"रामायणम्/युद्धकाण्डम्/सर्गः ९" इत्यस्य संस्करणे भेदः

No edit summary
 
{{Yuddhakanda}}
पङ्क्तिः १:
{{Yuddhakanda}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवमः सर्गः ॥६-९॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवमः सर्गः ॥६-९॥'''
ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।<BR>
सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥<BR>
अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।<BR>
इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥<BR>
प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।<BR>
धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥<BR>
परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।<BR>
चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥<BR>
प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।<BR>
अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥<BR><BR>
 
<div class="verse">
अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।<BR>
<pre>
कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥<BR><BR>
ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।
सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥
 
अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।
तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।<BR>
इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥
अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥<BR><BR>
 
प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।
अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।<BR>
धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥
तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥<BR><BR>
 
परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।
प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।<BR>
चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥
विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥<BR><BR>
 
प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।
अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।<BR>
अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥
जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥<BR><BR>
 
अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।
समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।<BR>
कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥
कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥<BR><BR>
 
तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।
बलानि अपरिमेयानि वीर्याणि च निशा चराः ।<BR>
अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥
परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥<BR><BR>
 
अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।
किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।<BR>
तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥
आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥<BR><BR>
 
प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।
खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।<BR>
विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥
अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥<BR><BR>
 
अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।
एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।<BR>
जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥
आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥<BR><BR>
 
समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।
न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।<BR>
कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥
वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥<BR><BR>
 
बलानि अपरिमेयानि वीर्याणि च निशा चराः ।
यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।<BR>
परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥
पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥<BR><BR>
 
किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।
यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।<BR>
आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥
न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥<BR><BR>
 
खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।
विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।<BR>
अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥
रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥<BR><BR>
 
एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।
प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।<BR>
आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥
हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥<BR><BR>
 
न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।
पुरा शरत् सूर्य मरीच्चि सम्निभान् ।<BR>
वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥
नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।<BR>
सृजति अमोघान् विशिखान् वधाय ते ।<BR>
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥<BR><BR>
 
यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।
त्यजस्व कोपम् सुख धर्म नाशनम् ।<BR>
पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥
भजस्व धर्मम् रति कीर्ति वर्धनम् ।<BR>
प्रसीद जीवेम सपुत्र बान्धवाः ।<BR>
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥<BR><BR>
 
यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।<BR>
न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥
विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥<BR><BR>
 
विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।
रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥
 
प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।
हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥
 
पुरा शरत् सूर्य मरीच्चि सम्निभान् ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे नवमः सर्गः ॥६-९॥'''<BR><BR>
नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।
 
सृजति अमोघान् विशिखान् वधाय ते ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥
 
त्यजस्व कोपम् सुख धर्म नाशनम् ।
भजस्व धर्मम् रति कीर्ति वर्धनम् ।
 
प्रसीद जीवेम सपुत्र बान्धवाः ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥
 
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे नवमः सर्गः ॥६-९॥'''
"https://sa.wikisource.org/wiki/रामायणम्/युद्धकाण्डम्/सर्गः_९" इत्यस्माद् प्रतिप्राप्तम्