"ऋग्वेदः सूक्तं १.४६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
एषो उषा अपूर्व्य वयुछति परिया दिवः |
सतुषे वामश्विना बर्हत ||
या दस्रा सिन्धुमातरा मनोतरा रयीणाम |
धिया देवा वसुविदा ||
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि |
यद वांरथो विभिष पतात ||
हविषा जारो अपां पिपर्ति पपुरिर्नरा |
पिता कुटस्य चर्षणिः ||
आदारो वां मतीनां नासत्या मतवचसा |
पातं सोमस्य धर्ष्णुया ||
या नः पीपरदश्विना जयोतिष्मती तमस्तिरः |
तामस्मे रासाथामिषम ||
आ नो नावा मतीनां यातं पाराय गन्तवे |
युञ्जाथामश्विना रथम ||
अरित्रं वां दिवस पर्थु तीर्थे सिन्धूनां रथः |
धिया युयुज्र इन्दवः ||
दिवस कण्वास इन्दवो वसु सिन्धूनां पदे |
सवं वव्रिं कुह धित्सथः ||
अभूदु भा उ अंशवे हिरण्यं परति सूर्यः |
वयख्यज्जिह्वयासितः ||
अभूदु पारमेतवे पन्था रतय्स साधुया |
अदर्शि वि सरुतिर्दिवः ||
तत-तदिदश्विनोरवो जरिता परति भूषति |
मदे सोमस्यपिप्रतोः ||
वावसाना विवस्वति सोमस्य पीत्या गिरा |
मनुष्वच्छम्भूा गतम ||
युवोरुषा अनु शरियं परिज्मनोरुपाचरत |
रता वनथो अक्तुभिः ||
उभा पिबतमश्विनोभा नः शर्म यछतम |
अविद्रियाभिरूतिभिः ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४६" इत्यस्माद् प्रतिप्राप्तम्