"ऋग्वेदः सूक्तं १.३९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र यद इत्थायदित्था परावतः शोचिरशोचिर्न न मानम अस्यथमानमस्यथ
कस्य करत्वाक्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥१॥
सथिरास्थिरा वः सन्त्व आयुधासन्त्वायुधा पराणुदे वीळू उत परतिष्कभेप्रतिष्कभे
युष्माकम अस्तुयुष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥२॥
परा ह यत सथिरंयत्स्थिरं हथ नरो वर्तयथा गुरु ।
वि याथन वनिनः पर्थिव्यापृथिव्या वयव्याशाः आशाः पर्वतानाम ॥पर्वतानाम् ॥३॥
नहि वः शत्रुर विविदेशत्रुर्विविदे अधि दयविद्यवि न भूम्यां रिशादसः ।
युष्माकम अस्तुयुष्माकमस्तु तविषी तना युजा रुद्रासो नू चिद आध्र्षे ॥चिदाधृषे ॥४॥
परप्र वेपयन्ति पर्वतान विपर्वतान्वि विञ्चन्ति वनस्पतीनवनस्पतीन्
परोप्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥५॥
उपो रथेषु पर्षतीरपृषतीरयुग्ध्वं अयुग्ध्वम परष्टिर वहतिप्रष्टिर्वहति रोहितः ।
आ वो यामाय पर्थिवीपृथिवी चिद अश्रोद अबीभयन्तचिदश्रोदबीभयन्त मानुषाः ॥६॥
आ वो मक्षू तनाय कं रुद्रा अवो वर्णीमहेवृणीमहे
गन्ता नूनं नो ऽवसानोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥७॥
युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते ।
वि तं युयोत शवसा वय ओजसाव्योजसा वि युष्माकाभिर ऊतिभिः ॥युष्माकाभिरूतिभिः ॥८॥
असामि हि परयज्यवःप्रयज्यवः कण्वं दद परचेतसःप्रचेतसः
असामिभिर्मरुत आ न ऊतिभिर्गन्ता वर्ष्तिंवृष्टिं न विद्युतः ॥९॥
असाम्योजो बिभ्र्थाबिभृथा सुदानवो.असामिसुदानवोऽसामि धूतयः शवः ।
रषिद्विषेऋषिद्विषे मरुतः परिमन्यव इषुं न सर्जतसृजत दविषमद्विषम् ॥१०॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३९" इत्यस्माद् प्रतिप्राप्तम्