"ब्रह्मपुराणम्/अध्यायः २३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><font size="4.9">
'''व्यास-मुनिसंवादे प्राकृतप्रतिसंचरकथनम्
'''व्यास उवाच
पङ्क्तिः ९४:
वर्षन्ति ते महामेघा वर्षाणामधिकं शतम्।। २३२.४० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे संहारलक्षणकथनं नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः।। २३२ ।। <br>
</font></poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२३२" इत्यस्माद् प्रतिप्राप्तम्