पीड्य कार्मुकम् ।<BR>
शरम् आदाय संदीप्तम् घोरम् अशी विष उपमम् ॥३-६४-७४॥<BR>
संदधे धनुषि श्रीमान् रामः पर पुरंजयः ।<BR>
युग अन्त अग्निः इव क्रुद्धः इदम् वचनम् अब्रवीत् ॥३-६४-७५॥<BR><BR>
 
यथा जरा यथा मृत्युः यथा कालो यथा विधिः ।<BR>
नित्यम् न प्रतिहन्यन्ते सर्व भूतेषु लक्ष्मण ।<BR>
तथा अहम् क्रोध संयुक्तो न निवार्यो अस्मि असंशयम् ॥३-६४-७६॥<BR><BR>
 
पुरा इव मे चारु दतीम् अनिन्दिताम्<br>
दिशन्ति सीताम् यदि न अद्य मैथिलीम् ।<BR>
सदेव गन्धर्व मनुष्य पन्नगम्<br>
जगत् स शैलम् परिवर्तयामि अहम् ॥३-६४-७७॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]