"ऋग्वेदः सूक्तं १.४८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
सह वामेन न उषो वयुछा दुहितर्दिवः |
सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती ॥
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे |
उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम ॥
उवासोषा उछाच्च नु देवी जीरा रथानाम |
ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः ॥
उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः |
अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम ॥
आ घा योषेव सूनर्युषा याति परभुञ्जती |
जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः ॥
वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती |
वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति ॥
एषायुक्त परावतः सूर्यस्योदयनादधि |
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ॥
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी |
अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः ॥
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः |
आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु ॥
विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि |
सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम ॥
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने |
तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः ॥
विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम |
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम ॥
यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत |
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम ॥
ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि |
सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा ॥
उषो यदद्य भानुना वि दवाराव रणवो दिवः |
पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः ॥
सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा |
सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४८" इत्यस्माद् प्रतिप्राप्तम्