"ऋग्वेदः सूक्तं १.४८" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

११:०६, ३१ मार्च् २००५ इत्यस्य संस्करणं

सह वामेन न उषो वयुछा दुहितर्दिवः | सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती || अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे | उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम || उवासोषा उछाच्च नु देवी जीरा रथानाम | ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः || उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः | अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम || आ घा योषेव सूनर्युषा याति परभुञ्जती | जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः || वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती | वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति || एषायुक्त परावतः सूर्यस्योदयनादधि | शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान || विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी | अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः || उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः | आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु || विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि | सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम || उषो वाजं हि वंस्व यश्चित्रो मानुषे जने | तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः || विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम | सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम || यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत | सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम || ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि | सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा || उषो यदद्य भानुना वि दवाराव रणवो दिवः | पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः || सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा | सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४८&oldid=4401" इत्यस्माद् प्रतिप्राप्तम्