"रामायणम्/सुन्दरकाण्डम्/सर्गः २०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
 
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः |
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् || ५.२०.१|| <br>
 
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा |
यथा यथा प्रियं वक्ता परिभूतस्तथा तथा || ५.२०.२|| <br>
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः |
द्रवतो मार्गमासाद्य हयानिव सुसारथिः || ५.२०.३|| <br>
 
वामः कामो मनुष्याणां यस्मिन्किल निबध्यते |
जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते || ५.२०.४|| <br>
एतस्मात्कारणान्न तां घतयामि वरानने |
वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् || ५.२०.५|| <br>
 
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् |
तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः || ५.२०.६|| <br>
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः |
क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् || ५.२०.७|| <br>
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः |
ततः शयनमारोह मम त्वं वरवर्णिनि || ५.२०.८|| <br>
 
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् |
मम त्वां प्रातराशार्थमारभन्ते महानसे || ५.२०.९|| <br>
 
तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् |
देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः || ५.२०.१०|| <br>
 
ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः |
सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा || ५.२०.११|| <br>
 
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् |
उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् || ५.२०.१२|| <br>
नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः |
निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् || ५.२०.१३|| <br>
 
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः |
त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः || ५.२०.१४|| <br>
राक्षसाधम रामस्य भार्याममिततेजसः |
उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे || ५.२०.१५|| <br>
 
यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने |
तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः || ५.२०.१६|| <br>
 
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे |
चक्षुषो विषयं तस्य न तावदुपगच्छसि || ५.२०.१७|| <br>
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले |
क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः || ५.२०.१८|| <br>
 
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च |
कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते || ५.२०.१९|| <br>
 
असन्देशात्तु रामस्य तपसश्चानुपालनात् |
न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा || ५.२०.२०|| <br>
नापहर्तुमहं शक्या तस्य रामस्य धीमतः |
विधिस्तव वधार्थाय विहितो नात्र संशयः || ५.२०.२१|| <br>
शूरेण धनदभ्राता बलैः समुदितेन च |
अपोह्य रामं कस्माद्धि दारचाउर्य.म् त्वया क्र्तम् || ५.२०.२२|| <br>
 
 
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः |
विवृत्य नयने क्रूरे जानकीमन्ववैक्षत || ५.२०.२३|| <br>
 
नीलजीमूतसङ्काशो महाभुजशिरोधरः |
सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः || ५.२०.२४|| <br>
 
चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः |
रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः || ५.२०.२५|| <br>
 
श्रोणीसूत्रेण महता मेककेन सुसंवृतः |
अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः || ५.२०.२६|| <br>
 
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः |
रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः || ५.२०.२७|| <br>
 
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः |
उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् || ५.२०.२८|| <br>
 
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते |
नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा || ५.२०.२९|| <br>
 
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः |
सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः || ५.२०.३०|| <br>
 
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा |
गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् || ५.२०.३१|| <br>
 
हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् |
एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् || ५.२०.३२|| <br>
 
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् |
अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् |
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् || ५.२०.३३|| <br>
यथा मद्वशगा सीता क्षिप्रं भवति जानकी |
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च || ५.२०.३४|| <br>
 
प्रतिलोमानुलोमैश्च सामदानादिभेदनैः |
आवर्तयत वैदेहीं दण्डस्योद्यमनेन च || ५.२०.३५|| <br>
 
इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः |
काममन्युपरीतात्मा जानकीं पर्यतर्जयत् || ५.२०.३६|| <br>
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी |
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् || ५.२०.३७|| <br>
 
मया क्रीड महाराजसीतया किं तवानया |
अकामां कामयानस्य शरीरमुपतप्यते |
इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना || ५.२०.३८|| <br>
 
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली |
ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् || ५.२०.३९|| <br>
 
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः |
परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् || ५.२०.४०|| <br>
 
 
स मैथिलीं धर्मपरामवस्थितां
प्रवेपमानां परिभर्त्स्य रावणः |
विहाय सीतां मदनेन मोहितः
स्वमेव वेश्म प्रविवेश भास्वरम् || ५.२०.४१|| <br>
 
</poem>