"ऋग्वेदः सूक्तं १.४६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
एषो उषा अपूर्व्यअपूर्व्या वयुछतिव्युच्छति परियाप्रिया दिवः ।
सतुषेस्तुषे वामश्विना बर्हत ॥बृहत् ॥१॥
या दस्रा सिन्धुमातरा मनोतरा रयीणामरयीणाम्
धिया देवा वसुविदा ॥२॥
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
यद्वां रथो विभिष्पतात् ॥३॥
यद वांरथो विभिष पतात ॥
हविषा जारो अपां पिपर्ति पपुरिर्नरा ।
पिता कुटस्य चर्षणिः ॥४॥
आदारो वां मतीनां नासत्या मतवचसा ।
पातं सोमस्य धर्ष्णुया ॥धृष्णुया ॥५॥
या नः पीपरदश्विना जयोतिष्मतीज्योतिष्मती तमस्तिरः ।
तामस्मे रासाथामिषम ॥रासाथामिषम् ॥६॥
आ नो नावा मतीनां यातं पाराय गन्तवे ।
युञ्जाथामश्विना रथम ॥रथम् ॥७॥
अरित्रं वां दिवस पर्थुदिवस्पृथु तीर्थे सिन्धूनां रथः ।
धिया युयुज्र इन्दवः ॥८॥
दिवस कण्वासदिवस्कण्वास इन्दवो वसु सिन्धूनां पदे ।
सवंस्वं वव्रिं कुह धित्सथः ॥९॥
अभूदु भा उ अंशवे हिरण्यं परतिप्रति सूर्यः ।
व्यख्यज्जिह्वयासितः ॥१०॥
वयख्यज्जिह्वयासितः ॥
अभूदु पारमेतवे पन्था रतय्सऋतस्य साधुया ।
अदर्शि वि सरुतिर्दिवः ॥स्रुतिर्दिवः ॥११॥
तत-तदिदश्विनोरवोतत्तदिदश्विनोरवो जरिता परतिप्रति भूषति ।
मदे सोमस्य पिप्रतोः ॥१२॥
मदे सोमस्यपिप्रतोः ॥
वावसाना विवस्वति सोमस्य पीत्या गिरा ।
मनुष्वच्छम्भू आ गतम् ॥१३॥
मनुष्वच्छम्भूा गतम ॥
युवोरुषा अनु शरियंश्रियं परिज्मनोरुपाचरतपरिज्मनोरुपाचरत्
रताऋता वनथो अक्तुभिः ॥१४॥
उभा पिबतमश्विनोभा नः शर्म यछतमयच्छतम्
अविद्रियाभिरूतिभिः ॥१५॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४६" इत्यस्माद् प्रतिप्राप्तम्