"रामायणम्/युद्धकाण्डम्/सर्गः ८" इत्यस्य संस्करणे भेदः

No edit summary
 
{{Yuddhakanda}}
पङ्क्तिः १:
{{Yuddhakanda}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टमः सर्गः ॥६-८॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टमः सर्गः ॥६-८॥'''
ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः ।<BR>
अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥<BR><BR>
 
<div class="verse">
देव दानव गन्धर्वाः पिशाचपतगौरगाः ।<BR>
<pre>
न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥<BR><BR>
ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः ।
अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥
 
देव दानव गन्धर्वाः पिशाचपतगौरगाः ।
सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता ।<BR>
न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥
न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥<BR><BR>
 
सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता ।
सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् ।<BR>
न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥
करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥<BR><BR>
 
सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् ।
रक्षाम् चैव विधास्यामि वानराद् रजनी चर ।<BR>
करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥
न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥<BR><BR>
 
रक्षाम् चैव विधास्यामि वानराद् रजनी चर ।
अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः ।<BR>
न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥
इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६-८-६॥<BR><BR>
 
अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः ।
अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च ।<BR>
श्रीमतोइदम् राक्षस इन्द्रस्यक्षमणीयम् वानरहि इन्द्रसर्वेषाम् नः प्रधर्षणम् ॥६-८-७॥<BR><BR>६॥
 
अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च ।
अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् ।<BR>
श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥६-८-७॥
प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥<BR><BR>
 
अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् ।
ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः ।<BR>
प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥
प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥<BR><BR>
 
ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः ।
किम् नो हनुमता कार्यम् कृपणेन तपस्विना ।<BR>
प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥
रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥<BR><BR>
 
किम् नो हनुमता कार्यम् कृपणेन तपस्विना ।
अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् ।<BR>
रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥
आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥<BR><BR>
 
अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् ।
इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि ।<BR>
आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥
उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥६-८-१२॥<BR><BR>
 
इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि ।
कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।<BR>
उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥६-८-१२॥
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥<BR>
काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः ।<BR>
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥<BR><BR>
 
कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।<BR>
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥
स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥<BR><BR>
 
काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः ।
ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः ।<BR>
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥
चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥६-८-१६॥<BR><BR>
 
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।
आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् ।<BR>
स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥
अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥६-८-१७॥<BR><BR>
 
ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः ।
एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ ।<BR>
चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥६-८-१६॥
अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥<BR><BR>
 
आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् ।
कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् ।<BR>
अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥६-८-१७॥
अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥<BR><BR>
 
एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ ।
सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः ।<BR>
अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥
अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥<BR>
सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् ।<BR><BR>
 
कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् ।
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥<BR>
अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥
क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् ।<BR><BR>
 
सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः ।
स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥<BR>
अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥
एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् ।<BR>
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥<BR><BR>
 
सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् ।
अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् ।<BR>
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥
स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥<BR><BR>
 
क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् ।
स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥
 
एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् ।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥
 
अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टमः सर्गः ॥६-८॥'''<BR><BR>
स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टमः सर्गः ॥६-८॥'''
"https://sa.wikisource.org/wiki/रामायणम्/युद्धकाण्डम्/सर्गः_८" इत्यस्माद् प्रतिप्राप्तम्