८,०७१
सम्पादन
(अजन्तनपुंसकलिङ्गप्रकरणम्) |
(लघु) (लघुसिद्धान्तकौमुदी using AWB) |
||
{{लघुसिद्धान्तकौमुदी}}
<BR>
अथाजन्तनपुंसकलिङ्गाः<BR>
<BR>
अतो ऽङ्गात् क्लीबात्स्वमोरम्। अमि पूर्वः।
<BR>
क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥<BR>
<BR>
कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते (
<BR>
क्लीबादनयोः शिः स्यात्॥<BR>
<BR>
शि इत्येतदुक्तसंज्ञं स्यात्॥<BR>
<BR>
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने॥<BR>
<BR>
अचां मध्ये यो ऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत्॥ एवं धन वन फलादयः॥<BR>
<BR>
एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात्॥<BR>
<BR>
डिति भस्य टेर्लोपः।
<BR>
अजन्तस्येत्येव। श्रीपं ज्ञानवत्॥<BR>
<BR>
लुक् स्यात्। वारि॥<BR>
<BR>
इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि। न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि। घेर्ङितीति गुणे प्राप्ते (
<BR>
एषामनङ् स्याट्टादावचि॥<BR>
<BR>
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥<BR>
<BR>
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥
<BR>
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि। सुधिया, सुधिनेत्यादि॥
<BR>
आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात्।
<BR>
इत्यजन्तनपुंसकलिङ्गाः।<BR>
[[वर्गः:लघुसिद्धान्तकौमुदी]]
|
सम्पादन