"ऋग्वेदः सूक्तं १.४६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
एषो उषा अपूर्व्य वयुछति परिया दिवः |
सतुषे वामश्विना बर्हत ॥
या दस्रा सिन्धुमातरा मनोतरा रयीणाम |
धिया देवा वसुविदा ॥
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि |
यद वांरथो विभिष पतात ॥
हविषा जारो अपां पिपर्ति पपुरिर्नरा |
पिता कुटस्य चर्षणिः ॥
आदारो वां मतीनां नासत्या मतवचसा |
पातं सोमस्य धर्ष्णुया ॥
या नः पीपरदश्विना जयोतिष्मती तमस्तिरः |
तामस्मे रासाथामिषम ॥
आ नो नावा मतीनां यातं पाराय गन्तवे |
युञ्जाथामश्विना रथम ॥
अरित्रं वां दिवस पर्थु तीर्थे सिन्धूनां रथः |
धिया युयुज्र इन्दवः ॥
दिवस कण्वास इन्दवो वसु सिन्धूनां पदे |
सवं वव्रिं कुह धित्सथः ॥
अभूदु भा उ अंशवे हिरण्यं परति सूर्यः |
वयख्यज्जिह्वयासितः ॥
अभूदु पारमेतवे पन्था रतय्स साधुया |
अदर्शि वि सरुतिर्दिवः ॥
तत-तदिदश्विनोरवो जरिता परति भूषति |
मदे सोमस्यपिप्रतोः ॥
वावसाना विवस्वति सोमस्य पीत्या गिरा |
मनुष्वच्छम्भूा गतम ॥
युवोरुषा अनु शरियं परिज्मनोरुपाचरत |
रता वनथो अक्तुभिः ॥
उभा पिबतमश्विनोभा नः शर्म यछतम |
अविद्रियाभिरूतिभिः ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४६" इत्यस्माद् प्रतिप्राप्तम्