"ऋग्वेदः सूक्तं १.५१" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अभि तयंत्यं मेषं पुरुहूतं रग्मियमिन्द्रंपुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवमअर्णवम्
यस्य दयावोद्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ॥१॥
अभीमवन्वन्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम् ।
अभीमवन्वन सवभिष्टिमूतयो.अन्तरिक्षप्रां तविषीभिराव्र्तम ।
इन्द्रं दक्षास रभवोऋभवो मदच्युतं शतक्रतुं जवनी सून्र्तारुहत ॥सूनृतारुहत् ॥२॥
त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित् ।
तवं गोत्रमङगिरोभ्यो.अव्र्णोरपोतात्रये शतदुरेषु गातुवित ।
ससेन चिद विमदायावहोचिद्विमदायावहो वस्वाजावद्रिं वावसानस्यनर्तयनवावसानस्य नर्तयन् ॥३॥
त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु ।
तवमपामपिधानाव्र्णोर अपाधारयः पर्वते दानुमद वसु ।
वर्त्रंवृत्रं यदिन्द्र शवसावधीरहिमादित सूर्यंशवसावधीरहिमादित्सूर्यं दिव्यारोहयो दर्शे ॥दृशे ॥४॥
तवंत्वं मायाभिरप मायिनो.अधमःमायिनोऽधमः सवधाभिर्येस्वधाभिर्ये अधि शुप्तावजुह्वत ।
तवंत्वं पिप्रोर्न्र्मणःपिप्रोर्नृमणः परारुजःप्रारुजः पुरः परप्र रजिश्वानंऋजिश्वानं दस्युहत्येष्वाविथ ॥५॥
त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयोऽतिथिग्वाय शम्बरम् ।
तवं कुत्सं शुष्णहत्येष्वाविथारन्धयो.अतिथिग्वाय शम्बरम ।
महान्तं चिदर्बुदं नि करमीःक्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे ॥६॥
तवेत्वे विश्वा तविषी सध्र्यग घितासध्र्यग्घिता तव राधः सोमपीथाय हर्षते ।
तव वज्रश्चिकिते बाह्वोर्हितो वर्श्चावृश्चा शत्रोरव विश्वानि वर्ष्ण्या ॥वृष्ण्या ॥७॥
वि जानीह्यार्यान येजानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतानशासदव्रतान्
शाकी भव यजमानस्य चोदिता विश्वेत ताविश्वेत्ता ते सधमादेषु चाकन ॥८॥
अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः शनथयन्ननाभुवःश्नथयन्ननाभुवः
वृद्धस्य चिद्वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान संदिहः ॥९॥
वर्द्धस्य चिद वर्धतो दयामिनक्षत सतवानो वम्रो वि जघान सन्दिहः ॥
तक्षद यत ततक्षद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः ।
तवात्वा वातस्य नर्मणोनृमणो मनोयुज आ पूर्यमाणमवहन्नभि शरवः ॥श्रवः ॥१०॥
मन्दिष्ट यदुशने काव्ये सचानिन्द्रोसचाँ वङकूइन्द्रो वङकुतराधिवङ्कू वङ्कुतराधि तिष्ठति ।
उग्रो ययिं निरपः सरोतसास्र्जद विस्रोतसासृजद्वि शुष्णस्य दरंहिता ऐरयत पुरःदृंहिता ऐरयत्पुरः ॥११॥
समास्मा रथं वर्षपाणेषुवृषपाणेषु तिष्ठसि शार्यातस्य परभ्र्तायेषुप्रभृता येषु मन्दसे ।
इन्द्र यथा सुतसोमेषु चाकनो.अनर्वाणंश्लोकमाचाकनोऽनर्वाणं श्लोकमा रोहसे दिवि ॥१२॥
अददा अर्भां महते वचस्यवे कक्षीवते वर्चयामिन्द्रवृचयामिन्द्र सुन्वते ।
मेनाभवो वर्षणश्वस्यवृषणश्वस्य सुक्रतो विश्वेत ताविश्वेत्ता ते सवनेषु परवाच्या ॥प्रवाच्या ॥१३॥
इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु सतोमोस्तोमो दुर्यो न यूपः ।
अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इदइद्रायः रायःक्षयति कषयति परयन्ता ॥प्रयन्ता ॥१४॥
इदं नमो वर्षभायवृषभाय सवराजेस्वराजे सत्यशुष्माय तवसे.अवाचितवसेऽवाचि
अस्मिन्निन्द्र वर्जनेवृजने सर्ववीराः समतस्मत्सूरिभिस्तव सूरिभिस्तवशर्मन्स्याम शर्मन सयाम ॥॥१५॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५१" इत्यस्माद् प्रतिप्राप्तम्