"रामायणम्/सुन्दरकाण्डम्/सर्गः ५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
 
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।। ५.५८.१ ।। <br>
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।
जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ।। ५.५८.२ ।। <br>
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।
तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ।। ५.५८.३ ।। <br>
तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे ।
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।। ५.५८.४ ।। <br>
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।
रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ।। ५.५८.५ ।। <br>
स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ।। ५.५८.६ ।। <br>
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः ।
उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ।। ५.५८.७ ।। <br>
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ।। ५.५८.८।। <br>
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।। ५.५८.९ ।। <br>
उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।
कृता मे मनसा बुद्धिर्भेत्तव्यो ऽयं मयेति च ।। ५.५८.१० ।। <br>
प्रहतं च मया तस्य लांगूलेन महागिरेः ।
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।। ५.५८.११ ।।११७ ।। <br>
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ।
पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।। ५.५८.१२ ।। <br>
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।
मैनाकमिति विख्यातं निवसन्तं महोदधौ ।। ५.५८.१३ ।। <br>
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।। ५.५८.१४ ।। <br>
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।
चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ।। ५.५८.१५ ।। <br>
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।
मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे ।। ५.५८.१६ ।। <br>
रामस्य च मया साह्ये वर्तितव्यमरिन्दम ।
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।। ५.५८.१७ ।। <br>
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ।
कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।। ५.५८.१८ ।। <br>
तेन चाहमनुज्ञातो मैनाकेन महात्मना ।
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।
शरीरेण महाशैलः शैलेन च महोदधौ ।। ५.५८.१९ ।। <br>
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।
ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ।। ५.५८.२० ।। <br>
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।
समुद्रमध्ये सा देवी वचनं मामभाषत ।। ५.५८.२१ ।। <br>
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ।। ५.५८.२२ ।। <br>
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।। ५.५८.२३ ।। <br>
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ।। ५.५८.२४ ।। <br>
तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।। ५.५८.२५ ।। <br>
कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।। ५.५८.२६ ।। <br>
आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ।। ५.५८.२७ ।। <br>
एवमुक्ता मया सा तु सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।। ५.५८.२८ ।। <br>
एवमुक्तः सुरसया दशयोजनमायतः ।
ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।
मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ।। ५.५८.२९ ।। <br>
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।
तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ।। ५.५८.३० ।। <br>
अभिपत्याशु तद्वक्रं निर्गतो ऽहं ततः क्षणात् ।
अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ।। ५.५८.३१ ।। <br>
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ।
सुखी भव महाबाहो प्रीता ऽस्मि तव वानर ।। ५.५८.३२ ।। <br>
ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।। ५.५८.३३ ।। वैदेहीं राघवेण महात्मना ।
ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा ।
छाया मे निगृहीता च न च पश्यामि किंचन ।। ५.५८.३४ ।। <br>
सो ऽहं विगतवेगस्तु दिशो दश विलोकयन् ।
न किंचित्तत्र पश्यामि येन मे ऽपहृता गतिः ।। ५.५८.३५ ।। <br>
ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ५.५८.३६ ।। <br>
अधोभागे न मे दृष्टिः शोचता पातिता मया ।
ततो ऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। ५.५८.३७ ।। <br>
प्रहस्य च महानादमुक्तो ऽहं भीमया तया ।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। ५.५८.३८ ।। <br>
क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः ।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। ५.५८.३९ ।। <br>
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।
आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ।
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।। ५.५८.४० ।। <br>
न च मां साधु बुबुधे मम वा निकृतं कृतम् ।। ५.५८.४१ ।। <br>
ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ।। ५.५८.४२ ।। <br>
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।
मया पर्वतसङ्काशा निकृत्तहृदया सती ।। ५.५८.४३ ।। <br>
श्रृणोमि खगतानां च सिद्धानां चारणैः सह ।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ।। ५.५८.४४ ।। <br>
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।
गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ।। ५.५८.४५ ।। <br>
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।
अस्तं दिनकरे याते रक्षसां निलयं पुरम् ।
प्रविष्टो ऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ।। ५.५८.४६ ।। <br>
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ।
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।। ५.५८.४७ ।। <br>
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ।
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।। ५.५८.४८ ।। <br>
प्रदोषकाले प्रविशं भीतया ऽहं तयोदितः ।
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।। ५.५८.४९ ।। <br>
यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ।। ५.५८.५० ।। <br>
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ।। ५.५८.५१ ।। <br>
ततः सीतामपश्यंस्तु रावणस्य निवेशने ।
शोकसागरमासाद्य न पारमुपलक्षये ।। ५.५८.५२ ।। <br>
शोचता च मया दृष्टं प्राकारेण समावृतम् ।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ।। ५.५८.५३ ।। <br>
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।। ५.५८.५४ ।। <br>
अशोकवनिकामध्ये शिंशुपापादपो महान् ।
तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।। ५.५८.५५ ।। <br>
अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम् ।
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।। ५.५८.५६ ।। <br>
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ।
शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।। ५.५८.५७ ।। <br>
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।
मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।। ५.५८.५८ ।। <br>
सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।। ५.५८.५९ ।। <br>
भूमिशय्या विवर्णाङ्गी पझिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ।। ५.५८.६० ।। <br>
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ।। ५.५८.६१ ।। <br>
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।
शृणोम्यधिकगम्भीरं रावणस्य निवेशने ।। ५.५८.६२ ।। <br>
ततो ऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् ।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ।। ५.५८.६३ ।। <br>
ततो रावणदाराश्च रावणश्च महाबलः ।
तं देशं समनुप्राप्त यत्र सीता ऽभवत् स्थिता ।। ५.५८.६४ ।। <br>
तद् दृष्ट्वा ऽथ वरारोहा सीता रक्षोमहाबलम् ।
सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ।। ५.५८.६५ ।। <br>
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।
त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ।। ५.५८.६६ ।। <br>
तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।
अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ।। ५.५८.६७ ।। <br>
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।
द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ।। ५.५८.६८ ।। <br>
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ।। ५.५८.६९ ।। <br>
राक्षसाधम रामस्य भार्यममिततेजसः ।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।
अवाच्यं वदतो जिह्वा कथं न पतिता तव ।। ५.५८.७० ।। <br>
किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ।
अपहृत्यागतः पाप तेनादृष्टो महात्मना ।। ५.५८.७१ ।। <br>
न त्वं रामस्य सदृशो दास्ये ऽप्यस्य न युज्यसे ।
यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ।। ५.५८.७२ ।। <br>
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।
जज्वाल सहसा कोपच्चितास्थ इव पावकः ।। ५.५८.७३ ।। <br>
विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ।। ५.५८.७४ ।। <br>
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ।
वरा मण्डोदरी नाम तया स प्रतिषेधितः ।। ५.५८.७५ ।। <br>
उक्तश्च मधुरां वाणीं तया स मदानार्दितः ।
सीतया तव किं कार्यं महेन्द्रसमविक्रम ।। ५.५८.७६ ।। <br>
देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च ।
सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।। ५.५८.७७ ।। <br>
ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।
प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।। ५.५८.७८ ।। <br>
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ।
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ।। ५.५८.७९ ।। <br>
तृणवद्भाषितं तासां गणयामास जानकी ।
गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।। ५.५८.८० ।। <br>
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।
रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।। ५.५८.८१ ।। <br>
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।
परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।। ५.५८.८२ ।। <br>
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।
विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।। ५.५८.८३ ।। <br>
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् ।
आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।। ५.५८.८४ ।। <br>
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ।
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।। ५.५८.८५ ।। <br>
रक्षसां च विनाशाय भर्तुरस्या जयाय च ।। ५.५८.८६ ।। <br>
अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् ।
अभियाचाम वैदेहीमेतद्धि मम रोचते ।। ५.५८.८७ ।। <br>
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ।। ५.५८.८८ ।। <br>
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।। ५.५८.८९ ।। <br>
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ।
अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।। ५.५८.९० ।। <br>
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।
चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ।। ५.५८.९१ ।। <br>
सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः ।
इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ।। ५.५८.९२ ।। <br>
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।। ५.५८.९३ ।। <br>
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ।
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।। ५.५८.९४ ।। <br>
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः ।
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ।। ५.५८.९५ ।। <br>
तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।
भर्त्रा ऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ।। ५.५८.९६ ।। <br>
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।
अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ।। ५.५८.९७ ।। <br>
तदिच्छामि त्वया ऽ ऽज्ञप्तं देवि किं करवाण्यहम् ।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ।। ५.५८.९८ ।। <br>
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।
आह रावणमुत्साद्य राघवो मां नयत्विति ।। ५.५८.९९ ।। <br>
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ।। ५.५८.१०० ।। <br>
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः ।
मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ।। ५.५८.१०१ ।। <br>
इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ।। ५.५८.१०२ ।। <br>
ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः ।
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ।। ५.५८.१०३ ।। <br>
उत्तरं पुनरेवेदं निश्चित्य मनसा तया ।
हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ।। ५.५८.१०४ ।। <br>
यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ।। ५.५८.१०५ ।। <br>
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।
न मां द्रक्ष्यति काकुत्स्थो म्रिये सा ऽहमनाथवत् ।। ५.५८.१०६ ।। <br>
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ।। ५.५८.१०७ ।। <br>
ततो ऽवर्धत मे कायस्तदा पर्वतसन्निभः ।
युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ।। ५.५८.१०८ ।। <br>
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।
प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ।। ५.५८.१०९ ।। <br>
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ।। ५.५८.११० ।। <br>
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल ।। ५.५८.१११ ।। <br>
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।
वधमाज्ञापय क्षिप्रं यथा ऽसौ विलयं व्रजेत् ।। ५.५८.११२ ।। <br>
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।
राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ।। ५.५८.११३ ।। <br>
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।
मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ।। ५.५८.११४ ।। <br>
तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।
निहतं च महत्सैन्यं रावणायाचचक्षिरे ।। ५.५८.११५ ।। <br>
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ।
ललामभूतो लङ्कायाः स वै विध्वंसितो मया ।। ५.५८.११६ ।। <br>
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ।
राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ।। ५.५८.११७ ।। <br>
तमहं बलसम्पन्नं राक्षसं रणकोविदम् ।
परिघेणातिघोरेण सूदयामि सहानुगम् ।। ५.५८.११८ ।।५.५८.११७ ।। <br>
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ।। ५.५८.११९ ।।म् ।। ५.५८.११८ ।।५.५८.११७ ।। <br>
पदातिबलसम्पन्नान् प्रेषयामास रावणः ।
परिघेणैव तान् सर्वान्नयामि यमसादनम् ।। ५.५८.१२० ।।११७ ।। <br>
मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान् ।
पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ।। ५.५८.१२१ ।। <br>
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् ।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ।। ५.५८.१२२ ।। <br>
बहुभी राक्षसैः सार्धं प्रेषयामास रावणः ।
तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ।। ५.५८.१२३ ।। <br>
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ।
तमक्षमागतं भग्नं निशम्य स दशाननः ।। ५.५८.१२४ ।। <br>
तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।
व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ।। ५.५८.१२५ ।। <br>
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ।
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।। ५.५८.१२६ ।। <br>
महतापि महाबाहुः प्रत्ययेन महाबलः ।
प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।। ५.५८.१२७ ।। <br>
सो ऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम् ।
ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ।। ५.५८.१२८ ।। <br>
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ।
रावणस्य समीपं च गृहीत्वा मामुपानयन् ।। ५.५८.१२९ ।। <br>
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ।
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।। ५.५८.१३० ।। <br>
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ।। ५.५८.१३१ ।। <br>
अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो ।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ।। ५.५८.१३२ ।। <br>
* रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।
सो ऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ।। ५.५८.१३३ ।। <br>
सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ।
धर्मार्थकामसहितं हितं पथ्यमुवाच च ।। ५.५८.१३४ ।। <br>
वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।
राघवो रणविक्रान्तो मित्रत्वं समुपागतः ।। ५.५८.१३५ ।। <br>
तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।
तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ।। ५.५८.१३६ ।। <br>
मया च कथितं तस्मै वालिनश्च वधं प्रति ।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ।। ५.५८.१३७ ।। <br>
वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।
चक्रे ऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ।। ५.५८.१३८ ।। <br>
तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।
वानराणां महाराजः कृतः स प्लवता प्रभुः ।। ५.५८.१३९ ।। <br>
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।
क्षिप्रमानीयतां सीता दीयतां राघवाय च ।। ५.५८.१४० ।। <br>
यावन्न हरयो वीरा विधमन्ति बलं तव ।। ५.५८.१४१ ।।तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।
वानराणां प्रभावो हि न केन विदितः पुरा ।
देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ।। ५.५८.१४२ ।। <br>
इति वानरराजस्त्वामाहेत्यभिहितो मया ।
मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ।। ५.५८.१४३ ।। <br>
तेन वध्यो ऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।
मत्प्रभावमविज्ञाय रावणेन दुरात्मना ।। ५.५८.१४४ ।। <br>
ततो विभीषणो नाम तस्य भ्राता महामतिः ।
तेन राक्षसराजो ऽसौ याचितो मम कारणात् ।। ५.५८.१४५ ।। <br>
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।
राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ।। ५.५८.१४६ ।। <br>
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।
दूतेन वेदितव्यं च यथार्थं हितवादिना ।। ५.५८.१४७ ।। <br>
सुमहत्यपराधे ऽपि दूतस्यातुलविक्रम ।
विरूपकरणं दृष्टं न वधो ऽस्तीति शास्त्रतः ।। ५.५८.१४८ ।। <br>
विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।
राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ।। ५.५८.१४९ ।। <br>
ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः ।
वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ।। ५.५८.१५० ।। <br>
राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।
तदा ऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ।
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।। ५.५८.१५१ ।। <br>
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।
अघोषयन् राजमार्गे नगरद्वारमागताः ।। ५.५८.१५२ ।।ः ।
पङ्क्तिः ३२१:
विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।
ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।। ५.५८.१५४ ।। <br>
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।
दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।। ५.५८.१५५ ।। <br>
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।
लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। ५.५८.१५६ ।। <br>
दहता च मया लङ्कां दग्धा सीता न संशयः ।
रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ।। ५.५८.१५७ ।। <br>
इति शोकसमाविष्टश्चिन्तामहमुपागतः ।। ५.५८.१५८ ।। <br>
अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।
जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ।। ५.५८.१५९ ।। <br>
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।
अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ।। ५.५८.१६० ।। <br>
दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।
हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ।। ५.५८.१६१ ।। <br>
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ।। ५.५८.१६२ ।। <br>
पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।। ५.५८.१६३ ।। <br>
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।
प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ।। ५.५८.१६४ ।। <br>
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ।
पन्थानमहमाक्रम्य भवतो दृष्टवानिह ।। ५.५८.१६५ ।। <br>
राघवस्य प्रभावेन भवतां चैव तेजसा ।
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ।। ५.५८.१६६ ।। <br>
एतत्सर्वं मया तत्र यथावदुपपादितम् ।
अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ।। ५.५८.१६७ ।। <br>
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ।। ५.५८ ।। <br>
</poem>