"लघुसिद्धान्तकौमुदी/हल्सन्धिप्रकरणम्" इत्यस्य संस्करणे भेदः

हल्सन्धिप्रकरणम्
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}
 
<BR>
अथ हल् सन्धिः<BR>
<BR>
<B>'''स्तोः श्चुना श्चुः॥ लसक_६२ = पा_८,४.४०॥</B>'''<BR>
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥<BR>
<BR>
<B>'''शात्॥ लसक_६३ = पा_८,४.४४॥</B>'''<BR>
शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥<BR>
<BR>
<B>'''ष्टुना ष्टुः॥ लसक_६४ = पा_८,४.४१॥</B>'''<BR>
स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे॥<BR>
<BR>
<B>'''न पदान्ताट्टोरनाम्॥ लसक_६५ = पा_८,४.४२॥</B>'''<BR>
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम् ? ईट्टे। टोः किम् ? सर्पिष्टमम्। (<i>''अनाम्नवतिनगरीणामिति वाच्यम्</i>'')। षण्णवतिः। षण्णगर्य्यः॥<BR>
<BR>
<B>'''तोः षि॥ लसक_६६ = पा_८,४.४३॥</B>'''<BR>
न ष्टुत्वम्। सन्षष्ठः॥<BR>
<BR>
<B>'''झलां जशो ऽन्ते॥ लसक_६७ = पा_८,२.३९॥</B>'''<BR>
पदान्ते झलां जशः स्युः। वागीशः॥<BR>
 
<BR>
<B>'''यरो ऽनुनासिके ऽनुनासिको वा॥ लसक_६८ = पा_८,४.४५॥</B>'''<BR>
<BR>
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (<i>''प्रत्यये भाषायां नित्यम्</i>'')। तन्मात्रम्।<BR>
<B>यरो ऽनुनासिके ऽनुनासिको वा॥ लसक_६८ = पा_८,४.४५॥</B><BR>
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (<i>प्रत्यये भाषायां नित्यम्</i>)। तन्मात्रम्।<BR>
चिन्मयम्॥<BR>
<BR>
<B>'''तोर्लि॥ लसक_६९ = पा_८,४.६०॥</B>'''<BR>
तवर्गस्य लकारे परे परसवर्णः। तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वांल्लिखति। नस्यानुनासिको लः।<BR>
<BR>
<B>'''उदः स्थास्तम्भोः पूर्वस्य॥ लसक_७० = पा_८,४.४१॥</B>'''<BR>
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥<BR>
<BR>
<B>'''तस्मादित्युत्तरस्य॥ लसक_७१ = पा_१,१.६७॥</B>'''<BR>
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥<BR>
<BR>
<B>'''आदेः परस्य॥ लसक_७२ = पा_१,१.५४॥</B>'''<BR>
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥<BR>
<BR>
<B>'''झरो झरि सवर्णे॥ लसक_७३ = पा_८,४.६५॥</B>'''<BR>
हलः परस्य झरो वा लोपः सवर्णे झरि॥<BR>
<BR>
<B>'''खरि च॥ लसक_७४ = पा_८,४.५५॥</B>'''<BR>
खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥<BR>
<BR>
<B>'''झयो हो ऽन्यतरस्याम्॥ लसक_७५ = पा_८,४.६२॥</B>'''<BR>
झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥<BR>
<BR>
<B>'''शश्छो ऽटि॥ लसक_७६ = पा_८,४.६३॥</B>'''<BR>
झयः परस्य शस्य छो वाटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। (<i>''छत्वममीति वाच्यम्</i>'') तच्छ्लोकेन॥<BR>
<BR>
<B>'''मो ऽनुस्वारः॥ लसक_७७ = पा_८,३.२३॥</B>'''<BR>
मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥<BR>
<BR>
<B>'''नश्चापदान्तस्य झलि॥ लसक_७८ = पा_८,३.२४॥</B>'''<BR>
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते॥<BR>
<BR>
<B>'''अनुस्वारस्य ययि परसवर्णः॥ लसक_७९ = पा_८,४.५८॥</B>'''<BR>
स्पष्टम्। शान्तः॥<BR>
<BR>
<B>'''वा पदान्तस्य॥ लसक_८० = पा_८,४.५९॥</B>'''<BR>
त्वङ्करोषि, त्वं करोषि॥<BR>
<BR>
<B>'''मो राजि समः क्वौ॥ लसक_८१ = पा_८,३.२५॥</B>'''<BR>
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥<BR>
<BR>
<B>'''हे मपरे वा॥ लसक_८२ = पा_८,३.२६॥</B>'''<BR>
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (<i>''यवलपरे यवला वा</i>'')/ किंय्ह्यः, किं ह्यः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥<BR>
<BR>
<B>'''नपरे नः॥ लसक_८३ = पा_८,३.२७॥</B>'''<BR>
नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥<BR>
<BR>
<B>'''आद्यन्तौ टकितौ॥ लसक_८४ = पा_१,१.४६॥</B>'''<BR>
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥<BR>
<BR>
<B>'''ङ्णोः कुक्टुक् शरि॥ लसक_८५ = पा_८,३.२८॥</B>'''<BR>
वा स्तः। (<i>''चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्</i>'')। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥<BR>
<BR>
<B>'''डः सि धुट्॥ लसक_८६ = पा_८,३.२९॥</B>'''<BR>
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥<BR>
<BR>
<B>'''नस्च॥ लसक_८७ = पा_८,३.३०॥</B>'''<BR>
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥<BR>
<BR>
<B>'''शि तुक्॥ लसक_८८ = पा_८,३.३१॥</B>'''<BR>
पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥<BR>
<BR>
<B>'''ङमो ह्रस्वादचि ङमुण् नित्यम्॥ लसक_८९ = पा_८,३.३२॥</B>'''<BR>
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥<BR>
<BR>
<B>'''समः सुटि॥ लसक_९० = पा_८,३.५॥</B>'''<BR>
समो रुः सुटि॥<BR>
<BR>
<B>'''अत्रानुनासिकः पूर्वस्य तुवा॥ लसक_९१ = पा_८,३.२॥</B>'''<BR>
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥<BR>
<BR>
<B>'''अनुनासिकात्परो ऽनुस्वारः॥ लसक_९२ = पा_८,३.४॥</B>'''<BR>
अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः॥<BR>
<BR>
<B>'''खरवसानयोर्विसर्जनीयः॥ लसक_९३ = पा_८,३.१५॥</B>'''<BR>
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। <i>''(संपुंकानां सो वक्तव्यः)</i>''। संस्स्कर्ता, संस्स्कर्ता॥<BR>
<BR>
<B>'''पुमः खय्यम्परे॥ लसक_९४ = पा_८,३.६॥</B>'''<BR>
अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥<BR>
<BR>
<B>'''नश्छव्यप्रशान्॥ लसक_९५ = पा_८,३.७॥</B>'''<BR>
अम्परे छवि नान्तस्य पदस्यरुः॑ न तु प्रशान्शब्दस्य॥<BR>
<BR>
<B>'''विसर्जनीयस्य सः॥ लसक_९६ = पा_८,३.३४॥</B>'''<BR>
खरि। चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान्तनोति। पदस्येति किम् ? हन्ति॥<BR>
<BR>
<B>'''नॄन् पे॥ लसक_९७ = पा_८,३.१०॥</B>'''<BR>
नॄनित्यस्य रुर्वा पे॥<BR>
<BR>
<B>'''कुप्वोः एक एपौ च॥ लसक_९८ = पा_८,३.३७॥</B>'''<BR>
कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः। नॄं पाहि, नॄंः पाहि, नॄंः पाहि। नॄन् पाहि॥<BR>
<BR>
<B>'''तस्य परमाम्रेडितम्॥ लसक_९९ = पा_८,१.२॥</B>'''<BR>
द्विरुक्तस्य परमाम्रेडितम् स्यात्॥<BR>
<BR>
<B>'''कानाम्रेडिते॥ लसक_१०० = पा_८,३.१२॥</B>'''<BR>
कान्नकारस्य रुः स्यादाम्रेडिते। कांस्कान्, कांस्कान्॥<BR>
<BR>
<B>'''छे च॥ लसक_१०१ = पा_६,१.७३॥</B>'''<BR>
ह्रस्वस्य छे तुक्। शिवच्छाया॥<BR>
<BR>
<B>'''पदान्ताद्वा॥ लसक_१०२ = पा_६,१.७९॥</B>'''<BR>
दीर्घात् पदान्तात् छे तुग्वा। लक्ष्मीच्छाया, लक्ष्मी छाया॥<BR>
<BR>
इति हल्सन्धिः।<BR>
 
[[वर्गः:लघुसिद्धान्तकौमुदी]]