"शतपथब्राह्मणम्/काण्डम् ९/अध्यायः १/ब्राह्मण १" इत्यस्य संस्करणे भेदः

<font size="4.9"> ९.१.१ शतरुद्रीयम् अथातः शतरुद्रियं जुहो... नवीन पृष्ठं निर्मीत अस्ती
 
शतरुद्रीयं कर्म
पङ्क्तिः १:
<font size="4.9">
९.१.१ शतरुद्रीयम्
 
 
अथातः शतरुद्रियं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र रुद्रो देवता तस्मिन्देवा एतदमृतं रूपमुत्तममदधुः स एषोऽत्र दीप्यमानोऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति - ९.१.१.[१]