"लघुसिद्धान्तकौमुदी/आत्मनेपदप्रकिया" इत्यस्य संस्करणे भेदः

आत्मनेपदप्रकिया
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}
 
<BR>
अथात्मनेपदप्रक्रिया<BR>
<BR>
<B>'''कर्तरि कर्मव्यतिहारे॥ लसक_७३४ = पा_१,३.१४॥</B>'''<BR>
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम्। व्यतिलुनीते। अन्यस्य योग्यं लवनं करोतीत्यर्थः॥<BR>
<BR>
<B>'''न गतिहिंसार्थेभ्यः॥ लसक_७३५ = पा_१,३.१५॥</B>'''<BR>
व्यतिगच्छन्ति। व्यतिघ्नन्ति॥<BR>
<BR>
<B>'''नेर्विशः॥ लसक_७३६ = पा_१,३.१७॥</B>'''<BR>
निविशते॥<BR>
<BR>
<B>'''परिव्यवेभ्यः क्रियः॥ लसक_७३७ = पा_१,३.१८॥</B>'''<BR>
परिक्रीणीते। विक्रीणीते। अवक्रीणीते॥<BR>
<BR>
<B>'''विपराभ्यां जेः॥ लसक_७३८ = पा_१,३.१९॥</B>'''<BR>
विजयते। पराजयते॥<BR>
<BR>
<B>'''समवप्रविभ्यः स्थः॥ लसक_७३९ = पा_१,३.२२॥</B>'''<BR>
संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥<BR>
<BR>
<B>'''अपह्नवे ज्ञः॥ लसक_७४० = पा_१,३.४४॥</B>'''<BR>
शतमपजानीते। अपलपतीत्यर्थः॥<BR>
<BR>
<B>'''अकर्मकाच्च॥ लसक_७४१ = पा_१,३.४५॥</B>'''<BR>
सर्पिषो जानीते। सर्पिषोपायेन प्रवर्तत इत्यर्थः॥<BR>
<BR>
<B>'''उदश्चरः सकर्मकात्॥ लसक_७४२ = पा_१,३.५३॥</B>'''<BR>
धर्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः॥<BR>
<BR>
<B>'''समस्तृतीयायुक्तात्॥ लसक_७४३ = पा_१,३.५४॥</B>'''<BR>
रथेन सञ्चरते॥<BR>
<BR>
<B>'''दाणश्च सा चेच्चतुर्थ्यर्थे॥ लसक_७४४ = पा_१,३.५५॥</B>'''<BR>
सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे। दास्या संयच्छते कामी॥<BR>
<BR>
<B>'''पूर्ववत्सनः॥ लसक_७४५ = पा_१,२.६२॥</B>'''<BR>
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिष्यते॥<BR>
<BR>
<B>'''हलन्ताच्च॥ लसक_७४६ = पा_१,२.१०॥</B>'''<BR>
इक्समीपाद्धलः परो झलादिः सन् कित्। निविविक्षते॥<BR>
<BR>
<B>'''गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु॥ लसक_७४७ = पा_१,३.३२॥</B>''' कृञः<BR>
गन्धनं सूचनम्। उत्कुरुते। सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्। श्येनो वर्तिकामुत्कुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवत इत्यर्थः। परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते। एधोदकस्योपस्कुरुते। गुणमाधत्ते। कथाः प्रकुरुते। प्रकथयतीत्यर्थः। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्ते। एषु किम् ? कटं करोति॥<BR>
<BR>
<B>'''भुजो ऽनवने॥ लसक_७४८ = पा_१,३.६६॥</B>'''<BR>
ओदनं भुङ्क्ते। अनवने किम् ? महीं भुनक्ति॥<BR>
<BR>
इत्यात्मनेपदप्रक्रिया॥<BR>
 
[[वर्गः:लघुसिद्धान्तकौमुदी]]