"रामायणम्/अरण्यकाण्डम्/सर्गः ६८" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६७|सर्गः ६७]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६९|सर्गः ६९]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥'''<BR><BR>
 
रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् ।<BR>
सौमित्रिम् मित्र संपन्नम् इदम् वचनम् अब्रवीत् ॥३-६८-१॥<BR><BR>
 
मम अयम् नूनम् अर्थेषु यतमानो विहंगमः ।<BR>
राक्षसेन हतः संख्ये प्राणान् त्यजति मत् कृते ॥३-६८-२॥<BR><BR>
 
अति खिन्नः शरीरे अस्मिन् प्राणो लक्ष्मण विद्यते ।<BR>
तथा स्वर विहीनो अयम् विक्लवम् समुदीक्षते ॥३-६८-३॥<BR><BR>
 
जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः ।<BR>
सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः ॥३-६८-४॥<BR><BR>
 
किम् निमित्तो जहार आर्याम् रावणः तस्य किम् मया ।<BR>
अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया ॥३-६८-५॥<BR><BR>
 
कथम् तत् चन्द्र संकाशम् मुखम् आसीत् मनोहरम् ।<BR>
सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम ॥३-६८-६॥<BR><BR>
 
कथम् वीर्यः कथम् रूपः किम् कर्मा स च राक्षसः ।<BR>
क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः ॥३-६८-७॥<BR><BR>
 
तम् उद्वीक्ष्य सः धर्मात्मा विलपन्तम् अनाथवत् ।<BR>
वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत् ॥३-६८-८॥<BR><BR>
 
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना ।<BR>
मायाम् आस्थाय विपुलाम् वात दुर्दिन संकुलाम् ॥३-६८-९॥<BR><BR>
 
परिक्लांतस्य मे तात पक्षौ चित्त्वा निशाचरः ।<BR>
सीताम् आदाय वैदेहीम् प्रयातो दक्षिणा मुखः ॥३-६८-१०॥<BR><BR>
 
उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव ।<BR>
पश्यामि वृक्षान् सौवर्णान् उशीर कृत मूर्धजान् ॥३-६८-११॥<BR><BR>
 
येन याति मुहूर्तेन सीताम् आदाय रावणः ।<BR>
विप्रनष्टम् धनम् क्षिप्रम् तत् स्वामि प्रतिपद्यते ॥३-६८-१२॥<BR>
विन्दो नाम मुहूर्तो असौ स च काकुत्स्थ न अबुधत् ।<BR><BR>
 
त्वत् प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वर ।<BR>
झषवत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति ॥३-६८-१३॥<BR><BR>
 
न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति ।<BR>
वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रणमूर्धनि ॥३-६८-१४॥<BR><BR>
 
असंमूढस्य गृध्रस्य रामम् प्रति अनुभाषतः ।<BR>
आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स अमिषम् ॥३-६८-१५॥<BR><BR>
 
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।<BR>
इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥३-६८-१६॥<BR><BR>
 
ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृतांजलेः ।<BR>
त्यक्त्वा शरीरम् गृध्रस्य जग्मुः प्राणा विहायसम् ॥३-६८-१७॥<BR><BR>
 
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।<BR>
विक्षिप्य च शरीरम् स्वम् पपात धरणी तले ॥३-६८-१८॥<BR><BR>
 
तम् गृध्रम् प्रेक्ष्य ताम्र अक्षम् गत असुम् अचलोपमम् ।<BR>
रामः सु बहुभिः दुह्खैः दीनः सौमित्रिम् अब्रवीत् ॥३-६८-१९॥<BR><BR>
 
बहूनि रक्षसाम् वासे वर्षाणि वसता सुखम् ।<BR>
अनेन दण्डकारण्ये विशीर्णम् इह पक्षिणा ॥३-६८-२०॥<BR><BR>
 
अनेक वार्षिको यः तु चिर काल समुत्थितः ।<BR>
सो अयम् अद्य हतः शेते कालो हि दुर्अतिक्रमः ॥३-६८-२१॥<BR><BR>
 
पश्य लक्ष्मण गृध्रो अयम् उपकारी हतः च मे ।<BR>
सीताम् अभ्यवपन्नो हि रावणेन बलीयसा ॥३-६८-२२॥<BR><BR>
 
गृध्र राज्यम् परित्यज्य पितृ पैतामहम् महत् ।<BR>
मम हेतोः अयम् प्राणान् मुमोच पतगेश्वरः ॥३-६८-२३॥<BR><BR>
 
सर्वत्र खलु दृश्यन्ते साधवो धर्म चारिणः ।<BR>
शूराः शरण्याः सौमित्रे तिर्यक् योनि गतेषु अपि ॥३-६८-२४॥<BR><BR>
 
सीता हरणजं दुःखम् न मे सौम्य तथा गतम् ।<BR>
यथा विनाशो गृध्रस्य मत् कृते च परंतप ॥३-६८-२५॥<BR><BR>
 
राजा दशरथः श्रीमान् यथा मम मया यशाः ।<BR>
पूजनीयः च मान्यः च तथा अयम् पतगेश्वरः ॥३-६८-२६॥<BR><BR>
 
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।<BR>
गृध्र राजम् दिधक्षामि मत् कृते निधनम् गतम् ॥३-६८-२७॥<BR><BR>
 
नाथम् पतग लोकस्य चिताम् आरोपयामि अहम् ।<BR>
इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा ॥३-६८-२८॥<BR><BR>
 
या गतिः यज्ञ शीलानाम् आहित अग्नेः च या गतिः ।<BR>
अ पर आवर्तिनाम् या च या च भूमि प्रदायिनाम् ॥३-६८-२९॥<BR>
मया त्वम् समनुज्ञातो गच्छ लोकान् अनुत्तमान् ।<BR>
गृध्र राज महा सत्त्व संस्कृतः च मया व्रज ॥३-६८-३०॥<BR><BR>
 
एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतगेश्वरम् ।<BR>
ददाह रामो धर्मात्मा स्व बन्धुम् इव दुःखितः ॥३-६८-३१॥<BR><BR>
 
रामो अथ सह सौमित्रिः वनम् यात्वा स वीर्यवान् ।<BR>
स्थूलान् हत्वा महा रोहीन् अनु तस्तार तम् द्विजम् ॥३-६८-३२॥<BR><BR>
 
रोहि मांसानि च उद्धृत्य पेशी कृत्वा महायशाः ।<BR>
शकुनाय ददौ रामो रम्ये हरित शाद्वले ॥३-६८-३३॥<BR><BR>
 
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।<BR>
तत् स्वर्ग गमनम् पित्र्यम् क्षिप्रम् रामो जजाप ह ॥३-६८-३४॥<BR><BR>
 
ततो गोदावरीम् गत्वा नदीम् नर वर आत्मजौ ।<BR>
उदकम् चक्रतुः तस्मै गृध्र राजाय तौ उभौ ॥३-६८-३५॥<BR><BR>
 
शास्त्र दृष्टेन विधिना जले गृधाय राघवौ ।<BR>
स्नात्वा तौ गृध्र राजाय उदकम् चक्रुः तदा ॥३-६८-३६॥<BR><BR>
 
स गृध्र राजः कृतवान् यशस्करम्<br>
सु दुष्करम् कर्म रणे निपातितः ।<BR>
महर्षि कल्पेन च संस्कृतः तदा<br>
जगाम पुण्याम् गतिम् आत्मनः शुभाम् ॥३-६८-३७॥<BR><BR>
 
कृतोदकौ तौ अपि पक्षि सत्तमे<br>
स्थिराम् च बुद्धिम् प्रणिधाय जग्मुतुः ।<BR>
प्रवेश्य सीता अधिगमने ततो मनो<br>
वनम् सुरेन्द्रौ इव विष्णु वासवौ ॥३-६८-३८॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]