"ऋग्वेदः सूक्तं १.४०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उतउत्तिष्ठ तिष्ठ बरह्मणस पतेब्रह्मणस्पते देवयन्तस्त्वेमहे ।
उप परप्र यन्तु मरुतः सुदानव इन्द्र पराशूर्भवाप्राशूर्भवा सचा ॥१॥
तवामिदत्वामिद्धि धि सहसस पुत्रसहसस्पुत्र मर्त्य उपब्रूते धने हिते ।
सुवीर्यं मरुत आ सवश्व्यंस्वश्व्यं दधीत यो व आचके ॥२॥
परैतुप्रैतु बरह्मणसब्रह्मणस्पतिः पतिः परप्र देव्येतु सून्र्तासूनृता
अछाअच्छा वीरंनर्यंवीरं पङकतिराधसंनर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥३॥
यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति शरवःश्रवः
तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम ॥सुप्रतूर्तिमनेहसम् ॥४॥
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
पर नूनं बरह्मणस पतिर्मन्त्रं वदत्युक्थ्यम ।
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥५॥
तमिद वोचेमातमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसमअनेहसम्
इमां च वाचं परतिहर्यथाप्रतिहर्यथा नरो विश्वेद वामाविश्वेद्वामा वो अश्नवत ॥अश्नवत् ॥६॥
को देवयन्तमश्नवज्जनं को वर्क्तबर्हिषमवृक्तबर्हिषम्
प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥७॥
पर-पर दाश्वान पस्त्याभिरस्थितान्तर्वावत कषयं दधे ॥
उप कष्स्त्रंक्षत्रं पर्ञ्चीतपृञ्चीत हन्ति राजभिर्भये चित सुक्षितिंचित्सुक्षितिं दधे ।
नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥८॥
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४०" इत्यस्माद् प्रतिप्राप्तम्