"नारदपुराणम्- पूर्वार्धः/अध्यायः ९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><font size="4.9">
नारद उवाच ।।
शप्तः कथं वसिष्ठेन सौदासो नृपसत्तमः ।।
पङ्क्तिः ४५३:
तदैव पापनिमुक्तो ब्रह्मलोके महीयते ।। ९-४८ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गा माहात्म्ये नवमोऽध्यायः ।। ९।।</font>
 
</poem>