"लघुसिद्धान्तकौमुदी/सन्नन्तप्रक्रिया" इत्यस्य संस्करणे भेदः

सन्नन्तप्रक्रिया
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}
 
<BR>
अथ सन्नन्तप्रक्रिया<BR>
<BR>
<B>'''धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ लसक_७०८ = पा_३,१.७॥</B>'''<BR>
इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्॥ <B>'''पठ</B>''' व्यक्तायां वाचि॥<BR>
<BR>
<B>'''सन्यङोः॥ लसक_७०९ = पा_६,१.९॥</B>'''<BR>
सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तो ऽजादेस्तु द्वितीयस्य। सन्यतः। पठितुमिच्छति पिपठिषति। कर्मणः किम् ? गमनेनेच्छति। समान कर्तृकात् किम् ? शिष्याः पठन्त्वितीच्छति गुरुः। वा ग्रहणाद्वाक्यमपि॥ लुङ्सनोर्घसॢ॥<BR>
<BR>
<B>'''सः स्यार्धधातुके॥ लसक_७१० = पा_७,४.४९॥</B>'''<BR>
सस्य तः स्यात्सादावार्धधातुके। अत्तुमिच्छति जिघत्सति। एकाच इति नेट्॥<BR>
<BR>
<B>'''अज्झनगमां सनि॥ लसक_७११ = पा_६,४.१६॥</B>'''<BR>
अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि॥<BR>
<BR>
<B>'''इको झल्॥ लसक_७१२ = पा_१,२.९॥</B>'''<BR>
इगन्ताज्झलादिः सन् कित् स्यात्। ॠत इद्धातोः। कर्तुमिच्छति चिकीर्षति॥<BR>
<BR>
<B>'''सनि ग्रहगुहोश्च॥ लसक_७१३ = पा_७,२.१२॥</B>'''<BR>
ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात्। बुभूषति॥<BR>
<BR>
इति सन्नन्तप्रक्रिया॥<BR>
 
[[वर्गः:लघुसिद्धान्तकौमुदी]]