"स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १३" इत्यस्य संस्करणे भेदः

No edit summary
शतरुद्रिय वर्णनम्
पङ्क्तिः ८:
| notes =
}}
<poem><font size="4.9">
""<big><big><big><poem>
॥नारद उवाच॥
इति तस्य मुनींद्रस्य भूपतिः शुश्रुवान्वचः॥
पङ्क्तिः ४६५:
माहात्म्यमत्यद्बुतपुण्यमिन्द्रद्युम्नेश्वरस्यापि च पुण्यकारि॥ १३.२१८ ॥ <br>
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीसागरसंगममाहात्म्यशतरुद्रियलिंगमाहात्म्येन्द्रद्युम्नेश्वरलिंगमाहात्म्य वर्णनंनाम त्रयोदशोऽध्यायः॥ १३ ॥ छ ॥ <br>
</poemfont></big></big></bigpoem>""