"ऋग्वेदः सूक्तं १.४१" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यं रक्षन्ति परचेतसोप्रचेतसो वरुणो मित्रो अर्यमा ।
नू चित सचित्स दभ्यते जनः ॥१॥
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः ।
अरिष्टः सर्व एधते ॥२॥
वि दुर्गा वि दविषःद्विषः पुरो घनन्तिघ्नन्ति राजान एषामएषाम्
नयन्ति दुरिता तिरः ॥३॥
सुगः पन्था अन्र्क्षरअनृक्षर आदित्यास रतंऋतं यते ।
नात्रावखादो अस्ति वः ॥४॥
यं यज्ञं नयथा नर आदित्या रजुनाऋजुना पथा ।
परप्र वः स धीतये नशत ॥नशत् ॥५॥
स रत्नं मर्त्यो वसु विश्वं तोकमुत तमनात्मना
अच्छा गच्छत्यस्तृतः ॥६॥
अछा गछत्यस्त्र्तः ॥
कथा राधाम सखायःसखाय सतोमंस्तोमं मित्रस्यार्यम्णः ।
महि पसरोप्सरो वरुणस्य ॥७॥
मा वो घनन्तंघ्नन्तं मा शपन्तं परतिप्रति वोचे देवयन्तमदेवयन्तम्
सुम्नैरिद वसुम्नैरिद्व आ विवासे ॥८॥
चतुरश्चिद ददमानाद बिभीयादाचतुरश्चिद्ददमानाद्बिभीयादा निधातोः ।
न दुरुक्ताय सप्र्हयेतस्पृहयेत् ॥९॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४१" इत्यस्माद् प्रतिप्राप्तम्